7---ArdhadhAtukaprakaraNam/09---yanganta-dhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(88 intermediate revisions by 2 users not shown)
Line 2:
{| class="wikitable mw-collapsible mw-collapsed"
!<big>ध्वनिमुद्रणानि -</big>
|-
|'''2021 वर्गः'''
|-
|<big>१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/285_yanganta-dhAtavaH---paricayaH_2021-11-23.mp3 yanganta-dhAtavaH---paricayaH_2021-11-23]</big>
|-
|<big>२) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/286_yanganta-dhAtavaH---siddha-ting-pratyayAH_%2B_tinganta-sAdhanam_%2B_yanganta-prakriyA_%2B_dvitvam_2021-11-30.mp3 yanganta-dhAtavaH---siddha-ting-pratyayAH_+_tinganta-sAdhanam_+_yanganta-prakriyA_+_dvitvam_2021-11-30]</big>
|-
|<big>३) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/287_yanganta-dhAtavaH---yanganta-prakriyA_%2B_dvitvam%2B_sAmAnya-abhyAsakAryam_2021-12-07.mp3 yanganta-dhAtavaH---yanganta-prakriyA_+_dvitvam+_sAmAnya-abhyAsakAryam_2021-12-07]</big>
|-
|<big>४) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/288_yanganta-dhAtavaH---abhyastam-nAma-kim_%2B_dvitvaM-kathaM-karaNiiyam_2021-12-14.mp3 yanganta-dhAtavaH---abhyastam-nAma-kim_+_dvitvaM-kathaM-karaNiiyam_2021-12-14]</big>
|-
|<big>५) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/289_yanganta-dhAtavaH---dvitvaM-kathaM-karaNiiyam_%2B_abhyAsakAryam_2021-12-21.mp3 yanganta-dhAtavaH---dvitvaM-kathaM-karaNiiyam_+_abhyAsakAryam_2021-12-21]</big>
|-
|<big>६) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/290_yanganta-dhAtavaH---yang-yangluk-ityanayoH-dvitvam-abhyAsakAryaM-ca-bhedaH_2021-12-28.mp3 yanganta-dhAtavaH---yang-yangluk-ityanayoH-dvitvam-abhyAsakAryaM-ca-bhedaH_2021-12-28]</big>
|-
|<big>७)</big> <big>[https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/291_yanganta-dhAtavaH---sAmAnya-AkArAntAH-ejantAH-ca-dhAtavaH_2022-01-04.mp3 yanganta-dhAtavaH---sAmAnya-AkArAntAH-ejantAH-ca-dhAtavaH_2022-01-04]</big>
|-
|<big>८) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/292_yanganta-dhAtavaH---sAmAnya-AkArAntAH-ejantAH-ca-dhAtavaH_%2B_ghumAsthAdayaH-dhAtavaH_2022-01-11.mp3 yanganta-dhAtavaH---sAmAnya-AkArAntAH-ejantAH-ca-dhAtavaH_+_ghumAsthAdayaH-dhAtavaH_2022-01-11]</big>
|-
|<big>९) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/293_yanganta-dhAtavaH---ghumAsthAdayaH-dhAtavaH_%2B_%E0%A4%98%E0%A5%8D%E0%A4%B0%E0%A4%BE-%E0%A4%A7%E0%A5%8D%E0%A4%AE%E0%A4%BE_%2B_%E0%A4%9C%E0%A5%8D%E0%A4%AF%E0%A4%BE-%E0%A4%B5%E0%A5%8D%E0%A4%AF%E0%A5%87-%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A5%82%20_2022-01-18.mp3 yanganta-dhAtavaH---ghumAsthAdayaH-dhAtavaH_+_घ्रा-ध्मा_+_ज्या-व्ये-धातू _2022-01-18]</big>
|-
|<big>१०) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/294_yanganta-dhAtavaH---%E0%A4%B9%E0%A5%8D%E0%A4%B5%E0%A5%87%E0%A4%9E%E0%A5%8D%E2%80%8C_%2B_sAmAnya-i-I-kArAnta-dhAtavaH_%2B_%E0%A4%B6%E0%A5%80%E0%A4%99%E0%A5%8D%E2%80%8C_%2B_%E0%A4%B6%E0%A5%8D%E0%A4%B5%E0%A4%BF_2022-01-25.mp3 yanganta-dhAtavaH---ह्वेञ्‌_+_sAmAnya-i-I-kArAnta-dhAtavaH_+_शीङ्‌_+_श्वि_2022-01-25]</big>
|-
|११) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/295_yanganta-dhAtavaH---%E0%A4%B6%E0%A5%8D%E0%A4%B5%E0%A4%BF_%2B_sAmAnya-u-U-kArAnta-dhAtavaH_%2B_%E0%A4%95%E0%A5%81%E0%A4%99%E0%A5%8D%E2%80%8C_%2B_%E0%A4%AC%E0%A5%8D%E0%A4%B0%E0%A5%82_%2B_RukArAntadhAtavaH---asanyogapUrvAH-sanyogapUrvAH-ca_2022-02-01.mp3 yanganta-dhAtavaH---श्वि_+_sAmAnya-u-U-kArAnta-dhAtavaH_+_कुङ्‌_+_ब्रू_+_RukArAntadhAtavaH---asanyogapUrvAH-sanyogapUrvAH-ca_2022-02-01]
|-
|१२) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/296_yanganta-dhAtavaH---RukArAntadhAtavaH---asanyogapUrvAH-sanyogapUrvAH_%2B_RUkArAntadhAtavaH---anoSThyapUrvAH-oSThyapUrvAH_2022-02-08.mp3 yanganta-dhAtavaH---RukArAntadhAtavaH---asanyogapUrvAH-sanyogapUrvAH_+_RUkArAntadhAtavaH---anoSThyapUrvAH-oSThyapUrvAH_2022-02-08]
|-
|<big>१३) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/297_yanganta-dhAtavaH---%E0%A4%97%E0%A5%84_%2B_sAmAnyahalantAH_%2B_adupadhAH_%2B_%E0%A4%9C%E0%A4%A8%E0%A5%8D%E2%80%8C-%E0%A4%B8%E0%A4%A8%E0%A5%8D%E2%80%8C-%E0%A4%96%E0%A4%A8%E0%A5%8D%E2%80%8C_%2B_%E0%A4%B9%E0%A4%A8%E0%A5%8D%E2%80%8C_2022-02-15.mp3 yanganta-dhAtavaH---गॄ_+_sAmAnyahalantAH_+_adupadhAH_+_जन्‌-सन्‌-खन्‌_+_हन्‌_2022-02-15]</big>
|-
|<big>१४) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/298_yanganta-dhAtavaH---%E0%A4%97%E0%A5%84-%E0%A4%97%E0%A5%8D%E0%A4%B0%E0%A5%8B%E0%A4%AF%E0%A4%99%E0%A4%BF-kadA_%2B_%E0%A4%B9%E0%A4%A8%E0%A5%8D%E2%80%8C_%2B_%E0%A4%95%E0%A4%B8%E0%A5%8D%E2%80%8C-%E0%A4%AA%E0%A4%A4%E0%A5%8D%E2%80%8C-%E0%A4%AA%E0%A4%A6%E0%A5%8D%E2%80%8C_%2B_anunAsikAnta-adupadhAH%20_2022-02-22.mp3 yanganta-dhAtavaH---गॄ-ग्रोयङि-kadA_+_हन्‌_+_कस्‌-पत्‌-पद्‌_+_anunAsikAnta-adupadhAH _2022-02-22]</big>
|-
|<big>१५) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/299_yanganta-dhAtavaH---%E0%A4%97%E0%A5%84-%E0%A4%97%E0%A5%8D%E0%A4%B0%E0%A5%8B%E0%A4%AF%E0%A4%99%E0%A4%BF-kadA_%2B_aupadeshika-Atideshika-dhAtu-cintanam_%2B_%E0%A4%97%E0%A5%8D%E0%A4%B0%E0%A5%8B%E0%A4%AF%E0%A4%99%E0%A4%BF-kimarthaM-tripAdyAm%20_2022-03-01.mp3 yanganta-dhAtavaH---गॄ-ग्रोयङि-kadA_+_aupadeshika-Atideshika-dhAtu-cintanam_+_ग्रोयङि-kimarthaM-tripAdyAm _2022-03-01]</big>
|-
|<big>१६) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/300_yanganta-dhAtavaH---anunAsikAnta-adupadhAH_%2B_%E0%A4%9C%E0%A4%AA%E0%A5%8D%E2%80%8C-%E0%A4%9C%E0%A4%AD%E0%A5%8D%E2%80%8C-%E0%A4%A6%E0%A4%B9%E0%A5%8D%E2%80%8C-%E0%A4%AA%E0%A4%B6%E0%A5%8D%E2%80%8C-%E0%A4%9A%E0%A4%B0%E0%A5%8D%E2%80%8C-%E0%A4%AB%E0%A4%B2%E0%A5%8D%E2%80%8C_2022-03-08.mp3 yanganta-dhAtavaH---anunAsikAnta-adupadhAH_+_जप्‌-जभ्‌-दह्‌-पश्‌-चर्‌-फल्‌_2022-03-08]</big>
|-
|<big>१७) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/301_yanganta-dhAtavaH---%E0%A4%9A%E0%A4%B0%E0%A5%8D%E2%80%8C-%E0%A4%AB%E0%A4%B2%E0%A5%8D%E2%80%8C_%2B_%E0%A4%97%E0%A5%8D%E0%A4%B0%E0%A4%B9%E0%A5%8D%E2%80%8C-%E0%A4%B5%E0%A5%8D%E0%A4%AF%E0%A4%A7%E0%A5%8D%E2%80%8C-%E0%A4%B5%E0%A4%B6%E0%A5%8D%E2%80%8C-%E0%A4%B5%E0%A5%8D%E0%A4%AF%E0%A4%9A%E0%A5%8D%E2%80%8C-%E0%A4%B5%E0%A4%B6%E0%A5%8D%E2%80%8C-%E0%A4%B8%E0%A5%8D%E0%A4%B5%E0%A4%AA%E0%A5%8D%E2%80%8C-%E0%A4%B8%E0%A5%8D%E0%A4%AF%E0%A4%AE%E0%A5%8D%E2%80%8C_%2B_%E0%A4%87-%E0%A4%89-%E0%A4%A6%E0%A5%81%E0%A4%AA%E0%A4%A7%E0%A4%BE%E0%A4%83_%2B_%E0%A4%95%E0%A5%83%E0%A4%AA%E0%A5%8D%E2%80%8C_2022-03-15.mp3 yanganta-dhAtavaH---चर्‌-फल्‌_+_ग्रह्‌-व्यध्‌-वश्‌-व्यच्‌-वश्‌-स्वप्‌-स्यम्‌_+_इ-उ-ऋदुपधाः_+_कृप्‌_2022-03-15]</big>
|-
|'''2018 वर्गः'''
|-
|<big>१) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/179_yanganta-dhAtavaH---paricayaH_2018-11-25.mp3 yanganta-dhAtavaH---paricayaH_2018-11-25]</big>
Line 85 ⟶ 123:
<big><br /></big>
 
<big>'''लुपसदचरजपजभदहदशगॄभ्यो भावगर्हायाम्''' (३.१.२४) = लुप्‌, सद्‌, चर्‍चर्‌, जप्‌, जभ्‌, दह्‌, दश्‌, गॄ, इति धातुभ्यः क्रियायाः भावगर्हाऽर्थे एव यङ्‌-प्रत्ययो भवति; अपरेषु अर्थेषु न भवति | भावशब्देन क्रिया-सङ्केतः; क्रियायाः निन्दा अर्थात्‌ असमीचीनरीत्या क्रिया सम्पन्ना इत्यस्मिन्‌ अर्थे 'भावगर्हा' उपयुज्यते | लुपश्च सदश्च चरश्च जपश्च जभश्च दहश्च दशश्च गॄ च तेषामितरेतरद्वन्द्वः लुपसदचरजपजभदहदशगरः, तेभ्यः लुपसदचरजपजभदहदशगॄभ्यः | भावस्य गर्हा भावगर्हा, तस्यां भावगर्हायाम्‌ | लुपसदचरजपजभदहदशगॄभ्यः पञ्चम्यन्तं, भावगर्हायाम् सप्तम्यन्तंलसप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''नित्यं कौटिल्ये गतौ''' (३.१.२३) इत्यस्मात्‌ एवकारार्थकं '''नित्यम्‌''' इत्यस्य अनुवृत्तिः | '''धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌''' (३.१.२२) इत्यस्मात्‌ '''यङ्‌''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— '''लुपसदचरजपजभदहदशगॄभ्यो यङ्‌, नित्यं भावगर्हायाम्''' |</big>
 
<big><br /></big>
Line 310 ⟶ 348:
<big>४) द्वित्वम्‌ अभ्यासकार्यञ्च |</big>
 
<big><br /></big>
 
<big>द्वित्वम्—</big><big><br /></big>
 
<big><br /></big>
 
<big>'''सन्यङोः''' (६.१.९) = सन्नन्तस्य यङन्तस्य च धातुरनभ्यासस्य प्रथमस्यैकाच्‌-अवयवस्य द्वे स्तः; अजादेस्तु द्वितीयस्य | सन्‌ च यङ्‌ च तयोरितरेतरद्वन्द्वः सन्यङौ, तयोः सन्यङोः | सन्यङोः षष्ठ्यन्तम्‌, एकपदमिदं सूत्रम्‌ | '''लिटि धातोरनभ्यासस्य''' (६.१.८) इत्यस्मात्‌ '''धातोः''', '''अनभ्यासस्य''' इत्यनयोः अनुवृत्तिः | '''एकाचो द्वे प्रथमस्य''' (६.१.१), '''अजादेर्द्वितीयस्य''' (६.१.२) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''सन्यङोः धातोः अनभ्यासस्य एकाचो द्वे प्रथमस्य''' '''अजादेः द्वितीयस्य''' |</big><big><br /></big>
 
<big><br /></big>
 
<big>'''एकाचो द्वे प्रथमस्य''' (६.१.१) = अधिकारसूत्रं— प्रथमस्य एकाच्‌-भागस्य द्वित्वं भवति | जागृ → जा जागृ | पच्‌ → पच्‌ पच्‌ | इ → इ इ | षष्ठाध्यायस्य प्रदमपादस्य द्वादशं सूत्रं (६.१.१२) पर्यन्तं सर्वत्र अनुवर्तते | एकाचः षष्ठ्यन्तं, द्वे प्रथमान्तं, प्रथमस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— '''प्रथमस्य एकाचः द्वे''' |</big>
 
