7---ArdhadhAtukaprakaraNam/08---yanglugantadhAtUnAM-sArvadhAtukalakAreShu-tinganta-rUpANI: Difference between revisions

added spacing
(added the rest of the page with links)
(added spacing)
Line 471:
 
४) अजाद्यपित्सु = गुणनिषेधः '''सार्वधातुकमपित्‌''' (१.२.४), '''क्क्ङिति च''' (१.१.५) | '''उदोष्ठ्यपूर्वस्य''' इत्यनेन उकारादेशः, '''उरण्‌ रपरः''' इत्यनेन रपरत्वम्‌ | पापॄ + अति → पापुर्‍ + अति → पापुरति
 
 
<font size="4"></font>
Line 563 ⟶ 564:
 
अजादिषु पित्सु = गुणनिषेधः, '''नाभ्यस्तस्याचि पिति सार्वधातुके''' (७.३.८७) इत्यनेन | लेलिख्‌ + ईति → लेलिखीति | मोमुद्‌ + ईति → मोमुदीति | वरीवृष्‌ + ईति → वरीवृषीति |
 
 
<font size="4"></font>
Line 575 ⟶ 577:
 
अस्य अपवादः मृज्‌-धातुः, यस्य इकः वृद्धिः भवति सार्वधातुके च आर्धधातुके च प्रत्यये परे | मृज्‌ → मरीमृज्‌ + ति → मरीमार्ष्टि |
 
 
 
<font size="4"></font><font size="4"></font>
Line 587 ⟶ 591:
 
'''मृजेर्वृद्धिः''' (७.२.११४) = मृज्‌-धातोः इकः वृद्धिः भवति सार्वधातुके च आर्धधातुके च प्रत्यये परे | अङ्गकार्यत्वात्‌ प्रत्ययः परे अस्त्येव; स च प्रत्ययः धातोः भवति इति कृत्वा सार्वधातुकम् अथवा आर्धधातुकम् भवेदेव | मृजेः षष्ठ्यन्तं, वृद्धिः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''इकोगुण्वृद्धी''' (१.१.३) इत्यस्मात्‌‌ परिभाषासूत्रात्‌ '''इकः''' इत्यस्य षष्ठ्यन्ता अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''मृजेः अङ्गस्य इकः वृद्धिः''' |
 
 
 
एतदाधारेण यथानिर्दिष्टम्‌ अङ्गकार्यं सन्धिकार्यं च कृत्वा एषां धातूनां चतुर्षु सार्वधातुकलकारेषु तिङन्तरूपाणि कल्पनीयानि |
Line 689 ⟶ 695:
 
हकारान्तधातवः— गाह्‌ → जागाह्‌, गुह्‌ → जोगुह्‌
 
 
<font size="4"></font>
Line 715 ⟶ 722:
 
हम्म्‌ → जंहम्म्‌
 
 
<font size="4"></font><font size="4"></font><font size="4"></font><font size="4"></font>
Line 797 ⟶ 805:
 
'''       यङ्लुकि''' मन्‌, हन्‌, गम्‌, रम्‌, नम्‌, यम्‌ इति षण्णामेव धातूनाम्‌ अनुनासिकलोपो भवति | अस्मिन्‌ सूत्रे तनोत्यादीनां गणनिर्देशेन भवति इति कारणेन एषां यङ्लुकि अनुनासिकलोपो न भवति | यङ्लुगन्तानां धातुगणाभावात्‌ | ‘वनति' इति तु श्तिप्‌ इत्यनेन निर्दिष्टम्‌ |
 
 
<font size="4"></font>
Line 809 ⟶ 818:
 
४) '''गमहनजनखनघसां लोपः क्ङित्यनङि''' (६.४.९८) = अजादि-कित्‌ङित्‌-प्रत्यये परे गम्‌, हन्‌, जन्‌, खन्‌, घस्‌ एषां धातूनाम्‌ उपधायाः लोपो भवति | पञ्च धातवः |
 
 
 
<font size="4"></font><font size="4"></font>
Line 817 ⟶ 828:
 
