7---ArdhadhAtukaprakaraNam/09---yanganta-dhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(13 intermediate revisions by 2 users not shown)
Line 32:
|-
|<big>१४) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/298_yanganta-dhAtavaH---%E0%A4%97%E0%A5%84-%E0%A4%97%E0%A5%8D%E0%A4%B0%E0%A5%8B%E0%A4%AF%E0%A4%99%E0%A4%BF-kadA_%2B_%E0%A4%B9%E0%A4%A8%E0%A5%8D%E2%80%8C_%2B_%E0%A4%95%E0%A4%B8%E0%A5%8D%E2%80%8C-%E0%A4%AA%E0%A4%A4%E0%A5%8D%E2%80%8C-%E0%A4%AA%E0%A4%A6%E0%A5%8D%E2%80%8C_%2B_anunAsikAnta-adupadhAH%20_2022-02-22.mp3 yanganta-dhAtavaH---गॄ-ग्रोयङि-kadA_+_हन्‌_+_कस्‌-पत्‌-पद्‌_+_anunAsikAnta-adupadhAH _2022-02-22]</big>
|-
|<big>१५) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/299_yanganta-dhAtavaH---%E0%A4%97%E0%A5%84-%E0%A4%97%E0%A5%8D%E0%A4%B0%E0%A5%8B%E0%A4%AF%E0%A4%99%E0%A4%BF-kadA_%2B_aupadeshika-Atideshika-dhAtu-cintanam_%2B_%E0%A4%97%E0%A5%8D%E0%A4%B0%E0%A5%8B%E0%A4%AF%E0%A4%99%E0%A4%BF-kimarthaM-tripAdyAm%20_2022-03-01.mp3 yanganta-dhAtavaH---गॄ-ग्रोयङि-kadA_+_aupadeshika-Atideshika-dhAtu-cintanam_+_ग्रोयङि-kimarthaM-tripAdyAm _2022-03-01]</big>
|-
|<big>१६) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/300_yanganta-dhAtavaH---anunAsikAnta-adupadhAH_%2B_%E0%A4%9C%E0%A4%AA%E0%A5%8D%E2%80%8C-%E0%A4%9C%E0%A4%AD%E0%A5%8D%E2%80%8C-%E0%A4%A6%E0%A4%B9%E0%A5%8D%E2%80%8C-%E0%A4%AA%E0%A4%B6%E0%A5%8D%E2%80%8C-%E0%A4%9A%E0%A4%B0%E0%A5%8D%E2%80%8C-%E0%A4%AB%E0%A4%B2%E0%A5%8D%E2%80%8C_2022-03-08.mp3 yanganta-dhAtavaH---anunAsikAnta-adupadhAH_+_जप्‌-जभ्‌-दह्‌-पश्‌-चर्‌-फल्‌_2022-03-08]</big>
|-
|<big>१७) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/301_yanganta-dhAtavaH---%E0%A4%9A%E0%A4%B0%E0%A5%8D%E2%80%8C-%E0%A4%AB%E0%A4%B2%E0%A5%8D%E2%80%8C_%2B_%E0%A4%97%E0%A5%8D%E0%A4%B0%E0%A4%B9%E0%A5%8D%E2%80%8C-%E0%A4%B5%E0%A5%8D%E0%A4%AF%E0%A4%A7%E0%A5%8D%E2%80%8C-%E0%A4%B5%E0%A4%B6%E0%A5%8D%E2%80%8C-%E0%A4%B5%E0%A5%8D%E0%A4%AF%E0%A4%9A%E0%A5%8D%E2%80%8C-%E0%A4%B5%E0%A4%B6%E0%A5%8D%E2%80%8C-%E0%A4%B8%E0%A5%8D%E0%A4%B5%E0%A4%AA%E0%A5%8D%E2%80%8C-%E0%A4%B8%E0%A5%8D%E0%A4%AF%E0%A4%AE%E0%A5%8D%E2%80%8C_%2B_%E0%A4%87-%E0%A4%89-%E0%A4%A6%E0%A5%81%E0%A4%AA%E0%A4%A7%E0%A4%BE%E0%A4%83_%2B_%E0%A4%95%E0%A5%83%E0%A4%AA%E0%A5%8D%E2%80%8C_2022-03-15.mp3 yanganta-dhAtavaH---चर्‌-फल्‌_+_ग्रह्‌-व्यध्‌-वश्‌-व्यच्‌-वश्‌-स्वप्‌-स्यम्‌_+_इ-उ-ऋदुपधाः_+_कृप्‌_2022-03-15]</big>
|-
|'''2018 वर्गः'''
Line 1,165 ⟶ 1,171:
<big><br /></big>
 