<big><br /></big>
 
<big>'''अजादेर्द्वितीयस्य''' (६.१.२) | अधिकारसूत्रम्‌— अजादिधातोः द्वितीयस्य एकाच्‌-भागस्य द्वित्वं भवति | ऊर्णु → ऊर्णु नु | षष्ठाध्यायस्य प्रदमपादस्य द्वादशं सूत्रं (६.१.१२) पर्यन्तं सर्वत्र अनुवर्तते | अजादेः षष्ठ्यन्तं, द्वितीयस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— '''अजादेः द्वितीयस्य''' ('''एकाचः द्वे''') |</big><big><br /></big>
 
<big><br /></big>
 
<big>बहुत्र धातुः एकाच्‌ एव; तथा भवति चेत्‌ समग्रधातोरेव द्वित्वं भवति | यथा जुहोत्यादिगणे मा → मामा, हा → हाहा | यङन्तधातुः सदा अनेकाच्‌ यतोहि औपदेशिकधातौ न्यूनातिन्यूनम्‌ एकः स्वरः अस्त्येव; तदा 'य' इत्यस्य संयोजनेन ‘य' इत्यस्मिन्‌ यः अकारः, सः यङन्तधातोः द्वितीयः अच्‌-वर्णो भवति | धातुः अनेकाच्‌ चेत्‌, अपि च हलादिः इति चेत्‌ '''एकाचो द्वे प्रथमस्य''' (६.१.१) इत्यनेन प्रथमस्य एकाच्‌-भागस्य द्वित्वं भवति | धातुः अनेकाच्‌ चेत्‌, अपि च अजादिः इति चेत्‌ '''अजादेर्द्वितीयस्य''' (६.१.२) इत्यनेन द्वितीयस्य एकाच्‌-भागस्य द्वित्वं भवति | '''एकाच्‌-भागः''' इत्युक्ते यदा हि प्रथमः अच्‌-वर्णः आयाति, स च वर्णः भागस्य अन्तो भवति | नाम, स्वरवर्णः भागस्य अन्तिमवर्णो भवति | अग्रिमवर्णः अग्रिमभागस्य प्रथमवर्णः |</big><big><br /></big>
 
<big><br /></big>
 
<big>यथा भू + य → '''भूय''' इत्यस्य '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन धातुसंज्ञा → '''सन्यङोः''' (६.१.९) इत्यनेन द्वित्वम्‌ → '''भूय''' इति धातुः अनेकाच्‌, हलादिः च अतः प्रथमस्य एकाच्‌-भागस्य द्वित्वम्‌ → ऊ-कारः स्वरः अतः स च ऊकारः प्रथमभागस्य अन्तिमवर्ग्णः → 'भू' इति प्रथमभागः, तस्य च द्वित्वम्‌ → भू भू य</big>
 
<big><br /></big>
 
<big>किन्तु धातुः अजादिः अस्ति चेत् '''अजादेर्द्वितीयस्य''' (६.१.२) इत्यनेन द्वितीयस्य एकाच्‌-भागस्य द्वित्वं भवति—</big><big><br /></big>
 
<big><br /></big>
 
<big>अश्‌ य → '''अश्य''' इत्यस्य '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन धातुसंज्ञा → '''सन्यङोः''' (६.१.९) इत्यनेन अजादेः द्वितीयस्य द्वित्वम्‌ → अश्य इति धातौ '''अ'''श्य इत्यस्य प्रथमः अ-कारः स्वरः अतः स च अकारः प्रथमभागस्य अन्तिमवर्ग्णः → 'श्य' इति द्वितीयभागः, तस्य च द्वित्वम्‌ → अ श्य श्य</big>
 
<big><br /></big>
 
<big>धेयं यत्‌ 'यङ्‌-प्रत्ययं निमित्तीकृत्य द्वित्वम्‌' इति वार्ता नास्ति | 'अश्‌ य → '''अश्य''' → अ श्य श्य' इत्यस्य दर्शनेन स्पष्टं भवति यत्‌ यङ्‌-प्रत्ययः द्वित्वकार्यस्य निमित्तं नास्ति; 'य' एव स्थानी, नाम स च 'य' कार्यस्य स्थलम्‌ | अपरेषु द्वित्वप्रसङ्गेषु प्रत्ययः सप्तमीविभक्तौ भवति— '''लिटि धातोरनभ्यासस्य''' (६.१.८), '''श्लौ''' (६.१.१०), '''चङि''' (६.१.११) | एषु '''लिटि''', '''श्लौ''', '''चङि''' इति सप्तम्यन्तानि; किन्तु '''सन्यङोः''' (६.१.९) इत्यस्मिन्‌ '''सन्यङोः''' इति षष्ठ्यन्तं पदम् | यतोहि तस्य एव द्वित्वं भवति | ''यस्य अन्ते यङ्‍'' अस्ति, ''तस्य'' द्वित्वं भवति | यङ्‌ तस्मिन्‌ द्वित्वकार्ये अन्तर्भूतमेव |</big>
 
<big><br /></big>
 
<big>अस्य च सिद्धन्तस्यसिद्धान्तस्य फल‍‍म् अजादिधातुप्रसङ्गे | '''सन्यङोः''' (६.१.९) इत्यस्मिन्‌ '''सन्यङोः''' यदि सप्तम्यन्तं स्यात्‌, नाम द्वित्वस्य निमित्तं स्यात्‌, तर्हि अश्‌ + य → अश्‌ + अश्‌ + य इति दोषपूर्णरूपं सेत्स्यति | आहत्य वामतः एकाच्‌-भागः अच्‌-वर्णेन समाप्यते; फलं तु अजादिधातुप्रसङ्गे; हलादिधातूनां कृते यथाकथमपि करोति चेत्‌ दोषो न भवति, किन्तु सङ्गति-कृते, सामञ्जस्य-कृते सर्वत्र समानरीत्या क्रियते चेत्‌ वरम्‌ | इति कृत्वा अग्रे शीङ्‌- धातोः शय्‌ + य इति प्रसङ्गे 'श श य्य' इत्येव सम्यक्‌ | एवञ्च सर्वत्र समानरीत्या क्रियते चेत्‌ सारल्य‍म्, एतदेव मातॄणां मतम्‌ |</big>
 
<big><br /></big>
 
<big>'''न न्द्राः संयोगादयः''' (६.१.३) = अचः पराः संयोगादयः नदराः द्विर्न भवन्ति | न्‌ च द्‍ च रश्च तेषामितरेतरद्वन्द्वो न्द्राः | संयोगस्य आदयः, संयोगादयः षष्ठीतत्पुरुषः | न अव्ययपदं, न्द्राः प्रथमान्तं, संयोगादयः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | '''अजादेर्द्वितीयस्य''' (६.१.२) इत्यस्मात् '''अजादेः''' इत्यस्य अनुवृत्तिः | अच्‌ चासौ आदिश्च अजादिः, तस्मात्‌ अजादेः कर्मधारयः | '''एकाचो द्वे प्रथमस्य''' (६.१.१) इत्यस्मात्‌ '''द्वे''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''अजादेः संयोगादयः न्द्राः''' '''न द्वे''' |</big>
 
<big><br /></big>
 
<big>यथा—</big>
Line 360 ⟶ 386:
<big>ऊर्णु → ऊ इति प्रथमः एकाच्‌-भागः, र्णु इति द्वितीयः एकाच्‌-भागः → '''अजादेर्द्वितीयस्य''' (६.१.२) इत्यनेन द्वितीयस्य एकाच्‌-भागस्य द्वित्वम्‌ → '''न न्द्राः संयोगादयः''' (६.१.३) इत्यनेन संयोगादि-रेफस्य द्वित्वं न भवति अतः 'नु' इत्यस्य एव द्वित्वम्‌ → ऊर्णु नु</big>
 
<big><br /></big>
 
<big>उन्द्‌ + सन्‌ → इडागमः, षत्वादेशः → उन्दिष → त्रयः एकाच्‌-भागाः उ, न्दि, ष → '''अजादेर्द्वितीयस्य''' (६.१.२) इत्यनेन द्वितीयस्य एकाच्‌-भागस्य द्वित्वम्‌ → 'न्दि' इति द्वितीयः एकाच्‌-भागः → '''न न्द्राः संयोगादयः''' (६.१.३) इत्यनेन संयोगादि-नकारस्य द्वित्वं न भवति अतः 'दि' इत्यस्य एव द्वित्वम्‌ → प्रथमः तृतीयः च एकाच्‌-भागौ यथावत्‌ तिष्ठतः → उन्दि + दि + ष → उन्दिदिष</big>
 
<big><br /></big>
 
<big>अभ्यासः अभ्यस्तम्‌ इति द्वे संज्ञे—</big><big><br /></big>
 
<big><br /></big>
 
<big>'''पूर्वोऽभ्यासः''' (६.१.४) = द्वित्वानन्तरं, यस्मिन्‌ द्विवारम्‌ उच्चारणं जातं तस्मिन्‌ प्रथमभागस्य नाम अभ्यासः | पूर्वः प्रथमान्तम्‌, अभ्यासः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''एकाचो द्वे प्रथमस्य''' (६.१.१) इत्यस्मात्‌ '''द्वे''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— '''पूर्वः अभ्यासः द्वयोः''' |</big>
Line 374 ⟶ 397:
<big><br /></big>
 
<big>यथा भू + य → भू भू य | यस्मिन्‌ द्विवारम्‌ उच्चारणं जातं तस्मिन्‌ प्रथमभागस्य नाम अभ्यासः | अत्र 'भू भू' इत्यस्मिन्‌ द्विवारम्‌ उच्चारणं जातम्‌ अतः तस्मिन्‌ प्रथमभागस्य नाम अभ्यासः—प्रथमः 'भू' इति भागः अभ्याससंज्ञकः |</big>
<big>'''उभे अभ्यस्तम्''' (६.१.५) = द्वित्वानन्तरं, द्वयोः समुदायः अभ्यस्तसंज्ञको भवति | उभे प्रथमान्तम्‌, अभ्यस्तं प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''एकाचो द्वे प्रथमस्य''' (६.१.१) इत्यस्मात्‌ '''द्वे''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌—'''उभे द्वे अभ्यस्तम्''' |</big>
 
<big><br /></big>
 
<big>अभ्यासकार्यम्‌—</big>
 
<big>'''उभे अभ्यस्तम्''' (६.१.५) = द्वित्वानन्तरं, द्वयोः समुदायः अभ्यस्तसंज्ञको भवति | उभे प्रथमान्तम्‌, अभ्यस्तं प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''एकाचो द्वे प्रथमस्य''' (६.१.१) इत्यस्मात्‌ '''द्वे''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌—'''उभे द्वे अभ्यस्तम्''' |</big>
<big><br /></big>
 
<big>द्वित्वस्य अनन्तरं कानिचन कार्याणि भवन्ति अभ्यासे, तानि च 'अभ्यासकार्यम्‌' इत्युच्यते | यथा अभ्यासस्य ह्रस्वत्वम्‌, अल्पप्राणत्वं च भवति | अभ्यासकार्यस्य पुनः विभजनं भवति— सामान्याभ्यासकार्यं, विशेषाभ्यासकार्यं चेति |</big>
 
<big>यथा भू + य → भू भू य | द्वित्वानन्तरं, द्वयोः समुदायः अभ्यस्तसंज्ञको भवति | अत्र 'भू' इत्यस्य द्वित्वं कृतं; द्वयोः 'भू'-भागयोः समुदायः 'भू भू' अतः 'भू भू' इत्यस्य एव अभ्यस्तसंज्ञा न तु  'भू भू य' इत्यस्य | तथैव सर्वत्र | यस्य द्विवारम्‌ उच्चारणं जातं, तस्य द्वित्वकृतसमुदायः एव अभ्यस्तसंज्ञकः |</big>
<big><br /></big>
 
<big>सामान्याभ्यासकार्यं भवति यत्र यत्र द्वित्वं भवति— लिटि, सनि, यङि, श्लौ, चङि च | विशेषाभ्यासकार्यं भवति द्वित्व-सम्बद्ध-प्रत्ययम्‌ अधिकृत्य; यथा लिटि विशेषाभ्यासकार्यं, पुनः श्लौ पृथक्तया, पुनः सनि, यङि, चङि च | अत्र सामान्याभ्यासकार्याणि प्रदर्श्यन्ते | ततः अग्रे यथास्थानं यङ्-विशिष्टानि अभ्यासकार्यणि प्रदर्श्यन्ते |</big>
 
<big>‌<u>द्वित्वसम्बद्धम्‌ इतोऽपि किञ्चित्‌ चिन्तनम्</u></big>
<big><br /></big>
 
 
<big>उपर्युक्तं यत्‌ धातुः एकाच्‌ अस्ति चेत्‌, द्वित्वावसरे सम्पूर्णधातुः स्वीकरणीयः | यथा यङ्‌लुकि पठ्‌ → पठ्‌ पठ्‌ | अत्र भाष्यकारः चिन्तनं कुर्वन्‌ निदर्शनं दत्वा वदति यत्‌ जुहोत्यादिगणीयः णिजिर्‌-धातोः द्वित्वं कथम्‌ ? अनुबन्धरहितत्वात्‌ निज्‌ भवति | औपदेशिक-निज्‌-धातोः सार्वधातुकप्रक्रियावसरे (लटि, लोटि, लङि, विधिलिङि, शतरि) द्वित्वं क्रियते | एकाच्‌ बहुव्रीहिसमासः, एकः अच्‌ यस्मिन्‌ सः | तर्हि निज्‌-धातोः विषये, केन एकाच्‌ जातः इति प्रश्ने सति, इकारेण | तदर्थं चतस्रः सम्भावनाः सन्ति—नि, निज्‌, इ, इज्‌ | ततः अग्रे उच्यते यत्‌ 'इ' अथवा 'इज्‌' इत्यनयोः द्वित्वार्थं स्वीकारः भवति चेत्‌, इष्टं सार्वधातुकम्‌ अङ्गं 'नेनिज्‌' न सिध्यति | परन्तु 'नि' अथवा 'निज्‌' द्वित्वार्थं स्वीक्रियते चेत्‌ उभयत्र इष्टं सार्वधातुकम्‌ अङ्गं जायते | नि नि ज्‌ → नेनिज्‌; निज्‌ निज्‌ → नेनिज्‌ | तर्हि अनयोः (‘नि' अथवा 'निज्‌' इत्यनयोः) मध्ये कस्य द्वित्वं स्यात्‌ ?</big>
 
 
<big>अत्र भाष्यकारः प्रतिपादयति यत्‌ 'नि' स्वीक्रियते चेत्‌, अभ्यस्तम्‌ अस्ति 'निनि' | सार्वधातुकम्‌ अङ्गम्‌ अस्ति नेनिज्‌, किन्तु अभ्यस्तम्‌ अस्ति 'निनि' | अत्र त्रिषु प्रधनस्थलेषु समस्या जायते |</big>
 