'''मो नो धातोः''' (८.२.६४) = मकारान्तस्य धातोः पदस्य नकारादेशो भवति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यस्य साहाय्येन '''मः धातोः''' इत्यनेन मकारान्तस्य धातोः इत्यस्यापि ग्रहणम्‌ | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यस्य साहाय्येन नकारादेशः पूर्णतया धातोः स्थाने न, अपि तु अन्तिमस्य मकारस्य | मः षष्ठ्यन्तं, नः प्रथमान्तं, धातोः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात्‌ '''अन्ते''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''मः धातोः पदस्य अन्ते नः''' |
 
 
<font size="4"></font><font size="4"></font>
Line 825 ⟶ 837:
 
'''म्वोश्च''' (८.२.६५) = मकारान्तधातोः धात्वन्त-मकारस्य स्थाने नकारादेशो भवति मकारे वकारे च परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यस्य साहाय्येन '''मः धातोः''' इत्यनेन मकारान्तस्य धातोः इत्यस्यापि ग्रहणम्‌ | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यस्य साहाय्येन नकारादेशः पूर्णतया धातोः स्थाने न, अपि तु अन्तिमस्य मकारस्य | म्‌ च व्‌ च म्वौ, तयोः म्वोः | म्वोः सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''मो नो धातोः''' (८.२.६४) इत्यस्य पूर्णतया अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''मः धातोः नः''' '''म्वोश्च''' |
 
 
<font size="4"></font><font size="4"></font>
Line 873 ⟶ 886:
 
क्षिनु हिंसायाम्‌ → क्षिन्‌ → चेक्षिन्‌**
 
 
 
<font size="4"></font><font size="4"></font>
 
<nowiki>*</nowiki>'''नुगतोऽनुनासिकान्तस्य''' (७.४.८५) = अनुनासिकान्ताङ्गस्य अदन्त-अभ्यासस्य नुक्‌-आगमो भवति यङि यङ्लुकि च | अस्य सूत्रस्य अन्तर्गते वार्तिकम्‌ अस्ति '''पदान्तवच्चेति वक्तव्यम्‌''' | अनेन अनुनासिकान्ताङ्गस्य अदन्त-अभ्यासस्य नुक्‌-आगमे सति स च अभ्यासः पदान्तवत्‌ इति मन्तव्यम्‌ | तस्मात्‌ '''वा पदान्तस्य''' (८.४.५९) इत्यनेन परसवर्णविकल्पः | अनुनासिकान्तधातुप्रसङ्गे सर्वत्र तथा कल्पनीयं यथासङ्गं— नाम यत्र अभ्यासः अदन्तः |
 
 
<font size="4"></font>
Line 901 ⟶ 917:
 
'''जनसनखनां सञ्झलोः''' (६.४.४२) = जन्‌, सन्‌, खन्‌ एषां धातूनां नकारस्य स्थाने आकारादेशो भवति झलादि-सन्‌-प्रत्यये परे झलादि-कित्‌ङित्‌-प्रत्यये परे च | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यस्य साहाय्येन आकारादेशः पूर्णतया धातोः स्थाने न, अपि तु अन्तिमस्य नकारस्य | जनश्च सनश्च खन्‌ च तेषामितरेतरद्वन्द्वः जनसनखनः, तेषां जनसनखनाम्‌ | सन्‌ च झल्‌ च तयोरितरेतरद्वन्द्वः सञ्झलौ, तयोः सञ्झलोः | जनसनखनां षष्ठ्यन्तं, सञ्झलोः सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''विड्वनोरनुनासिकस्यात्‌''' (६.४.४१) इत्यस्मात्‌ '''आत्‌''' इत्यस्य अनुवृत्तिः, '''अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति''' (६.४.३७) इत्यस्मात्‌ '''झलि''', '''क्ङिति''' इत्यनयोः अनुवृत्तिः | '''झलि''' इति अनुवृत्तिः '''सन्''' इत्यस्य विशेषणम्‌; अनेन यत्र सनि इडागमो भवति, तत्र सन्‌ झलादिः नास्ति अतः नकारस्य आत्वं न भवति | सूत्रे स्थितं 'झलि' तु '''क्ङिति''' इत्यस्य विशेषणम्‌ | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''जनसनखनाम्‌ अङ्गानाम्‌ आत् झलि सञ्झलोः‌ क्ङिति''' |
 