<big>स्मृ + यङ्‌ → '''यङि च''' (७.४.३०) इत्यनेन संयोगादिऋकारान्तधातोः ऋकारस्य गुणादेशः यङि परे → स्मर्‌ + य → '''सन्यङोः''' (६.१.९), '''एकाचो द्वे प्रथमस्य''' (६.१.१) इत्याभ्यं द्वित्वम्‌ → स्म +स्म स्मर्‌ + यर्य → सामान्याभ्यासकार्यम्‌ → स +स्म स्मर्‌ + यर्य → विशिष्टाभ्यासकार्यम् → '''दीर्घोऽकितः''' (७.४.८३)‌ इत्यनेन अकित्‌-अभ्यासस्य दीर्घादेशो भवति यङि → सास्मर्‌ +सास्म र्य → सास्मर्यते</big>
 
<big><br /></big>
Line 1,295 ⟶ 1,301:
 
 
<big>प्रश्नः उदेति यत्‌ '''ग्रो यङि''' (८.२.२०) इत्यस्य कार्यं साधयितुं शक्यते द्वित्वाभ्यासकार्यानन्तरं, 'जेगिर्‌ + य्' इति स्थितौ ? नाम, '''ग्रो यङि''' (८.२.२०) त्रिपादिसूत्रमस्ति, त्रिपाद्यां सत्यां सर्वकार्यान्ते भवेत्‌ ? इति चेत्‌, सर्वप्रथमम्‌ अस्माभिः चिन्तनीयं किल यत्‌ 'जिगिर्‌' इत्यस्मिन्‌ औपदेशिक 'गॄ'-धातुः उपस्थितः अस्ति न वा |</big>
 
 
<big>अत्र अन्यः प्रश्नः उदेति यत्‌ औपदेशिक-आतिदेशिकधात्वोः विभागः किमर्थं कृतः ? एतादृशं नामकरणं, विभजनञ्च किमर्थम्‌ ? वस्तुतस्तु केवलं द्वयोः स्थलयोः भेदः—(१) व्युत्पत्ति विषये; (२) भावे | (१) बालानां बोधः आवश्यकः यत्‌ औपदेशिकधातुभ्यः द्वादश धातुप्रत्ययानां विधानेन प्रत्ययान्तधातवः निष्पद्यन्ते |</big>
<big>अत्र अन्यः प्रश्नः उदेति यत्‌ औपदेशिक-आतिदेशिकधात्वोः विभागः किमर्थं कृतः ? एतादृशं नामकरणं, विभजनञ्च किमर्थम्‌ ? वस्तुतः सार्वधातुकप्रक्रियाम्‌ अतिरिच्य सर्वत्र औपदेशिक-आतिदेशिकधातुसम्बद्धप्रक्रिया समाना | केवलम्‌ एकस्मिन्नेव स्थले औपदेशिकधातवः पृथक्तया अवलोकनीयाः—यत्र धातुगणनिमित्तकविकरणप्रत्ययाः विधीयन्ते | कर्तरि लटि, लोटि, लङि, विधिलिङि, शतरि, शानचि च '''दिवादिभ्यः श्यन्‌''' (३.१.६९), '''तुदादिभ्यः शः''' (३.१.७७), '''स्वादिभ्यः श्नुः''' (३.१.७३), '''क्र्यादिभ्यः श्ना''' (३.१.८१), '''तनादिकृञ्भ्यः उः''' (३.१.७९) इति सूत्राणि ज्ञापकानि यत्‌ औपदेशिक-आतिदेशिकधात्वोः विभागः अपेक्षितः | यतोहि औपदेशिकधातूनां धातुगणम्‌ अनुसृत्य श्रेणीकरणं भवति; आतिदेशिकधातूनां न भवति | येषां धातूनां विकरणं नोक्तं, तेषां सर्वेषां विकरणप्रत्ययः शप्‌ एव—भ्वादौ, अदादौ, जुहोत्यादौ, चुरादौ, अपि च सर्वेषां आतिदेशिकदातूनां कृते | अन्ततो गत्वा विकरणप्रत्ययाय एतत्‌ सर्वं कृतम्‌ | सम्पूर्णधातुपाठः दश धातुगणम्‌ अधिकृत्य साधितं; सम्पूर्णरीत्या विकरणप्रत्ययानां कृते | धातुगणनिमित्तकविकरणप्रत्ययं त्यक्त्वा औपदेशिक-आतिदेशिकधात्वोः मध्ये कोऽपि भेदः नास्ति | आहत्य यत्र धातुगणनिमित्तकविकरणप्रत्ययाः विधीयन्ते तत्र 'औपदेशिक'-धातवः भवन्ति; अन्यत्र आवश्यकतायाः अभावे कुत्रापि 'औपदेशिक'-नामकधातुः न भवति | अन्यत्र धातुमात्रम्‌ |</big>
 