 
<big>१) '''अदभ्यस्तात्''' (७.१.४) इति सूत्रेण लटि लोटि च प्रथमपुरुषस्य बहुवचने झ्‌-स्थाने अत्‌ आदेशः, अतः लटि झि → अति न तु अन्ति; लोटि झि → अतु न तु अन्तु |</big>
 
 
<big>'''अदभ्यस्तात्''' (७.१.४) = अभ्यस्तसंज्ञक-धातूत्तरस्य प्रत्ययस्य आदिमावयवस्य झकारस्य स्थाने अत्‌-आदेशो भवति | अत्‌ प्रथमान्तम्‌, अभ्यस्तात्‌ पञ्चम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''झोऽन्तः''' (७.१.३) इत्यस्मात्‌ '''झः''' (षष्ठ्यन्तम्‌) इत्यस्य अनुवृत्तिः | '''आयनेयीनीयियः फढखछगां प्रत्ययादीनाम्‌''' (७.१.२) इत्यस्मात्‌, वचनपरिणामं कृत्वा '''प्रत्ययादेः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''अभ्यस्तात्‌ अङ्गात्‌ प्रत्ययादेः झः अत्‌''' |</big>
 
 
<big>परन्तु 'निनि' अभ्यस्तम्‌ अस्ति चेत्‌, ‘निनि' च झि-प्रत्ययः चेत्यनयोः मध्ये जकारः वर्तते, तदर्थम्‌ अत्‌-आदेशः न भविष्यति |</big>
 
 
<big>२) लङि अभ्यस्तसंज्ञकधातोः परस्य झि-स्थाने जुस्‌-आदेशः | जुस्‌ इत्यस्य अनुबन्धलोपे, रुत्वविसर्गौ, उः इति भवति | तर्हि अभ्यस्तसंज्ञकः धातुः अस्ति चेत्‌, लङि अन्‌-स्थाने उः इति प्रत्ययः भवति |</big>
 
 
<big>'''सिजभ्यस्तविदिभ्यश्च''' (३.४.१०९) = ङित्‌-लकारस्य अवस्थायां, सिच्‌-प्रत्ययात्‌, अभ्यस्तसंज्ञकात्‌ धातोः, विद्‌-धातोः च, परस्य झि-प्रत्ययस्य स्थाने जुस्‌-आदेशो भवति | सिच्‌ च अभ्यस्तश्च विदिश्च तेषामितरेतरद्वन्द्वः सिजभ्यस्तविदयः, तेभ्यः सिजभ्यस्तविदिभ्यः | सिजभ्यस्तविदिभ्यः पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''नित्यं ङितः''' (३.४.९९) इत्यस्मात्‌ '''ङितः''' इत्यस्य अनुवृत्तिः | '''झेर्जुस्‌''' (३.४.१०८) इत्यस्मात्‌ '''झेः जुस्‌''' इत्यनयोः अनुवृत्तिः | '''लस्य''' (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''सिजभ्यस्तविदिभ्यः च ङितः लस्य झेः जुस्‌''' |</big>
 
 
<big>परन्तु 'निनि' अभ्यस्तम्‌ अस्ति चेत्‌, ‘निनि' च झि-प्रत्ययः चेत्यनयोः मध्ये जकारः वर्तते, तदर्थं जुस्‌-आदेशः न भविष्यति |</big>
 
 
<big>३) शतृ-प्रत्यये परे अभ्यस्तसंज्ञक-अङ्गात् विहितस्य शतृ-प्रत्ययस्य नुमागमः निषिद्धः भवति '''नाभ्यस्ताच्छतुः''' (७.१.७८) इत्यनेन |</big>
 
 
<big>'''नाभ्यस्ताच्छतुः''' (७.१.७८) = अभ्यस्तादङ्गादुत्तरस्य शतुः नुम् न भवति | ददत्, ददतौ, ददतः | जाग्रत्, जाग्रतौ, जाग्रतः |</big>
 
 
<big>परन्तु 'निनि' अभ्यस्तम्‌ अस्ति चेत्‌, ‘निनि' च अत्‌-प्रत्ययः चेत्यनयोः मध्ये जकारः वर्तते, तदर्थं नुम्‌-आगमनिषेधः न भविष्यति |</big>
 
 
<big>अतः भाष्यकारः वदति यत्‌ आहत्य श्लौ, लिटि, चङि च यत्र एकाच्‌-धातुः अस्ति, तत्र सदा सम्पूर्णधातोः द्वित्वं करणीयम्‌ | एषु स्थलेषु (श्लौ, लिटि, चङि) यत्र औपदेशिकधातुः अनेकाच्‌ अस्ति, तत्र तैः उक्तं यथा उपरि प्रदर्शितम्‌ | नाम हलादिधातुः अस्ति चेत्‌, प्रथमस्य एकाच्‌-भागस्य द्वित्वम्‌ अपि च अजादिधातुः अस्ति चेत्‌ द्वितीयस्य एकाच्‌-भागस्य द्वित्वं करणीयम्‌ | तत्र प्रथमः एकाच्‌-भागः समाप्यते वामतः प्रथमे अच्‌-वर्णे | यथा जागृ → जा जा गृ | ऊर्णु → ऊर्णु नु |</big>
 
 
<big>अधुना यङि सनि च धातुः सदा अनेकाच्‌ | स च धातुः औपदेशिकः न अपि तु आतिदेशिकः | एषु स्थलेषु भाष्यकारैः साक्षात्‌ नोक्तं कथं करणीयम्‌ | अतः सिद्धान्ततः चिन्तनं करणीयम्‌ |</big>
 
 
<big>अत्र द्वित्वप्रक्रियायां द्वौ सिद्धान्तौ प्रासङ्गिकौ | सिद्धान्तद्वयमपि महाभाष्ये प्रतिपादितं; इमौ द्वौ सामान्यव्याकरणशास्त्रसिद्धान्तौ न तु विशेषतः द्वित्वार्थं दत्तौ । परन्तु द्वावपि द्वित्वप्रक्रियायां प्रासङ्गिकौ, नाम द्वित्वविषये प्रयोज्यौ भवितुम्‌ अर्हतः ।</big>
 
 
<big>एकः अस्ति—'अज्झीनं व्यञ्जनं परेण संयोज्यम्' इति महाभाष्यवचनम्‌ | यथा 'ग्रामाद्‌ आगच्छति' | अत्र दकारः अच्‌-हीनः हल्‌-वर्णः अतः तस्मात्‌ परः यः आकारः तद्युक्तः भवेत्‌, उच्चारणदृष्ट्या च लेखनदृष्ट्या च | ग्रामादागच्छति इति | तदर्थम्‌ अनेकवारं श्लोकानां लेखनावसरे, पङ्क्त्यन्ते शब्दस्य अन्तिमवर्णः हल्वर्णः चेत्‌,स च हल्वर्णः लिख्यते अग्रिमपङ्क्तेः आदौ, प्रथमशब्दस्य आदिमवर्णेन सह, सन्धिं वा सम्मेलनं कृत्वा |  </big>
 
 
<big>यथा—</big>
 
<big>य एकोऽवर्णो बहुधा शक्तियोगा-</big>
 
<big>'''द्व'''र्णाननेकान्निहितार्थो दधाति |</big>
 
<big>वि चैति चान्ते विश्वमादौ स देवः</big>
 
<big>स नो बुद्ध्या शुभया संयुनक्तु || श्वेताश्वतरोपनिषद्‌ ४.१</big>
 
 
<big>उपरितने श्लोके पश्यामः यत्‌ यद्यपि 'योगाद्‌' इति एकं पदम्‌ अस्ति तथापि यतोहि अन्तिमदकारः अच्‌-हीनः, अतः स च दकारः अग्रिमे पङ्क्तौ स्थापितः अग्रिमपदस्थवकारेण सह मेलनं कृत्वा |</big>
 
 
<big>इमं सिद्धान्तम्‌ अनुसृत्य पठ्‌ + य इति अवसरे 'प प ठ्य' इति रीत्या द्वित्वं भवति | अभ्यासः 'प', अभ्यस्तं 'प प' | अट्‌ + य इति स्थले 'अ ट्य ट्य' इति रीत्या द्वित्वम्‌ | अभ्यासः 'ट्य', अभ्यस्तं 'ट्य ट्य' |</big>
 
 
<big>द्वितीयः सिद्धान्तः एवम्‌ अस्ति—भाष्यकारः प्रतिपादयति यत्‌ उपदिष्टरूपैः मनसि बुद्धिः जायते | प्रक्रियायां क्रमेण अग्रे गमनेन यदा कदाचित्‌ परिचितरूपं प्रविष्टं भवति—धातुः वा भवतु, प्रत्ययो वा भवतु, आदेशो वा भवतु, तदा नूतनबुद्धिः मनसि उत्पन्ना भवति | तस्य बुद्धेः महत्त्वम्‌ अस्ति; यावच्छक्यं बुद्धिम्‌ अनुसृत्य प्रक्रिया साधनीया | यथा पठ्‌ + य इति स्थले पठ्‌ इति बुद्धिः अस्ति; स च 'पठ‌'-धातुः अर्थवान्‌ | अतः यावत्‌ शक्यं तस्य विभागः न करणीयः | बुद्धिसिद्धान्तम्‌ अनुसृत्य पठ्‌ य → 'पठ्‌ पठ्‌ य' इति द्वित्वं कार्यं न तु 'प प ठ्य्' | किमर्थम्‌ इति चेत्‌, ‘प' इति भागः बुद्धिः नास्ति, अर्थवान्‌ नास्ति | अत्र प्रश्नः उदेति यत्‌ तथा अस्ति चेत्‌ बुद्धिम्‌ अनुसृत्य अट्‌ य → 'अट्‌ य य' इति रीत्या द्वित्वं करणीयं न तु 'अ ट्य ट्य' | तर्हि किमर्थम्‌ 'अट्‌ य य' इति रीत्या द्वित्वं न करणीयम्‌ ? यतोहि तथा क्रियते चेत्, इष्टं रूपं न सिध्यति | अतः बुद्धिम्‌ अनुसृत्य कुर्मः चेत्‌ कुत्रचित्‌ नियमस्य पालनं कर्तुं शक्नुमः कुत्रचित्‌ कर्तुं न शक्नुमः | तथापि विष्णुकान्थः पाण्डेयः नाम्ना जयपुर-विश्वविद्यालयस्य व्याकरणविभागे अध्यापकः वक्ति यत्‌ अनेन नियमेन द्वित्वं करणीयम्‌ |</big>
 
 
<big>केचन वैयाकरणाः वदन्ति यत्‌ 'अज्झीनं व्यञ्जनं परेण संयोज्यम्' इति महाभाष्यवचनम्‌ अनुसृत्य द्वित्वं करणीयम्‌ | केचन वदन्ति यत्‌ बुद्धिम्‌ अनुसृत्य द्वित्वं करणीयम्‌ | माता जि वदति यत्‌ 'अज्झीनं व्यञ्जनं परेण संयोज्यम्' इति अनुसारं कुर्मश्चेत्‌ लाभद्वयम्‌ अस्ति—(१) अनेकाच्‌ धातूनां कृते प्रक्रिया सर्वत्र समाना हलादिधातुः चेदपि, अजादिधातुः चेदपि; (२) लाघवम्‌ | ‘प प ठ्य' इति रीत्या द्वित्वं क्रियते चेत्‌, हलादिः शेषः (७.४.६०) इत्यस्य आवश्यकता न भवति |  </big>
 
 
<big>अभ्यासकार्यम्‌—</big><big><br /></big>
 
 
 
<big>द्वित्वस्य अनन्तरं कानिचन कार्याणि भवन्ति अभ्यासे, तानि च 'अभ्यासकार्यम्‌' इत्युच्यते | यथा अभ्यासस्य ह्रस्वत्वम्‌, अल्पप्राणत्वं च भवति | अभ्यासकार्यस्य पुनः विभजनं भवति— सामान्याभ्यासकार्यं, विशेषाभ्यासकार्यं चेति |</big><big><br /></big>
 
 
<big>सामान्याभ्यासकार्यं भवति यत्र यत्र द्वित्वं भवति— लिटि, सनि, यङि, श्लौ, चङि च | विशेषाभ्यासकार्यं भवति द्वित्व-सम्बद्ध-प्रत्ययम्‌ अधिकृत्य; यथा लिटि विशेषाभ्यासकार्यं, पुनः श्लौ पृथक्तया, पुनः सनि, यङि, चङि च | अत्र सामान्याभ्यासकार्याणि प्रदर्श्यन्ते | ततः अग्रे यथास्थानं यङ्-विशिष्टानि अभ्यासकार्यणि प्रदर्श्यन्ते |</big><big><br /></big>
 
 
<big>अत्र सन्ति प्रमुख-<u>सामान्याभ्यासकार्याणि</u>—</big>
 
 
<big>'''हलादिः शेषः''' (७.४.६०)</big>
Line 404 ⟶ 504:
<big>'''अभ्यासे चर्च''' (८.४.५४)</big>
 
<big><br /></big>
 
<big>'''हलादिः शेषः''' (७.४.६०) = अभ्यासस्य आदिमः* हल्‌ शेषः, अभ्यासे अपरेषां हलां लोपः | हल्‌ प्रथमान्तम्‌, आदिः प्रथमान्तं, शेषः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात्‌ '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— ('''अङ्गस्य''') '''अभ्यासस्य हलादिः शेषः‌''' |</big><big><br /></big>
 
<big><br /></big>
 
<big>पठ्‌ → '''सन्यङोः''' (६.१.९) इत्यनेन यङन्तस्य धातोः प्रथमस्यैकाचो द्वे स्तः → पठ्‌ पठ्‌ → प्रथमः पठ्‌ इति भागः अभ्याससंज्ञकः → '''हलादिः शेषः''' (७.४.६०) इत्यनेन अभ्यासस्य आदिमः हल्‌ शेषः, अभ्यासे अपरेषां हलां लोपः → प पठ्‌ | तथैव ज्ञा → ज ज्ञा |</big><big><br /></big>
 
<big>एवमेव विचारणीयम्‌— धन्‌, निज्‌, विष्‌, खाद्‌, धिष्‌, विज्‌, तुर्‌, भस्‌ |</big>
<big><br /></big>
 
<big>एवमेव विचारणीयम्‌— धन्‌, निज्‌, विष्‌, खाद्‌, धिष्‌, विज्‌, तुर्‍, भस्‌ |</big>
 