 
<font size="4"></font><font size="4"></font>
Line 923 ⟶ 940:
 
'''हन्तेर्जः''' (६.४.३६) = हि-प्रत्यये परे हन्‌-धातोः स्थाने ज-आदेशो भवति | हन्तेः षष्ठ्यन्तं, जः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | ज-आदेशः अनेकाल्‌ अतः '''अनेकाल्शित्‌ सर्वस्य''' (१.१.५५) इत्यनेन सर्वस्य स्थाने भवति न तु अन्त्यस्य | '''शा हौ''' (६.४.३५) इत्यस्मात्‌ '''हौ''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकाराः | अनुवृत्ति-सहितसूत्रम्— '''हन्तेः अङ्गस्य जः हौ''' |
 
 
<font size="4"></font><font size="4"></font>
Line 943 ⟶ 961:
 
'''असिद्धवदत्राभात्‌''' (६.४.२२) = कमपि आश्रयम्‌ अधिकृत्य आभीय-कार्यं, द्वितीयं समानाश्रितम्‌ आभीय-कार्यं प्रति असिद्धं भवति | अधिकारसूत्रम्‌ | '''भस्य''' (६.४.१२९) इति अधिकारसूत्रेण भ-संज्ञा सम्बद्धकार्याणि भवन्ति षष्ठाध्ययस्य अन्तपर्यन्तम्‌ | '''असिद्धवदत्राभात्‌''' (६.४.२२) इत्यनेन ६.४.२३ इत्यस्मात्‌ आरभ्य, '''भस्य''' इत्यस्य अधिकारस्य अन्तपर्यन्तम्‌ (६.४.१७५), एषां कार्याणां नाम आभीय-कार्यम्‌ | असिद्धवत्‌ अव्यपदयम्‌, अत्र अव्यपदयम्‌, आ अव्यपदयं, भात्‌ पञ्चम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | 'असिद्धवत्‌' इत्युक्ते 'यथा न अजनिष्यत' | सूत्रस्य विधानं जातं, कार्यञ्च सिद्धं; किन्तु अनेन सूत्रेण द्वितीयसूत्रं प्रति प्रथमस्य कार्यं 'यथा नाभविष्यत्‌' अतः 'असिद्धवत्‌' इत्युक्तम्‌ | ‘समानाश्रितं कार्यम्‌' इति अर्थः उदेति 'अत्र' इति अव्ययपदेन | अस्मिन्‌ + त्रल्‌ → 'अत्र' | 'अस्मिन्‌' इत्यस्य सप्तम्यन्तत्वेन निमित्तत्वम्‌ इति आशयः | सूत्रं स्वयं सम्पूर्णम्— '''असिद्धवत्‌ अत्र आ भात्‌''' |
 
 
<font size="4"></font><font size="4"></font>
 
'''हन्तेर्जः''' (६.४.३६), '''अतो हेः''' (६.४.१०५) इत्याभ्यां यत्‌ कार्यं सिध्यति, उभयत्र तत्‌ कार्यं आभीयकार्यम्‌ | द्वाभ्यां च सूत्राभ्यां यत्‌ कार्यं विधीयते, तस्य कार्यस्य आश्रयः 'हि'-प्रत्ययः | अतः एकवारं यदा एकम्‌ हि-प्रत्ययाश्रितम्‌ आभीयकार्यं जातं, तदा यदा द्वितीयं हि-प्रत्ययाश्रितम्‌ आभीयकार्यं विधीयते, तत्‌ कार्यं प्रति प्रथमम्‌ आभीयकार्यं असिद्धं भवति |
 
 
<font size="4"></font><font size="4"></font>
teachers
247

edits