 
<big>(२) '''भावे''' (३.३.१८) इत्यस्य अधिकारे यत्र भावार्थे प्रत्ययाः विधीयन्ते, घञ्‌-प्रत्ययः सामान्यः, स्त्रियां च क्तिन्‌ | परन्तु प्रत्ययान्तेभ्यः धातुभ्यः घञ्‌-प्रत्ययः, क्तिन्‌-प्रत्ययः च न विधीयेते, स्थाने '''अ प्रत्ययात्‌''' (३.३.१०२) इत्यनेन स्त्रीलिङ्गे अ-प्रत्ययो भवति | अस्मिन्‌ सूत्रे साक्षात्‌ प्रत्ययान्तधातवः उक्ताः | अनुवृत्तिसहितसूत्रम्‌ अस्ति— '''प्रत्ययात्‌ धातोः अः प्रत्ययः परः स्त्रियां भावे अकर्तरि च कारके संज्ञायाम्‌''' | तदन्तविधिना 'प्रत्ययात्‌ धातोः’ इत्युक्ते प्रत्ययान्तात्‌ धातोः | आहत्य प्रत्ययान्तेभ्यः धातुभ्यः अ-प्रत्ययः विधीयते स्त्रीत्वविशिष्ट-भाव-कर्तृभिन्नकारक-अर्थे | उदाहरणत्वेन भावार्थे जिगीषा (जि-धातुः 'जयति’, जेतुम्‌ इच्छा), चिकीर्षा (कर्तुम्‌ इच्छा), पिपासा, बुभूक्षा | एवं कृत्वा प्रत्ययान्तधातूनां न घञ्‌-प्रत्ययः न वा क्तिन्‌-प्रत्ययः भवति | इति प्रायः इदम्‌ एकम्‌ एव सूत्रम्‌ अष्टाध्याय्यां यस्मिन्‌ प्रत्ययान्तधातवः साक्षात्‌ उक्ताः |</big>
<big>प्रकृतौ यङन्तधातूनां निर्माणावसरः आर्धधातुकप्रक्रिया; अत्र औपदेशिकधातूनां काऽपि आवश्यकता नास्ति | यदा हि यङ्‌-प्रत्ययः विधीयते, तदा हि आतिदेशिकधातुसज्ञा भवति, नूतनधातुः जातः, पुरातनश्च औपदेशिकधातुः समाप्तः |  </big>
 