<big><br /></big>
 
<big><nowiki>*</nowiki>आदिमः इत्युक्तौ 'आदौ यः', न तु 'प्रथमः' | अतः अजादिधातोः द्वित्वं क्रियते चेत्‌, आदौ अच्‌-वर्णः न तु हल्‌-वर्णः इति कारणतः '''हलादिः शेषः''' (७.४.६०) इत्यनेन अभ्यासे सर्वेषां हल्‌-वर्णानां लोपो भवति | अट्‌ → अट्‌ अट्‌ → अ अट्‌ |</big>
 
<big><br /></big>
 
<big>'''शर्पूर्वाः खयः''' (७.४.६१) = यस्य अभ्यासस्य पूर्वं शर्‌ परञ्च खय्‌, तस्य तु खय्‌ एव शेषो भवति, अन्ये हलः च लुप्यन्ते | '''हलादिः शेषः''' (७.४.६०) इत्यस्य अपवादः अतः तस्य बाधकसूत्रम्‌ | शर्‌ पूर्वो येषां ते शर्पूर्वाः | शर्पूर्वाः प्रथमान्तं, खयः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''हलादिः शेषः''' (७.४.६०) इत्यस्मात्‌ वचनपरिणामं कृत्वा '''शेषाः''' इत्यस्य अनुवृत्तिः | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात्‌ '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— ('''अङ्गस्य''') '''अभ्यासस्य शर्पूर्वाः खयः शेषाः''' |</big>
 
<big><br /></big>
 
<big>स्पर्ध्‌ → स्पर्ध्‌ स्पर्ध्‌ → प स्पर्ध्‌</big>
 
<big><br /></big>
 
<big>एवमेव विचारणीयम्‌— स्पन्द्‌, स्पूर्ज्‌, स्तम्भ्‌, स्तुभ्‌, स्खल्‌, स्पश्‌, स्तिघ्‌, स्फुर्‍स्फुर् |</big>
 
<big><br /></big>
 
<big>'''ह्रस्वः''' (७.४.५९) = अभ्यासस्य अच्‌-वर्णः ह्रस्वः स्यात्‌ | '''अचश्च''' (१.२.२८) इति परिभाषा-सूत्रेण यत्र कुत्रापि सूत्रेषु 'ह्रस्व', 'दीर्घ', 'प्लुत' इत्येते शब्दाः आयान्ति, तत्र 'अचः' इति शब्दः सूत्रार्थेऽपि आयाति | अतः 'ह्रस्वः' इत्युक्तौ 'ह्रस्वः अच्‌-वर्णः'; तथा सर्वत्र | ह्रस्वः प्रथमान्तम्‌, एकपदमिदं सूत्रम्‌ | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात्‌ '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अङ्गस्य अभ्यासस्य अचः ह्रस्वः''' |</big>
 
 
 
<big>खा खाद्‌ → ख खाद्‌</big>
Line 450 ⟶ 539:
<big>ढौ ढौक्‌ → ढु ढौक्‌</big>
 
<big><br /></big>
 
<big>'''उरत्''' (७.४.६६) = प्रत्यये परे अभ्यासस्य ऋवर्णस्य स्थाने अत्‌-आदेशः भवति | उः षष्ठ्यन्तम्‌, अत्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात्‌ '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अङ्गस्य अभ्यासस्य उः अत्‌''' |</big>
 
<big><br /></big>
 
<big>वृष्‌ → वृष्‌ वृष्‌ → वृ वृष्‌ → वर्‍वर्‌ वृष्‌ → व वृष्‌</big>
 
<big>कृष्‌ → कृष्‌ कृष्‌ → कृ कृष्‌ → कर्‍कर्‌ कृष्‌ → क कृष्‌ → च कृष्‌</big>
 
<big>हृष्‌ → हृष्‌ हृष्‌ → हृ हृष्‌ → हर्‍हर्‌ हृष्‌ → ह हृष्‌ → ज हृष्‌</big>
 
<big><br /></big>
 
<big>ऋकारान्तधातवः—</big>
 
<big>भृ → भृ भृ → भर्‍भर्‌ भृ → भ भृ → ब भृ</big>
 
<big>हृ → हृ हृ → हर्‍हर्‌ हृ → ह हृ → ज हृ</big>
 
<big>कृ → कृ कृ → कर्‍स्तिघ्‌, कृस्फुर् → क कृ → च कृ</big>
 
<big>तॄ → तॄ तॄ → तर्‍तर्‌ तॄ → त तॄ</big>
 
<big><br /></big>
 
<big>धेयं यत्‌ यङ्लुकि '''न लुमताङ्गस्य''' (१.१.६३) इत्यनेन यङ्‌-निमित्तीकृत्य अङ्गकार्यनिषेधत्वात्‌ '''रीङ्‌ ऋतः''' (७.४.२७) इत्यनेन धातोः ॠकारस्य (ॠतः) रीङ्‌ इति आदेशो न भवति |</big>
 
<big><br /></big>
 
<big>'''रीङ्‌ ऋतः''' (७.४.२७) = ऋदन्ताङ्गस्य रीङादेशो भवति अकृतः यकारे परे, असार्वधातुकयकारे परे, च्वि-प्रत्यये च परे | रीङ्‌-आदेशस्य ङित्त्वात्‌ '''ङिच्च''' इति सूत्रेण अङ्गस्य अन्त्यऋकारस्य एव स्थाने भवति |</big>
 
<big><br /></big>
 
<big>'''कुहोश्चुः''' (७.४.६२) = अभ्यासे कवर्गीयस्य हकारस्य च स्थाने चवर्गीयादेशो भवति | तत्र '''स्थानेऽन्तरतमः''' (१.१.५०) इति परिभाषा-सूत्रेण, उच्चारणस्थानसाम्यवशात्‌ हकारस्य स्थाने झकारः, तदा '''अभ्यासे चर्च''' (८.४.५४) इत्यनेन झ-स्थाने जकारः | कुश्च ह्‌ च तयोरितरेतरद्वन्द्वः कुहौ, तयोः कुहोः | कुहोः षष्ठ्यन्तं, चुः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात्‌ '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अङ्गस्य अभ्यासस्य कुहोः चुः''' |</big>
 
<big><br /></big>
 
<big>'''स्थानेऽन्तरतमः''' (१.१.५०) = प्रसङ्गम्‌ अवलम्ब्य तुल्यतमः आदेशो भवति | स्थाने सप्तम्यन्तम्‌, अन्तरतमः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ |</big>
 
<big>कृ → कृ कृ → कर्‌ कृ → क कृ → च कृ</big>
<big><br /></big>
 
<big>कृ → कृ कृ → कर्‍ कृ → क कृ → च कृ</big>
 
<big>खन्‌ → खन्‌ खन्‌ → ख खन्‌ → छ खन्‌ → च खन्‌</big>
Line 502 ⟶ 577:
<big>घृ → घृ घृ → घर्‌ घृ → झ घृ → ज घृ</big>
 
<big>हृ → हृ हृ → हर्‍हर्‌ हृ → ह हृ → ज हृ</big>
 
<big>हस्‌ → हस्‌ हस्‌ → ह हस्‌ → झ हस्‌ → ज हस्‌</big><big><br /></big>
 
<big><br /></big>
 
<big>'''अभ्यासे चर्च''' (८.४.५४)* = अभ्यासे झल्‌-स्थाने जश्‌ चर् च आदेशौ भवतः | तत्र '''स्थानेऽन्तरतमः''' (१.१.५०) इति परिभाषा-सूत्रेण, उच्चारणस्थानसाम्यवशात्‌ झश्‌-स्थाने जश्‌ अपि च खय्‌-स्थाने चर् | अनुवृत्त्यर्थम्‌ अष्टमाध्याये | अभ्यासे सप्तम्यन्तं, चर्‍चर् प्रथमान्तं, च अव्ययपदं, त्रिपदमिदं सूत्रम्‌ | '''झलां जश्‌ झशि''' (८.४.५३) इत्यस्मात्‌ '''झलां''', '''जश्''' इत्यनयोः अनुवृत्तिः | '''तयोर्यवावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌‍ '''संहितायाम्‌''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌—'''अभ्यासे झलां जश्‌ च‍र् च''' '''संहितायाम्‌''' |</big>
 
<big><br /></big>
 
<big>चर्त्वम्‌</big>
Line 520 ⟶ 593:
<big>छु छुप्‌ → चु छुप्‌</big>
 
<big><br /></big>
 
<big>जश्त्वम्‌</big>
Line 530 ⟶ 602:
<big>झ झर्झ्‌ → ज झर्झ्‌</big>
 
<big><br /></big>
 
<big>धेयं यत्‌ अभ्यासे वर्गस्थप्रथमसदस्यः, तृतीयसदस्यः, पञ्चमसदस्यः, यण्‌-प्रत्याहारस्थः, शर्‍-प्रत्याहारस्थः चेति वर्णानां विकारो न भवति | अतः एषां नाम 'अनादेश-अभ्यासः' इति उच्यन्ते |</big>
 
<big>चल्‌ → च चल्‌</big>
Line 556 ⟶ 627:
<big>यम्‌ → य यम्‌</big>
 
<big>वृध्‌ → व वृध्‌</big><big><br /></big>
 
<big><br /></big>
 
<big>इति यङि सामान्यम्‌ अभ्यासकार्यं समाप्तम्‌ | विशिष्टाभ्यासकार्यं यथास्थानम्‌ अग्रे पदर्श्यते |</big>
 
<big><br /></big>
 
<big>इतः आरभ्यते विशिष्ट-यङन्तप्रक्रिया | हलादिधातूनां यङन्तरूपं भवति; तेषां च वर्गीकरणंवर्गीकरणम्‌ एतादृशं करणीयम्‌—</big><big><br /></big>
 
<big><br /></big>
 
<big>आकारान्ताः एजन्ताः च धातवः</big>
Line 590 ⟶ 657:
<big>सम्प्रसारणिनः धातवः</big>
 
<big>अनिदितः धातवः</big><big><br /></big>
 
<big><br /></big>
 
<big><nowiki>*</nowiki>प्रश्नः उदेति यत्‌ '''अभ्यासे चर्च''' (८.४.५४) तु '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारे नास्ति; तर्हि अङ्गकार्यम्‌ अस्ति किम्‌ ? अभ्यासस्य निमित्तं प्रत्ययः; प्रत्यये परे एव द्वित्वं भवति | अतः कस्यापि अभ्यासकार्यस्य निमित्तं तु प्रत्ययः अवश्यम्‌ | तथा सति अङ्गकार्यमेव |</big><big><br /></big>
 
<big><br /></big>
 
<big>अधुना '''अभ्यासे चर्च''' (८.४.५४) अष्टमाध्यायस्य चतुर्थे पादे स्थापितम्‌ अतः अङ्गकार्यं न स्यात्‌ इति भासेत | अष्टमाध्यायस्य चतुर्थे पादे वर्णनिमित्तकार्यं जायमानं किन्तु '''अभ्यासे चर्च''' (८.४.५४) तु वर्णनिमित्तकं नास्ति | साधारणतया अष्टमाध्यायस्य चतुर्थे पादे किमपि सूत्रं स्थापितं चेत् तस्य तत्र स्थापनस्य विशिष्टकारणम्‌ अस्ति असिद्धत्वम्‌; असिद्धत्वम्‌ अपेक्षते, तदर्थं तत्र स्थापितम्‌ | किन्तु '''अभ्यासे चर्च''' (८.४.५४) असिद्धमपि न भवति कदाचित्‌ | त्रिपाद्यां पूर्वसूत्रं प्रति परसूत्रम्‌ असिद्धम्‌ | किन्तु '''अभ्यासे चर्च''' (८.४.५४) इत्यस्य सम्बन्धः एव नास्ति अपरत्रिपादिसूत्रैः सह अतः तानि सूत्राणि प्रति असिद्धत्वस्य अवसर एव नास्ति | वस्तुतस्तु '''अभ्यासे चर्च''' (८.४.५४) केवलम्‌ अनुवृत्तिवशात्‌ उक्तस्थाने अस्ति | '''झलां जश्झशि''' (८.४.५३) इत्यस्मात्‌ '''जश्‌''' इति अनुवर्तते प्रकृतसूत्रे | अपि च '''अभ्यासे चर्च''' (८.४.५४) इति सूत्रात्‌ '''चर्‌''' इत्यस्य अनुवृत्तिः भवति '''खरि च''' (८.४.५५) इति सूत्रे | अत्र फलितार्थः अस्ति यत्‌ '''अभ्यासे चर्च''' (८.४.५४) अङ्गकार्यमेव यद्यपि '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारे नास्ति |</big>
 
<big><br /></big>
 
<big>'''लिट्यभ्यासस्योभयेषाम्‌''' (६.१.१७) इति सूत्रं षष्ठ्याध्याये स्थपितम्‌ अस्ति सम्प्रसारणम्‌ इत्यस्य अनुवृत्ति-कृते | वच्यादीनां ग्रह्यादीनां चाभ्यासस्य सम्प्रसारणं लिटि इति सूत्रार्थः | किन्तु वस्तुतस्तु इदम्‌ अभ्यासकार्यमेव, अतः कार्यदृष्ट्या सप्तमाध्यायस्य चतुर्थपादे अभविष्यत्‌ |</big>
 
<big><br /></big>
 
<big>'''अभ्यासस्यासवर्णे''' (६.४.७८) इति सूत्रं षष्ठ्याध्याये स्थपितम्‌ अस्ति इयङ्‌-उवङ्‌ इत्यनयोः अनुवृत्ति-कृते | अभ्यासस्य इवर्णोवर्णयोरियङुवङौ स्तोऽसवर्णेऽचि इति सूत्रार्थः | किन्तु वस्तुतस्तु इदम्‌ अभ्यासकार्यमेव, अतः कार्यदृष्ट्या सप्तमाध्यायस्य चतुर्थपादे अभविष्यत्‌ |</big>
 
<big><br /></big>
 
<big>इमानि त्रीणि सूत्राणि—'''अभ्यासे चर्च''' (८.४.५४), '''लिट्यभ्यासस्योभयेषाम्‌''' (६.१.१७), '''अभ्यासस्यासवर्णे''' (६.४.७८)—अभ्यासकार्याणि अतः सप्तमाध्यायस्य चतुर्थे पादे भवन्ति स्म परन्तु अनुवृत्त्यर्थम्‌ अन्यत्र स्थापितानि | यत्‌ किमपि सूत्रं स्वस्य प्रकरणात्‌ बहिः स्थाप्यते, तस्य कारणम्‌ अनुवृत्तिः हि | अनुवृत्तिवशात्‌, लाघवार्थं स्थानान्तरे भवति |</big>
 
<big><br /></big>
 
<u><big>यङ्‌-प्रत्ययस्य स्वभावः</big></u>
 
<big><br /></big>
 
<big>यङ्‌-प्रत्ययः धातुभ्यः विधीयते, तिङ्‌-शित्‌-भिन्नः च इति कृत्वा '''आर्धधातुकं शेषः''' (३.४.११४) इत्यनेन आर्धधातुकसंज्ञकः |</big>
 
<big><br /></big>
 
<big>'''आर्धधातुकं शेषः''' (३.४.११४) = धातोः विहितः तिङ्‌-शित्‌-भिन्नः प्रत्ययः आर्धधातुकसंज्ञको भवति | आर्धधातुकं प्रथमान्तं, शेषः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२), '''धातो''': (३.१.९१) इत्येषाम्‌ अधिकारः | '''धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌''' (३.१.२२) इत्यस्मात्‌ '''धातोः''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''धातोः परश्च शेषः प्रत्ययः आर्धधातुकम्‌''' |</big>
 
<big><br /></big>
 
<big>यङ्‌-प्रत्ययः न केवलम्‌ आर्धधातुकसंज्ञकः अपि तु ङित्‌ अपि, अतः यङि परे यावत्‌ कार्यं ङित्‌-आर्धधातुकसंज्ञक-प्रत्यये परे भवति, तत्‌ सर्वम्‌सर्वं यङ्‌-प्रक्रियायां भवति |</big>
 
<big><br /></big>
 
<u><big>आकारान्तानाम्‌ एजन्तानां च धातूनां यङन्तधातु-सिद्धिः</big></u>
Line 634 ⟶ 691:
<big>१) सामान्याः आकारान्ताः एजन्ताः च धातवः</big>
 
<big><br /></big>
 
<big>द्वित्वाभ्यासकार्यानन्तरं '''दीर्घोऽकितः''' (७.४.८३) इत्यनेन अकित्‌-अभ्यासस्य दीर्घादेशो भवति यङि परे |</big>
 
<big><br /></big>
 
<big>ला + यङ्‌ → '''अकृत्सार्वधातुकयोर्दीर्घः''' (७.४.२५) इत्यनेन अजन्ताङ्गस्य दीर्घादेशो भवति यकारादिप्रत्यये परे → ला + यङ्‌ → ला ला य → ल ला य → '''दीर्घोऽकितः''' (७.४.८३) इत्यनेन अकित्‌-अभ्यासस्य दीर्घादेशः → ला ला य → लालाय इति धातुः → लालाय + ते → '''कर्तरि शप्‌''' (३.१.६८) इत्यनेन धातुतः शप्‌-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये परे → लालाय + शप्‌ + ते → लालाय + अ + ते → '''अतो गुणे''' (६.१.९७) इत्यनेन पूर्वपरयोः स्थाने एकः पररूपमेकादेशः → लालाय + ते → लालायते</big>
 
<big><br /></big>
 
<big>'''अकृत्सार्वधातुकयोर्दीर्घः''' (७.४.२५) = अजन्ताङ्गस्य दीर्घादेशो भवति यकारादिप्रत्यये परे, किन्तु स च प्रत्ययः कृत्‌-संज्ञकः अथवा सार्वधातुकं चेत्‌ न भवति | '''अचश्च''' (१.२.२८) इत्यनेन अचः एव दीर्घत्वम्‌ | '''येन विधिस्तदन्तस्य''' (१.१.७२), '''अलोऽन्त्यस्य''' (१.१.५२) | कृत्‌ च सार्वधातुकञ्च कृत्सार्वधातुके, न कृत्सार्वधातुके अकृत्सार्वधातुके, तयोः अकृत्सार्वधातुकयोः | अकृत्सार्वधातुकयोः सप्तम्यन्तं, दीर्घः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''अयङ्‌ यि क्ङिति''' (७.४.२२) इत्यस्मात्‌ '''यि''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अचः अङ्गस्य''' '''दीर्घः यि''' '''अकृत्सार्वधातुकयोः''' |</big>
 
<big><br /></big>
 
<big>यथा कर्मणिप्रयोगे यकि परे—</big>
Line 654 ⟶ 707:
<big>स्तु +यक्‌ ‌→ '''अकृत्सार्वधातुकयोर्दीर्घः''' (७.४.२५) इत्यनेन अजन्ताङ्गस्य दीर्घादेशो भवति यकारादिप्रत्यये परे → स्तूयते</big>
 
<big><br /></big>
 
<big>अयं यकारादिप्रत्ययः कृत्‌ अस्ति चेत्‌, दीर्घो न भवति— प्र + कृ + ल्यप्‌ → प्रकृत्य; प्र + हृ + ल्यप्‌ → प्रहृत्य | स च यकारादिप्रत्ययः सार्वधातुकम् अस्ति चेत्‌, दीर्घो न भवति— विधिलिङि चि + नु + यात्‌ → चिनुयात्‌; सु + नु + यात्‌ → सुनुयात्‌ |</big>
Line 660 ⟶ 712:
<big><br /></big>
 
<big><nowiki>*</nowiki>काशिकाकारः प्रतिपादयति यत्‌ '''अकृत्सार्वधातुकयोर्दीर्घः''' (७.४.२५) इत्यस्य कार्यं भवति केवलं यकारादौ '''किति ङिति''' प्रत्यये परे | यकारादिप्रत्ययः किन्तु कित्ङित्‌ नास्ति चेत्‌, दीर्घादेशो न भवति | तत्र दृष्टान्तो दीयते उरुया, घृष्णुया, वेदे रूपाणि यानि निष्पद्यन्ते एकवचनस्य तृतीयाविभक्तौ ठाटा-स्थाने या-आदेशः भवति '''सुपां सुलुक्पूर्वसवर्णाऽऽच्छेयाडाड्यायाजालः''' (७.१.३९) इति सूत्रेण | अयं या-आदेशः कित्ङित्‌ नास्ति | प्रायः '''अयङ्‌ यि क्ङिति''' (७.४.२२) इत्यस्मात्‌ न केवलं '''यि''' अपि तु '''क्ङिति''' इत्यस्यापि अनुवृत्तिं स्वीकुर्यात्‌ |  </big>
 
<big><br /></big>
Line 672 ⟶ 724:
<big><br /></big>
 
<big>एजन्तधातुणम्‌एजन्तधातूनाम्‌ आत्वं भवति '''आदेच उपदेशेऽशिति''' (६.१.४५) इति सूत्रेण—</big>
 
<big><br /></big>
Line 680 ⟶ 732:
<big><br /></big>
 
<big>अतः एजन्तधातवः आकारान्ताः इति मत्वा, मिलित्वमिलित्वा चिन्तनं क्रियते |</big>
 
<big><br /></big>
Line 763 ⟶ 815:
 
<big>षो (अन्तकर्मणि, दिवादौ) → '''धात्वादेः षः सः''' (६.१.६३) → '''आदेच उपदेशेऽशिति''' (६.१.४५) → सा* + यङ्‌ → सी + य →</big>
 
<big>धेयं यत्‌ अत्र सकारः आदिष्टः इत्यस्मात्‌ '''आदेशप्रत्यययोः''' (८.३.५९) इत्यस्य प्रसक्तिरस्ति |</big>
 
<big>*धेयं यत्‌ अत्र सकारः आदिष्टः इत्यस्मात्‌ '''आदेशप्रत्यययोः''' (८.३.५९) इत्यस्य प्रसक्तिरस्ति |</big>
 
<big><br /></big>
Line 850 ⟶ 903:
<big><br /></big>
 
<big>सिद्धान्तकौमुद्याम्‌ 'अभ्यस्तीभविष्यतो ह्वेञः सम्प्रसारणं स्यात्‌' इति वृत्तिः | तत्‌ कथम्‌ इति प्रश्नः | 'ह्वः' इति षष्ठ्यन्तम्‌, 'अभ्यस्तस्य' इत्यपि षष्ठ्यन्तम्‌; अत्र द्वयोः सामानाधिकरण्यं वा, वैयधिकरण्यं वा ? अत्र काशिकावृत्तावस्ति, "'ह्वः' इति वर्तते, तद्‌ 'अभ्यस्तस्य' इत्यनेन व्यधिकरणम्—अभ्यस्तस्य यो ह्वयतिः | कश्चाभ्यस्तस्य ह्वयतिः ? कारणम्‌ | तेनाभ्यस्तकारणस्य ह्वयतेः प्रागेव द्विर्वचनात्सम्प्रसारणं भवति" | अत्र प्रश्नः जातः यत्‌ ह्वः अभ्यस्तस्य इति पदद्वर्योर्मध्ये विशेषणविशेष्यभावो वर्तते किम् ? विशेषणविशेष्यभाव इत्युक्ते सामानाधिकरण्यम्‌ | सामानाधिकरण्यं वर्तते चेत्‌, तर्हि द्विर्वचने कृतेऽभ्यस्तसंज्ञायामुपजातायां सम्प्रसारणं स्यात्‌ | एवञ्च '''न सम्प्रसारणे सम्प्रसारणम्‌''' (६.१.३७) इत्यनेन अभ्यासस्य सम्प्रसारणं न स्यात्‌ | अतः सूत्रार्थः कः ? 'अभ्यस्तस्य यः ह्वेञ्‌-धातुः', न तु 'ह्वः अभ्यस्तस्य' इति | अभ्यस्तस्य कः ह्वेञ्‌-धातुः ? 'कारणाम्‌कारणम्‌' इत्याह | अनेन अभ्यस्तस्य कारणीभूतस्य ह्वेञ्‌-धातोः द्विर्वचनात्‌ प्रागेव सम्प्रसारणं भवति | इदमुत्तरं महाभाष्यम्‌ अनुसृत्यैव काशिकावृत्तिर्दत्ता | नाम 'अभ्यस्तस्य कः ह्वेञ्‌-धातुः ?' इति प्रश्ने सति, भाष्ये 'प्रकृतिः' इत्युक्तम्‌— 'ह्वोभ्यस्तस्य प्रकृतिरिति' | भाष्यकारो वदति यत्‌ अभ्यस्तसंज्ञायाः यः प्रकृतिभूतःप्रकृतीभूतः ह्वेञ्‌-धातुः, तस्य सम्प्रसारणं भवति | इत्थञ्च यत्र अभ्यस्तसंज्ञा सम्भवति, तत्र द्वित्वात्‌ प्रागेव सम्प्रसारणं क्रियते |</big>
 
<big><br /></big>
Line 902 ⟶ 955:
<big><br /></big>
 
<big>ऊकारान्ताधातुःईकारान्ताधातुः चेदपि पर्जन्यवत्‌ दीर्घादेशो भवति—</big>
 
<big><br /></big>
Line 932 ⟶ 985:
<big><br /></big>
 
<big>शी + यङ्‌ → शय्‌ + य → द्वित्वसामान्याभ्यासाकार्यम्‌द्वित्वसामान्याभ्यासकार्यम्‌ → श श +य्य → '''दीर्घोऽकितः''' (७.४.८३) इत्यनेन अकित्‌-अभ्यासस्य दीर्घादेशः → शाश + य्य → शाशय्य इति यङन्तधातुः → शाशय्य + ते → '''अतो गुणे''' (६.१.९७) इत्यनेन पूर्वपरयोः स्थाने एकः पररूपमेकादेशः → शाशय्यते</big>
 
<big><br /></big>
Line 962 ⟶ 1,015:
<big>सम्प्रसारणपक्षे—</big>
 
<big>श्वि + यङ्‌ → '''विभाषा श्वेः''' (६.१.३०) इत्यनेन सम्प्रसारणम्‌ → शु + य → '''हलः''' (६.४.२) इत्यनेन अङ्गावयवात्‌ हलः यदुत्तरं संप्रसारणं तदन्तस्याङ्गस्य दीर्घादेशः→ शू + य → '''अकृत्सार्वधातुकयोर्दीर्घः''' (७.४.२५) इत्यनेन अजन्ताङ्गस्य दीर्घादेशः कृद्भिन्न-सार्वधातुकभिन्न-यकारादिप्रत्यये परे → शू + य → द्वित्वसामान्याभ्यासाकार्यम्‌द्वित्वसामान्याभ्यासकार्यम्‌ → शुशू + य → '''गुणो यङ्लुकोः''' (७.४.८२) इत्यनेन अभ्यासस्य गुणः यङि → शोशूय इति यङन्तधातुः → शोशूय + ते → शोशूयते</big>
 
<big><br /></big>
Line 968 ⟶ 1,021:
<big>सम्प्रसारणविपक्षे—</big>
 
<big>श्वि + यङ्‌ → '''अकृत्सार्वधातुकयोर्दीर्घः''' (७.४.२५) इत्यनेन अजन्ताङ्गस्य दीर्घादेशः → श्वी + य → द्वित्वसामान्याभ्यासाकार्यम्‌द्वित्वसामान्याभ्यासकार्यम्‌ → शिश्वी + य → '''गुणो यङ्लुकोः''' (७.४.८२) → शेश्वी + य → शेश्वीय इति इति यङन्तधातुः → शेश्वीयते</big>
 
<big><br /></big>
Line 1,008 ⟶ 1,061:
<big><br /></big>
 
<big>ईकारान्ताधातुःऊकारान्ताधातुः चेदपि पर्जन्यवत्‌ दीर्घादेशो भवति—</big>
 
<big><br /></big>
Line 1,028 ⟶ 1,081:
<big><br /></big>
 
<big>'''न कवतेर्यङि''' (७.४.६३) = कु-धातोः अभ्यासस्य ककारस्य चुत्वादेशो न भवति यङि परे | नाव्ययं, कवतेः षष्ठ्यन्तं, यङि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात्‌ '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''कुहोश्चुः''' (७.४.६२) इत्यस्मात्‌ चुः इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''कवतेः अङ्गस्य अभ्यासस्य चुः''' '''न यङि |'''</big>
 
<big><br /></big>
Line 1,040 ⟶ 1,093:
<big><br /></big>
 
<big>आर्धधातुकप्रत्यये परेआर्धधातुकविषये ब्रू-धातोः स्थाने वच्‌-आदेशो भवति—</big>
 
<big><br /></big>
 
<big>ब्रू + यङ्‌ → '''ब्रुवो वचिः''' (२.४.५३) इत्यनेन ब्रुवो वचिरादेशो भवति आर्धधातुकविषये → वच्‌ + य → वच्‌ वच्‌ + य → वच्‌ + च्य → '''दीर्घोऽकितः''' (७.४.८३) इत्यनेन अकित्‌-अभ्यासस्य दीर्घादेशो भवति यङि → वावच्यते</big>
 
<big><br /></big>
Line 1,084 ⟶ 1,137:
<big><br /></big>
 
<big>'''अनेकाल्‌ शित्सर्वस्य''' (१.१.५५) इति सूत्रं वक्ति यत्‌ आदेशः अनेकाल्‌ अस्ति चेत्‌ (आदेशे एक एव वर्णः न अपि तु अनेके वर्णाः), तर्हि सर्वस्य, नाम सर्वाङ्गस्य स्थाने आदेशः आयाति | इयङ्‌रीङ्‌ इत्यस्मिन्‌ आदेशे अकार-ङकारयोःङकारस्य इत्‌-संज्ञा भवतःभवति अतः इय्‌ इतिरी अवशिष्यते | इय्‌री इत्यस्मिन्‌ एक एव वर्णः न अपि तु तस्मात्‌ अधिकाः वर्णाः (“इ”“र्‌”, “य्‌”“ई” इति), अतः अनेकाल्‌ अस्ति | इदं सूत्रम्‌ '''अलोऽन्त्यस्य''' (१.१.५२) इत्यस्य अपवादः | तर्हि अत्र पूर्णस्य "रिकृ" इत्यस्य स्थाने इयङ्‌री इति इदं सूत्रं वक्ति | परन्तु '''ङिच्च''' (१.१.५३), '''अनेकाल्‌ शित्सर्वस्य''' इत्यस्य अपवादभूतसूत्रम्‌ | '''ङिच्च''' इति सूत्रेण आदेशः ङित्‌ चेत्‌, तर्हि अनेकाल्‌ चेदपि अङ्गस्य अन्त्यस्य एव स्थाने आदेशः इति | अतः रिकृ धातौ इकारस्थानेऋकारस्थाने इय्‌री आदेशः |</big>
 
<big><br /></big>
Line 1,118 ⟶ 1,171:
<big><br /></big>
 
<big>स्मृ + यङ्‌ → '''यङि च''' (७.४.३०) इत्यनेन संयोगादिऋकारान्तधातोः ऋकारस्य गुणादेशः यङि परे → स्मर्‌ + य → '''सन्यङोः''' (६.१.९), '''एकाचो द्वे प्रथमस्य''' (६.१.१) इत्याभ्यं द्वित्वम्‌ → स्म +स्म स्मर्‌ + यर्य → सामान्याभ्यासकार्यम्‌ → स +स्म स्मर्‌ +यर्य → विशिष्टाभ्यासकार्यम् → '''दीर्घोऽकितः''' (७.४.८३)‌ इत्यनेन अकित्‌-अभ्यासस्य दीर्घादेशो भवति यङि → सास्मर्‌ +सास्म र्य → सास्मर्यते</big>
 
<big><br /></big>
 
<big>'''यङि च''' (७.४.३०) = ऋ-धातोः च संयोगादिऋकारान्तधातोश्च ऋकारस्य गुणादेशो भवति यङि परे | यङ्‌-प्रत्ययस्य ङित्त्वात्‌ '''क्क्ङिति च''' (१.१.५) इत्यनेन गुणनिषेधत्वात्‌ गुणस्य साधनार्थम्‌ अस्य सूत्रस्य आवश्यकता अस्ति | यङि सप्तम्यन्तं, चाव्ययं, द्विपदमिदं सूत्रम्‌ | चकारस्य बलेन '''गुणोऽर्ति-संयोगाद्योः''' (७.४.२९) इत्यस्य सम्पूर्णरीत्या अनुवृत्तिः | '''रीङृतः''' (७.४.२७) इत्यस्मात्‌ '''ऋतः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अर्ति संयोगाद्योःअर्तिसंयोगाद्योः अङ्गस्य ऋतः गुणः यङि''' |</big>
 
<big><br /></big>
Line 1,168 ⟶ 1,221:
<big><br /></big>
 
<big>तॄ + यङ्‌ → '''ॠत इद्धातोः''' (७.१.१००) इत्यनेन ॠदन्तधातोः अङ्गस्य ह्रस्व-इकारादेशः → ति + य → '''उरण्‌ रपरः''' (१.१.५१) इत्यनेन ॠकारस्य स्थाने अण्-आदिष्टः चेत्‌, सः अण्‌ सदा‌ रपरः → तिर्‌ + य → '''हलि च''' (८.२.७७) इत्यनेन रेफान्तधातूनाम्‌ उपधायां स्थितः इक्‌-वर्णः दीर्घो हलि परे → तीर्‌‍ + य → ती‍ तीर्‌ती र्य → सामान्याभ्यासकार्यम्‌ → ति तीर्‌ती र्य → '''गुणो यङ्लुकोः''' (७.४.८२) इत्यनेन अभ्यासस्य गुणो भवति यङि परे → ते तीर्‌ती र्य → तेतीर्यते</big>
 
<big><br /></big>
Line 1,211 ⟶ 1,264:
<big><br /></big>
 
<big>पॄ + यङ्‌ → '''उदोष्ठ्यपूर्वस्य''' (७.१.१०२) इत्यनेन ओष्ठ्यपूर्वस्य ॠकारान्ताङ्गस्य ॠकारस्य ह्रस्वः उकारादेशः → पु + य → '''उरण्‌ रपरः''' (१.१.५१) इत्यनेन ॠकारस्य स्थाने अण्-आदिष्टः चेत्‌, सः अण्‌ सदा‌ रपरः → पुर्‌‍ + य → '''हलि च''' (८.२.७७) इत्यनेन रेफान्तधातूनाम्‌ उपधायां स्थितः इक्‌-वर्णः दीर्घो हलि परे → पूर्‍र्‌पूर् + य → पू पूर्‍र्‌पू + र्य → सामान्याभ्यासकार्यम्‌ → पु पूर्‍र्‌पू + र्य → '''गुणो यङ्लुकोः''' (७.४.८२) इत्यनेन अभ्यासस्य गुणो भवति यङि परे → पो‍ पूर्‍र्‌पू + र्य → पोपूर्यते</big>
 
<big><br /></big>
Line 1,231 ⟶ 1,284:
<big><br /></big>
 
<big>धातुपाठे द्वौ गॄ-धातू स्तः | तुदादिगणे गॄ निगरणे, लटि गिरति | क्र्यादिगणे गॄ शब्दे, लटि गृणतिगृणाति | गॄ शब्दे इत्यस्य अनभिधानस्य (लोके अप्रयुज्यमानस्य) कारणेन यङ्‌-प्रत्ययो न भवति | काशिकायां दीयते यत्‌ "केचिद्‌ ग्र इति गिरतेर्गृणातेश्च सामान्येन ग्रहणमिच्छन्ति | अपरे तु गिरतेरेव, न गृणातेः | गृणातेर्हि यङेव नास्ति, अनभिधानादिति | यङीति किम्‌ ? निगीर्यते |”</big>
 
<big>तुदादिगणीयः 'गॄ निगरणे' इत्यस्य यङन्तरूपं भवति; तस्य च इदं वैशिष्ट्यम्—</big>
Line 1,241 ⟶ 1,294:
<big><br /></big>
 
<big>गॄ + यङ्‌ → '''ॠत इद्धातोः''' (७.१.१००) इत्यनेन ऋदन्तधातोः अङ्गस्य ह्रस्व-इकारादेशः → गि + य → '''उरण्‌ रपरः''' (१.१.५१) इत्यनेन ऋकारस्य स्थाने अण्-आदिष्टः चेत्‌, सः अण्‌ सदा‌ रपरः → गिर्‌ + य → '''ग्रो यङि''' (८.२.२०) इत्यनेन गॄ-धातोः रेफस्य स्थाने लकारादेशो भवति यङि परे → गिल्‌ + य → '''सन्यङोः''' (६.१.९) इत्यनेन यङन्तस्य धातुरनभ्यासस्य प्रथमस्यैकाच्‌-अवयवस्य द्वे स्तः → गि गिल्‌गि ल्य → जि गिल्‌गि ल्य → जे गिल्‌गि ल्य → जेगिल्यते</big>
 
<big><br /></big>
Line 1,247 ⟶ 1,300:
<big>धेयं यत्‌ '''ग्रो यङि''' (८.२.२०) इत्यनेन गॄ-धातोः लत्वे सति '''हलि च''' (८.२.७७) इत्यनेन उपधायाम्‌ इकः दीर्घो न भवति यतोहि अनेन सूत्रेण रेफान्तानां वकारान्तानाम्‌ एव धातूनाम्‌ उपधा-दीर्घो भवति | प्रकृतौ यद्यपि गॄ-धातुः रेफान्तः जातः, तथापि सम्प्रति लकारान्तः अस्ति अतः '''हलि च''' (८.२.७७) इत्यस्य प्रसक्तिर्नास्ति |</big>
 
 
<big><br /></big>
<big>प्रश्नः उदेति यत्‌ '''ग्रो यङि''' (८.२.२०) इत्यस्य कार्यं साधयितुं शक्यते द्वित्वाभ्यासकार्यानन्तरं, 'जेगिर्‌ + य' इति स्थितौ ? नाम, '''ग्रो यङि''' (८.२.२०) त्रिपादिसूत्रमस्ति, त्रिपाद्यां सत्यां सर्वकार्यान्ते भवेत्‌ ? इति चेत्‌, सर्वप्रथमम्‌ अस्माभिः चिन्तनीयं किल यत्‌ 'जिगिर्‌' इत्यस्मिन्‌ औपदेशिक 'गॄ'-धातुः उपस्थितः अस्ति न वा |</big>
 
 
<big>अत्र अन्यः प्रश्नः उदेति यत्‌ औपदेशिक-आतिदेशिकधात्वोः विभागः किमर्थं कृतः ? एतादृशं नामकरणं, विभजनञ्च किमर्थम्‌ ? वस्तुतस्तु केवलं द्वयोः स्थलयोः भेदः—(१) व्युत्पत्ति विषये; (२) भावे | (१) बालानां बोधः आवश्यकः यत्‌ औपदेशिकधातुभ्यः द्वादश धातुप्रत्ययानां विधानेन प्रत्ययान्तधातवः निष्पद्यन्ते |</big>
 
 
<big>(२) '''भावे''' (३.३.१८) इत्यस्य अधिकारे यत्र भावार्थे प्रत्ययाः विधीयन्ते, घञ्‌-प्रत्ययः सामान्यः, स्त्रियां च क्तिन्‌ | परन्तु प्रत्ययान्तेभ्यः धातुभ्यः घञ्‌-प्रत्ययः, क्तिन्‌-प्रत्ययः च न विधीयेते, स्थाने '''अ प्रत्ययात्‌''' (३.३.१०२) इत्यनेन स्त्रीलिङ्गे अ-प्रत्ययो भवति | अस्मिन्‌ सूत्रे साक्षात्‌ प्रत्ययान्तधातवः उक्ताः | अनुवृत्तिसहितसूत्रम्‌ अस्ति— '''प्रत्ययात्‌ धातोः अः प्रत्ययः परः स्त्रियां भावे अकर्तरि च कारके संज्ञायाम्‌''' | तदन्तविधिना 'प्रत्ययात्‌ धातोः’ इत्युक्ते प्रत्ययान्तात्‌ धातोः | आहत्य प्रत्ययान्तेभ्यः धातुभ्यः अ-प्रत्ययः विधीयते स्त्रीत्वविशिष्ट-भाव-कर्तृभिन्नकारक-अर्थे | उदाहरणत्वेन भावार्थे जिगीषा (जि-धातुः 'जयति’, जेतुम्‌ इच्छा), चिकीर्षा (कर्तुम्‌ इच्छा), पिपासा, बुभूक्षा | एवं कृत्वा प्रत्ययान्तधातूनां न घञ्‌-प्रत्ययः न वा क्तिन्‌-प्रत्ययः भवति | इति प्रायः इदम्‌ एकम्‌ एव सूत्रम्‌ अष्टाध्याय्यां यस्मिन्‌ प्रत्ययान्तधातवः साक्षात्‌ उक्ताः |</big>
 
 
<big>(३) लिट्‌-लकारे धातूनां द्वित्वं भवति इति सामान्यनियमः, किन्तु प्रत्ययान्तधातूनां द्वित्वं न भवति, अपि तु आम्‌-प्रत्ययः विधीयते '''कास्प्रत्ययादाममन्त्रे लिटि''' (३.१.३५), '''कास्येनाच आम्‌ वक्तव्यः''' इति सूत्रेण वार्तिकेन च | एताभ्यां कास्‌-धातोः च अनेकाच्‌-धातूनां (यथा दरिद्रा, चकासृ, देधी, वेवी; अपि च प्रत्ययान्तधातवः यथा पाठि, पिपठिष, पापठ्य) लिटि परे द्वित्वं न भवति, अपि तु आम्‌-प्रत्ययविधानम्‌ | अत्र किन्तु साक्षात्‌ प्रत्ययान्तधातवः साक्षात्‌ नोक्ताः | ये औपदेशिकधातवः अनेकाचः, तेषामपि लिटि समानगतिः |  </big>
 
 
<big>एवं च एकवारं यदा धातु-संज्ञा जाता, पुरतः सर्वे धातवः स्थापिताः, ततः अग्रे एकस्मिन्नेव स्थले प्रक्रियाभेदो वर्तते औपदेशिक-आतिदेशिकधात्वोः मध्ये—भावार्थे अ-प्रत्ययः | अन्यत्र सर्वत्र प्रक्रिया समाना |</big>
 
 
<big>तर्हि सार्वधातुकप्रक्रियायाम्‌ औपदेशिक-आतिदेशिकधातूनां प्रसङ्गे किं वक्तव्यम्‌ ? अत्र दृष्टिद्वयं वर्तते | एकदृष्ट्या अत्रापि भेदो वर्तते यतोहि औपदेशिकधातूनां धातुगणम्‌ अनुसृत्य श्रेणीकरणं भवति; आतिदेशिकधातूनां च किमपि विभागीकरणं नास्ति, सर्वे धातवः समानाः | अनया दृष्ट्या औपदेशिकधातवः पृथक्तया अवलोकनीयाः—यत्र धातुगणनिमित्तकविकरणप्रत्ययाः विधीयन्ते | कर्तरि लटि, लोटि, लङि, विधिलिङि, शतरि, शानचि च '''दिवादिभ्यः श्यन्‌''' (३.१.६९), '''तुदादिभ्यः शः''' (३.१.७७), '''स्वादिभ्यः श्नुः''' (३.१.७३), '''क्र्यादिभ्यः श्ना''' (३.१.८१), '''तनादिकृञ्भ्यः उः''' (३.१.७९), '''सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण -चुरादिभ्यो णिच्''' (३.१.२५), '''अदिप्रभृतिभ्यः शपः''' (२.४.७२), '''जुहोत्यादिभ्यः श्लुः''' (२.४.७५)  इति सूत्राणि ज्ञापकानि यत्‌ औपदेशिक-आतिदेशिकधात्वोः विभागः अपेक्षितः | यतोहि औपदेशिकधातूनां धातुगणम्‌ अनुसृत्य श्रेणीकरणं भवति; आतिदेशिकधातूनां न भवति |</big>
 
 
<big>परन्तु अपरया दृष्ट्या, समग्रदृष्ट्या, एकवारं यदा सर्वे धातवः पुरतः स्थापिताः, तदा सर्वे धातवः धातुमात्रम्‌ | धातुसंज्ञा एका एव; यद्यपि धातुसंज्ञाविधातकसूत्रद्वयं, तथापि एकेवारं यदा धातुसंज्ञा आगता, तदा धातुसंज्ञायां भेदो नास्ति | आतिदेशिकधातुभ्यः सार्वधातुकप्रक्रियायां '''कर्तरि शप्‌''' (३.१.६८) इत्यनेन शप्‌-विधीयते | भ्वादिगणः तादृशधातुगणः यस्मिन्‌ धातुभ्यः शप्‌ विधीते, अतः आतिदेशिकधातवः भ्वादिगणीयाः एव | यावन्तः 'औपदेशिकधातवः' भ्वादिगणे सन्ति, तेभ्यः सार्वधातुकप्रक्रियायाम्‌ 'आतिदेशिकधातूनां' कोऽपि भेदो नास्ति | तर्हि सार्वधातुकप्रक्रियायाम्‌ आतिदेशिकधातवः भ्वादिगणे | यथा भू-धातुः, तथा भावि-धातुः, तथा च जिगमिष-धातुः | अतः सार्वधातुकप्रक्रियायां विकरणप्रत्ययं निमित्तीकृत्य धातुगणभेदाः सन्ति, तान्‌ धातुगणभेदान्‌ च अधिकृत्य प्रक्रियाभेदाः सन्ति | श्यन्‌ इति विकरणप्रत्ययः अस्ति चेत्‌ प्रक्रिया भिन्ना, श्नु इति विकरणप्रत्ययः अस्ति चेत्‌ प्रक्रिया भिन्ना | विकरणप्रत्ययभेदात्‌ प्रक्रियाभेदः | परन्तु 'औपदेशिक-आतिदेशिक' भेदात्‌ प्रक्रियाभेदः इति तु नास्ति | समानधातुगणे भ्वादिगणे धातुः औपदेशिकः अथवा आतिदेशिकः इत्यस्य परिणामे प्रक्रियाभेदो न भवति | अतः सार्वधातुकप्रक्रियायाम्‌ औपदेशिक-आतिदेशिकधात्वोः नामकरणस्य किमपि मूल्यं नास्ति | एतादृशनामकरणस्य मूल्यं केवलं बालानां कृते प्रदर्शनार्थं यत्‌ केचन धातवः अव्युत्पन्नाः अन्ये च व्युत्पन्नाः | परन्तु एकवारं यादा धातुसंज्ञा आगाता धातुः च सिद्धः ततः अग्रे सार्वधातुकप्रक्रियायां तदाधारेण भेदो नास्ति; आर्धधातुकप्रक्रियायां च एकस्मिन्नेव स्थले भेदः भावे यथोक्तम्‌ |</big>
 
 
<big>आहत्य प्रक्रियार्थम्‌ 'औपदेशिकधातुः', 'आतिदेशिकधातुः' इति नामकरणं मास्तु | बालानां कृते आरम्भे नामकरणम्‌ अपेक्षितं प्रदर्शनार्थं यत्‌ केचन धातवः एवमेव सन्ति; अन्ये धातवः निष्पन्नाः | अनन्तरं प्रक्रियार्थं कुत्रापि तादृशनामकरणं मास्तु, यतोहि तस्य किमपि कार्यं नास्ति | एकस्मिन्‌ सूत्रे '''अ प्रत्ययात्‌''' (३.३.१०२) यत्र प्रक्रियाभेदो वर्तते, तत्र 'प्रत्ययान्तधातुः' इत्येव पाणिनेः नामकरणं पर्याप्तम्‌ च, उपयोगि च अतः उचितमेव |   </big>
 
 
<big>प्रकृतौ यङन्तधातूनां निर्माणावसरः आर्धधातुकप्रक्रिया; अत्र औपदेशिकधातूनां काऽपि आवश्यकता नास्ति | यदा हि यङ्‌-प्रत्ययः विधीयते, तदा हि धातुसज्ञा भवति, नूतनधातुः जातः, पुरातनश्च धातुः समाप्तः |  </big>
 
 
<big>एवं सति कथं वा '''ग्रो यङि''' (८.२.२०) इत्यस्य कार्यं साधयितुं शक्यते द्वित्वाभ्यासकार्यानन्तरं, 'जेगिर्‌ + य' इति स्थितौ ? भवति | कथमिति चेत्‌, तत्र गॄ-धातोः आवश्यकता नास्ति; आवश्यकता अस्ति गॄ-धातोः रेफः | '''ग्रो यङि''' (८.२.२०) इत्यनेन "गॄ-धातोः रेफस्य स्थाने लकारादेशो भवति यङि परे" | 'जेगिर्‌ + य' इति स्थितौ गॄ-धातुः नास्ति, परन्तु गॄ-धातोः रेफः अस्ति | '''ग्रो यङि''' (८.२.२०) त्रिपादिसूत्रमस्ति इति कृत्वा गिर्‌ +य → '''ग्रो यङि''' (८.२.२०), '''सन्यङोः''' (६.१.९) इत्यनयोः युगपत्‌ प्रसक्तिः; अस्यां दशायां '''ग्रो यङि''' (८.२.२०) इति सूत्रम्‌ असिद्धम्‌ | द्वित्वाभ्यासकार्यां भवति, तदा वर्णकार्याणि |</big>
 
 
<big>एवं च द्वित्वाभ्यासकार्यानन्तरं त्रिपाद्यां स्थितसूत्राणां वर्णकार्यं भवति | '''ग्रो यङि''' (८.२.२०) अपि तथा, '''हलि च''' (८.२.७७) अपि तथा |</big>
 
 
<big>पुनः प्रश्नः उदेति यत्‌ अस्तु, '''ग्रो यङि''' (८.२.२०) त्रिपादिसूत्रम्‌ अस्ति; परन्तु सूत्रे निमित्तं तु यङ्‌-प्रत्ययः अतः इदं सूत्रं तादृशेषु सूत्रेषु स्यात्‌ यत्‌ अनुवृत्त्यर्थं लाघवार्थञ्च त्रिपाद्यां स्थापितम्‌ अस्ति परन्तु वस्तुतः अङ्गकार्यम्‌ | यथा '''अभ्यासे चर्च''' (८.४.५४) अभ्यासकार्यं परन्तु त्रिपाद्यां स्थापितम्‌ अनुवृत्त्यार्थम्‌ | अस्य सूत्रस्य किमपि असिद्ध्यर्थं कार्यं नास्ति | यत्‌ सूत्रं त्रिपाद्याम्‌ अस्ति प्रक्रियार्थं, तस्य त्रिपाद्यां सत्याम्‌ असिद्धिकार्यं भवति; स्वयम्‌ असिद्धं भवति अथवा परत्रिपादि प्रति असिद्धत्वस्य कारणं भवति | '''अभ्यासे चर्च''' (८.४.५४) इत्यस्य तादृशकार्यं किमपि नास्ति, परन्तु '''ग्रो यङि''' (८.२.२०) इत्यस्य तु भवति | 'जेगिर् + य' इति स्थले '''हलि च''' (८.२.७७) इत्यस्य प्रसक्तिः | '''ग्रो यङि''' (८.२.२०) पूर्वत्रिपादिसूत्रं, '''हलि च''' (८.२.७७) परत्रिपादिसूत्रम्‌ अतः '''ग्रो यङि''' (८.२.२०) प्रति, '''हलि च''' (८.२.७७) इति सूत्रम्‌ असिद्धम्‌ | '''ग्रो यङि''' (८.२.२०), '''हलि च''' (८.२.७७) इत्यस्य बाधकसूत्रं, येन यङ्‌-प्रत्यये परे '''हलि च''' (८.२.७७) इत्यस्य कार्यं न स्यात्‌ | लत्वं भवति चेत्‌, दीर्घत्वं न भवति |</big>
 
 
<big>'''ग्रो यङि''' (८.२.२०) इत्यस्मिन्‌ 'यङि' इति प्रत्ययरूपेण न द्रष्टव्यम्‌, ‘यङ्‌-प्रत्ययस्य यकारः' इति द्रष्टव्यम्‌ | यया रीत्या '''तिप्यनस्तेः''' (८.२.७३), '''सिपि धातो रुर्वा''' (८.२.७३) इति सूत्रद्वयेन प्रत्यये उक्ते अपि वर्णनिमित्तकार्यं न तु अङ्गकार्यं; प्रत्ययः उक्तः प्रदर्शनर्थं यत्‌ अपरेषु प्रत्ययेषु इदं कार्यं न स्यात्‌ | तथैव '''ग्रो यङि''' (८.२.२०) इति सूत्रम्‌ अपि | अस्मिन्‌ सूत्रे 'यङि' यदि न उच्यते, कस्मिन्‌ अपि हलि लत्वं भविष्यति; तस्य व्यावृत्त्यर्थं 'यङि' इति उक्तम्‌ | अन्येषु हलादिषु प्रत्ययेषु न स्यात्‌, एतदार्थं 'यङि' इति दत्तम्‌ |</big>
 
 
<big>अपि च सूत्रस्य क्रमं दृष्ट्वा अपि अर्थदृष्ट्या वर्णकार्यम्‌ | '''ग्रो यङि''' (८.२.२०) इत्यस्य अनन्तरम्‌ अस्ति '''अचि विभाषा''' (८.२.२१), रो लत्वं भवति विकल्पेन अजादि प्रत्यये परे | एतदपि वर्णकार्यं न तु अङ्गकार्यम्‌ | णिचि कर्मणि यकि निगार्यते / निगाल्यते इति रूपद्वयम्‌ | एवेमेव निगरति / निगिलति; निगरणं, निगलनं; निगारकः, निगालकः |</big>
 
 
<big>इति अजन्तधातूनां यङन्तधातु-सिद्धिपाठः समाप्तः |</big>
Line 1,283 ⟶ 1,377:
<big><br /></big>
 
<big>मील्‌ + यङ्‌ → द्वित्वसामान्याभ्यासकार्यञ्च → मिमील्‌मि +मी ल्य → '''गुणो यङ्लुकोः''' (७.४.८२) इत्यनेन अभ्यासस्य गुणो भवति यङि परे → मेमील्‌मे +मी ल्य → मेमील्यते</big>
 
<big><br /></big>
Line 1,311 ⟶ 1,405:
<big><br /></big>
 
<big>गल्‌ + यङ्‌ → गल्‌ + य → ग गल्‌ + यल्य → ज गल्‌ + ल्य → '''दीर्घोऽकितः''' (७.४.८३)‌ → जागल्यते</big>
 
<big><br /></big>
Line 1,347 ⟶ 1,441:
<big>आत्वापक्षे—</big>
 
<big>जन्‌ + यङ्‌ → द्वित्वसामान्याभ्यासकार्यञ्च → ज जन्‌ + न्य → '''नुगतोऽनुनासिकान्तस्य''' (७.४.८५) इत्यनेन अनुनासिकान्ताङ्गस्य अदन्त-अभ्यासस्य नुक्‌-आगमो भवति यङि परे → जंजन्‌जंज + यन्यजञ्जन्‌ +जञ्ज न्य → जञ्जन्यते</big>
 
<big><br /></big>
Line 1,373 ⟶ 1,467:
<big>'''हन्तेर्हिंसायां यङि घ्नीभावो वाच्यः''' (वार्तिकं ४६२१, '''नुगतोऽनुनासिकान्तस्य''' (७.४.८५) इति सूत्रस्य प्रसङ्गे दत्तम्‌) इत्यनेन हन्‌-धातोः हिंसा-अर्थे सति, तस्य घ्नी-आदेशो भवति यङि परे |</big>
 
<big>हन्‌ + यङ्‌ → '''हन्तेर्हिंसायां यङि घ्नीभावो वाच्यः''' → घ्नी + य → घ्नी घ्नी य → घी घ्नी य → घि घ्नी य → झीझि घ्नी य → जि घ्नी य → जे घ्नी य → जेघ्नीय इति यङन्तधातुः → जेघ्नीयते</big>
 
 
 
<big>हिंसा-अर्थे नास्ति चेत्‌ (घ्नी-आदेशः न भवति)—‌</big>
Line 1,383 ⟶ 1,479:
<big><br /></big>
 
<big>हन्‌ + यङ्‌ → द्वित्वाभ्यास्यकार्यम्‌ → ह हन्‌ न्य → ज हन्‌ न्य → अभ्यासोत्तरहकारस्य कुत्वम्‌ → ज घन्‌ न्य → अभ्यासस्य नुक्‌-आगमः → जंघन्‌जंघ न्य → अनुस्वारस्य परसवर्णादेशः → जङ्घन्‌जङ्घ न्य → जङ्घन्य इति यङन्तधातुः → जङ्घन्यते</big>
 
<big><br /></big>
Line 1,403 ⟶ 1,499:
<big><br /></big>
 
<big>कस्‌ + यङ्‌ → क कस्‌ स्य → च कस्‌ स्य → चनीकस्य इति यङन्तधातुः → चनीकस्यते</big>
 
<big><br /></big>
Line 1,409 ⟶ 1,505:
<big>एवमेव—</big>
 
<big>पत्‌ + यङ्‌ →</big>
 
<big>पद्‌ + यङ्‌ →</big>
 
<big><br /></big>
Line 1,423 ⟶ 1,519:
<big><br /></big>
 
<big>कस्‌ य → क कस्‌ स्य → च कस्‌ स्य → चनीकस्य इति स्थितौ यदि 'चनी’ इति अभ्यासः अस्ति, तर्हि किमर्थं '''गुणो यङ्लुकोः''' (७.४.८२) इत्यनेन गुणः भूत्वा 'चनेकस्य' इति न स्यात्‌ ​? उत्तरत्वेन विधानस्य सामर्थ्यात्‌ गुणो न भवति | इष्टः यङन्तधातुः यदि 'चनेकस्य' इति अभविष्यत्‌, तर्हि पाणिनिः साक्षात्‌ 'नेक्‌' इति आगमम्‌ अकरिष्यत्‌ | आगमः यदा कोऽपि भवितुम्‌ अर्हति, तदा पाणिनिः साक्षात्‌ नेक्‌ इति आगमं व्यधास्यत्‌ | एतादृशात् स्वातन्त्र्यात्‌ आगमस्य सामर्थ्यं वर्तते | अनेन सामर्थ्येन नीक्‌ इत्युक्तं चेत्‌, नीक्‌ इत्येव इष्टम्‌ | अस्मिन्‌ सामर्थ्ये लाघवमपि अस्ति |</big>
 
<big><br /></big>
Line 1,431 ⟶ 1,527:
<big><br /></big>
 
<big>यथादृष्टं पूर्वं, '''नुगतोऽनुनासिकान्तस्य''' (७.४.८५) इत्यनेन अनुनासिकान्ताङ्गस्य अदन्त-अभ्यासस्य नुक्‌-आगमो भवति यङि परे | अदुपध-अनुनासिकान्त-धातूनां द्वित्वाभ्यासकार्ये सति एदादृषीएतादृशी स्थितिः उत्पद्यते | यथा गम्‌ → जगम्‌ | अत्र अङ्गम्‌ अनुनासिकान्तम्‌, अभ्यासश्च अदन्तः | एवमेव तन्‌ → ततन्‌, यम्‌ → ययम्‌, रम्‌ → ररम्‌, कण्‌ → चकण्‌</big>
 
<big><br /></big>
 
<big>कण्‌ + यङ्‌ → क कण्‌ ण्य → च कण्‌ ण्यचंकण्‌चंक ण्य → चङ्कण्य इति यङन्तधातुः → चङ्कण्यते</big>
 
<big>गम्‌ + यङ्‌ →</big>
Line 1,451 ⟶ 1,547:
<big><br /></big>
 
<big><nowiki>*</nowiki>'''नुगतोऽनुनासिकान्तस्य''' (७.४.८५) इति सूत्रस्य अन्तर्गतेअन्तर्गतं वार्तिकम्‌ अस्ति '''पदान्तवच्चेति वक्तव्यम्‌''' | अनेन अनुनासिकान्ताङ्गस्य अदन्त-अभ्यासस्य नुक्‌-आगमे सति स च अभ्यासः पदान्तवत्‌ इति मन्तव्यम्‌ | तस्मात्‌ '''वा पदान्तस्य''' (८.४.५९) इत्यनेन परसवर्णविकल्पः | अनुनासिकान्तधातुप्रसङ्गे सर्वत्र तथा कल्पनीयं यथासङ्गं— नाम यत्र अभ्यासः अदन्तः | अतः यंयम्यते / यय्‌ँयम्यते, जंगम्यते / जङ्गम्यते इत्यादीनि रूपाणि भवन्ति |</big>
 
<big><br /></big>
Line 1,475 ⟶ 1,571:
<big><br /></big>
 
<big>जप्‌ + यङ्‌ → ज जप्‌ प्य → जं जप्‌ य→प्य → जञ्जप्य → जञ्जप्यते / जंजप्यते</big>
 
<big>जभ्‌ + यङ्‌ →</big>
Line 1,485 ⟶ 1,581:
<big><br /></big>
 
<big>दंश्‌-धातुः भञ्ज्‌-धातुः चेति द्वौ धातू अनिदित्‌-धातूनां स्थालेस्थले वक्ष्यमाणौ |</big>
 
<big><br /></big>
Line 1,501 ⟶ 1,597:
 
 
<big>चर्‌ + यङ्‌ → च चर्‌ र्यचञ्चुर्‌चञ्चु र्य → '''हलि च''' (८.२.७७) इत्यनेन '''र्वोः धातोः उपधायाः इकः दीर्घः हलि''' → चञ्चूर्‌ +चञ्चू र्य → चञ्चूर्य‍ इति यङन्तधातुः → चञ्चूर्य‍ते</big>
 
<big><br /></big>
Line 1,507 ⟶ 1,603:
<big>चर्‌ + यङ्‌ → '''पदान्तवच्चेति वक्तव्यम्‌''' इति वार्तिकस्य बलात्‌ '''वा पदान्तस्य''' (८.४.५९) इत्यनेन परसवर्णवैकल्पिकः; अपक्षे → चंचूर्यते</big>
 
<big>फल् + यङ्‌ → फ फल्फ ल्य → प फल् ल्यपम्फल्‌पम्फ ल्य → पम्फुल्य इति यङन्तधातुः → पम्फुल्यते / पंफुल्यते</big>
 
<big><br /></big>
 
<big>'''चरफलोश्च''' (७.४.८७) = चर्‌, फल्‌, इत्यनयोः धात्वोः अभ्यासस्य नुक्‌-आगमो भवति यङि यङ्लुकि च | इदं सूत्रं पृथक्तया उक्तं येन अग्रे केवलं चर्‌, फल्‌, इत्यनयोः '''उत्परस्यातः''' (७.४.८८) इत्यनेन अभ्यासोत्तर-अतः उत्त्वं स्यात्‌ | चरश्च फल्‌ च तोरितरेतरद्वन्द्वःतयोरितरेतरद्वन्द्वः चरफलौ, तयोः चरफलोः | चरफलोः षष्ठ्यन्तं, चाव्ययं, द्विपदमिदं सूत्रम्‌ | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात्‌ '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''गुणो यङ्लुकोः''' (७.४.८२) इत्यस्मात्‌ '''यङ्लुकोः''' इत्यस्य अनुवृत्तिः | '''नुगतोऽनुनासिकान्तस्य''' (७.४.८५) इत्यस्मात्‌ '''नुक्‌''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''चरफलोः च अङ्गस्य अभ्यासस्य नुक्‌ यङ्लुकोः''' |</big>
 
<big><br /></big>
 
<big>'''उत्परस्यातः''' (७.४.८८) = चर्‌, फल्‌, इत्यनयोः धात्वोः अभ्यासात्‌ परस्य ह्रस्व-अकारस्य स्थाने उत्‌ आदेशो भवति यङि यङ्लुकि च | उत्‌ प्रथमान्तं, परस्य षष्ठ्यन्तम्‌, अतः षष्ठ्यन्तं, त्रपदमिदं सूत्रम्‌ | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात्‌ '''अभ्यासस्य''' इत्यस्य विभक्तिपरिणामं कृत्वा '''अभ्यासात्‌''' इति अनुवृत्तिः | '''चरफलोश्च''' (७.४.८७) इत्यस्मात्‌ '''चरफलोः''' इत्यस्य अनुवृत्तिः | '''गुणो यङ्लुकोः''' (७.४.८२) इत्यस्मात्‌ '''यङ्लुकोः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''चरफलोः अङ्गस्य अभ्यासात्‌ परस्य अतः उत्‌ यङ्लुकोः''' |</big>
 
<big><br /></big>
Line 1,523 ⟶ 1,619:
<big><br /></big>
 
<big>प्रश्नः उदेति, किमर्थं '''चरफलोश्च''' (७.४.८७), '''जपजभदहदशभञ्जपशां च''' (७.४.८६) इति द्वेद्वाभ्यां सूत्रेसूत्राभां पृथक्तयासमानकार्यं विरचितेसिध्यति ?यतोहिइति द्वाभ्यांकृत्वा सूत्राभांकिमर्थम्‌ समानकार्यंएते सिध्यतिद्वे |सूत्रे पृथक्तया विरचिते ? उत्तरत्वेन अनुवृत्तेः स्पष्टीकरणार्थम्‌ | नो चेत्‌ एकमेव सूत्रं यदि स्यात्‌, तर्हि '''उत्परस्यातः''' (७.४.८८) इति सूत्रेण यत्‌ उत्त्वं विधीयते, तत्‌ केषां धातूनाम्‌ इति कथं वा जानीयात्‌ |</big>
 
 
Line 1,539 ⟶ 1,635:
<big><br /></big>
 
<big>प्रश्नः अस्ति यत्‌ तपकरणस्यतपरकरणस्य सामर्थ्यात्‌ यया रीत्या गुणः निवारितः यङ्लुकि, किमर्थं न एवमेव चञ्चुर्‌‍ + य इति स्थितौ '''हलि च''' (८.२.७७) इत्यनेन यः दीर्घादेशः प्रसक्तः, सोऽपि निवारितो भवेत्‌ किल | अत्र किन्तु '''पूर्वत्रासिद्धम्‌''' (८.२.१) इत्यनेन '''उत्परस्यातः''' (७.४.८८) इत्यस्य दृष्ट्या '''हलि च''' (८.२.७७) इत्यस्य अस्तित्वं नास्ति अतः '''उत्परस्यातः''' (७.४.८८) इति सूत्रद्वारा यत्‌ तपकरणस्यतपरकरणस्य सामर्थ्यांसामर्थ्यं, तद्द्वारा बाधा न सम्भ्वति | किमर्थमिति चेत्‌, उच्यते | '''पूर्वत्रासिद्धम्‌''' (८.२.१) इत्यस्य द्विविधं कार्यम्‌ अस्माभिः अधीतं— शास्त्रासिद्धं, कार्यासिद्धञ्च | शास्त्रासिद्धं भवति यत्र सूत्रद्वयं युगपत्‌ प्रसक्तं; तत्र पूर्वसूत्रं प्रति त्रिपाद्यां स्थितं परसूत्रम्‌ असिद्धिम्‌ | अपि च त्रिपाद्यां स्थितस्य परसूत्रस्य कार्यं पूर्वमेव जातमिति चेत्‌, तत्र पूर्वसूत्रं प्रति तच्च कार्यम्‌ असिद्धम्‌ | नाम यद्यपि कार्यं जातं, तथापि न दृश्यते पूर्वसूत्रेण | अधुना अनयोः द्विविधयोः कार्ययोः मध्ये अत्र प्रकृतस्थितिः उभयत्रापि न सङ्गच्छते | यतोहि द्वयोः प्रसक्तिः युकपत्‌ नस्ति अपि च यस्य ('''उत्परस्यातः''' (७.४.८८) इत्यस्य) कार्यं जातं; तत्सूत्रं तु '''हलि च''' (८.२.७७) प्रति पूर्वसूत्रं न तु परसूत्रम्‌ | तर्हि न शास्त्रासिद्धं, न वा कार्यासिद्धम्‌ |</big>
 
<big><br /></big>
 
<big>किन्तु वस्तुतस्तु भाष्यकारेण उच्यते यत्‌ '''पूर्वत्रासिद्धम्‌''' (८.२.१) इत्यस्य एकविधमेव कार्यं वर्तते; द्वैविद्ध्यमिव विभजनं न करणीयम्‌ | यत्र कुत्रापि द्वयोः सूत्रयोर्मध्ये एकं सूत्रं त्रिपाद्यां, तत्र '''पूर्वत्रासिद्धम्‌''' (८.२.१) इति सूत्रप्रसङ्गे चिन्तनीयं भवति | ‘द्विविधमेव, दिविधमेवद्विविधमेव' इति वदामश्चेत्‌ समस्या भवति, यथा अत्र | अतः शिक्षणस्य आरम्भे सुखबोधार्थं '''पूर्वत्रासिद्धम्‌''' (८.२.१) इत्यस्य द्वैविध्यं बोधनार्थं लाभाय इति तु अस्त्यवश्यं; किन्तु अन्ततोः गत्वा यदा द्विविधं कर्यं बुद्धं, तदा सम्पूर्णकथायाः अवगमनार्थं तच्च द्वैविध्यं त्यक्त्वा इतोऽपि विशालबोधः आपनीयः | यथा अत्र— '''पूर्वत्रासिद्धम्‌''' इत्यनेन '''हलि च''' (८.२.७७) इत्यस्य अस्तित्वं नास्ति '''उत्परस्यातः''' (७.४.८८) इत्यस्य दृष्टया अतः '''उत्परस्यातः''' (७.४.८८), '''हलि च''' (८.२.७७) इत्यस्य कार्यं बाधितुं न शक्नोति | तदर्थं '''हलि च''' (८.२.७७) कार्यं करोति, रूपं भवति चञ्चूर्यते |</big>
 
<big><br /></big>
Line 1,551 ⟶ 1,647:
<big><br /></big>
 
<big>एषां चतुर्णाणंचतुर्णां धातूनां सम्प्रसारणं भवति किति ङिति प्रत्यये परे |</big>
 
<big><br /></big>
 
<big>ग्रह्‌ + यङ्‌ → ङित्‌-प्रत्यये परे सम्प्रसारणम्‌ → गृ-अ-ह्‌ + य → '''सम्प्रसारणाच्च''' (६.१.१०८) इत्यनेन ऋकार-अकारयोः पूर्वरूपादेशः → गृह्‌ + य → द्वित्वाभ्यासकार्यम्‌ → गृ गृह्‌गृ + ह्य → '''उरत्‌''' (७.४.६६), '''उरण्‌ रपरः''' (१.१.५१), '''हलादिः शेषः''' (७.४.६०) → जगृह्‌ज गृ + ह्य → '''रीगृदुपधस्य च''' (७.४.९०) इत्यनेन ऋदुपधधातोः अभ्यासस्य रीक्‌ इति आगमो भवति यङि परे → जरीगृह्‌जरीगृ ह्य → जरीगृह्य इति यङन्तधातुः → जरीगृह्यते</big>
 
<big><br /></big>
Line 1,595 ⟶ 1,691:
<big><br /></big>
 
<big>वश्‌ + यङ्‌ → द्वित्वाभ्यासकार्यम्‌ → ववश्‌व व + श्य → दीर्घोऽकितः (७.४.८३)‌ इत्यनेन अकित्‌-अभ्यासस्य दीर्घादेशो भवति यङि परे → वावश्‌वा व + श्य → वावश्यते</big>
 
<big><br /></big>
 
<big>'''न वशः''' (६.१.२०) = वश्‌-धातोः वकारस्य सम्प्रसारणं न भवति यङि परे | अनेन '''ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च''' (६.१.१६) इत्यस्य प्रापसम्प्रसारणंप्राप्तसम्प्रसारणं बाधितम्‌ | नाव्ययं, वशः षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''ष्यङः सम्प्रसारणम्‌''' (६.१.१३) इत्यस्मात्‌ '''सम्प्रसारणम्‌''' इत्यस्य अनुवृत्तिः | '''स्वपिस्यमिव्येञां यङि''' (६.१.१९) इत्यस्मात्‌ '''यङि''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— '''न वशः सम्प्रसारणम्‌ यङि''' |</big>
 
<big><br /></big>
Line 1,631 ⟶ 1,727:
<big><br /></big>
 
<big>स्वप्‌ + यङ्‌ → सुप्‌ + य → सुसुप्‌सुसु + प्यसोसुप्‌सो सु + प्य → '''आदेशप्रत्यययोः''' (८.३.५९) → सोषुप्यते |</big>
 
<big><br /></big>
 
<big>स्यम्‌ + यङ्‌ → सिम्‌ + य → सिसिम्‌सि सि + म्यसेसिम्‌से सि + म्य → सेसिम्यते</big>
 
<big><br /></big>