 
<big>(३) लिट्‌-लकारे धातूनां द्वित्वं भवति इति सामान्यनियमः, किन्तु प्रत्ययान्तधातूनां द्वित्वं न भवति, अपि तु आम्‌-प्रत्ययः विधीयते '''कास्प्रत्ययादाममन्त्रे लिटि''' (३.१.३५), '''कास्येनाच आम्‌ वक्तव्यः''' इति सूत्रेण वार्तिकेन च | एताभ्यां कास्‌-धातोः च अनेकाच्‌-धातूनां (यथा दरिद्रा, चकासृ, देधी, वेवी; अपि च प्रत्ययान्तधातवः यथा पाठि, पिपठिष, पापठ्य) लिटि परे द्वित्वं न भवति, अपि तु आम्‌-प्रत्ययविधानम्‌ | अत्र किन्तु साक्षात्‌ प्रत्ययान्तधातवः साक्षात्‌ नोक्ताः | ये औपदेशिकधातवः अनेकाचः, तेषामपि लिटि समानगतिः |  </big>
<big>एवं सति कथं वा '''ग्रो यङि''' (८.२.२०) इत्यस्य कार्यं साधयितुं शक्यते द्वित्वाभ्यासकार्यानन्तरं, 'जेगिर्‌ + य्' इति स्थितौ ? भवति | कथमिति चेत्‌, तत्र गॄ-धातोः आवश्यकता नास्ति; आवश्यकता अस्ति गॄ-धातोः रेफः | '''ग्रो यङि''' (८.२.२०) इत्यनेन "गॄ-धातोः रेफस्य स्थाने लकारादेशो भवति यङि परे" | 'जेगिर्‌ + य्' इति स्थितौ गॄ-धातुः नास्ति, परन्तु गॄ-धातोः रेफः अस्ति | '''ग्रो यङि''' (८.२.२०) त्रिपादिसूत्रमस्ति इति कृत्वा गिर्‌ +य → '''ग्रो यङि''' (८.२.२०), '''सन्यङोः''' (६.१.९) इत्यनयोः युगपत्‌ प्रसक्तिः; अस्यां दशायां '''ग्रो यङि''' (८.२.२०) इति सूत्रम्‌ असिद्धम्‌ | द्वित्वाभ्यासकार्यां भवति, तदा वर्णकार्याणि |</big>
 
 
<big>एवं च एकवारं यदा धातु-संज्ञा जाता, पुरतः सर्वे धातवः स्थापिताः, ततः अग्रे एकस्मिन्नेव स्थले प्रक्रियाभेदो वर्तते औपदेशिक-आतिदेशिकधात्वोः मध्ये—भावार्थे अ-प्रत्ययः | अन्यत्र सर्वत्र प्रक्रिया समाना |</big>
<big>एवं च द्वित्वाभ्यासकार्यानन्तरं त्रिपाद्यां स्थितसूत्राणां वर्णकार्यं भवति | '''ग्रो यङि''' (८.२.२०) अपि तथा, '''हलि च''' (८.२.७७) अपि तथा |</big>
 
 
<big>तर्हि सार्वधातुकप्रक्रियायाम्‌ औपदेशिक-आतिदेशिकधातूनां प्रसङ्गे किं वक्तव्यम्‌ ? अत्र दृष्टिद्वयं वर्तते | एकदृष्ट्या अत्रापि भेदो वर्तते यतोहि औपदेशिकधातूनां धातुगणम्‌ अनुसृत्य श्रेणीकरणं भवति; आतिदेशिकधातूनां च किमपि विभागीकरणं नास्ति, सर्वे धातवः समानाः | अनया दृष्ट्या औपदेशिकधातवः पृथक्तया अवलोकनीयाः—यत्र धातुगणनिमित्तकविकरणप्रत्ययाः विधीयन्ते | कर्तरि लटि, लोटि, लङि, विधिलिङि, शतरि, शानचि च '''दिवादिभ्यः श्यन्‌''' (३.१.६९), '''तुदादिभ्यः शः''' (३.१.७७), '''स्वादिभ्यः श्नुः''' (३.१.७३), '''क्र्यादिभ्यः श्ना''' (३.१.८१), '''तनादिकृञ्भ्यः उः''' (३.१.७९), '''सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण -चुरादिभ्यो णिच्''' (३.१.२५), '''अदिप्रभृतिभ्यः शपः''' (२.४.७२), '''जुहोत्यादिभ्यः श्लुः''' (२.४.७५)  इति सूत्राणि ज्ञापकानि यत्‌ औपदेशिक-आतिदेशिकधात्वोः विभागः अपेक्षितः | यतोहि औपदेशिकधातूनां धातुगणम्‌ अनुसृत्य श्रेणीकरणं भवति; आतिदेशिकधातूनां न भवति |</big>
 
 
<big>परन्तु अपरया दृष्ट्या, समग्रदृष्ट्या, एकवारं यदा सर्वे धातवः पुरतः स्थापिताः, तदा सर्वे धातवः धातुमात्रम्‌ | धातुसंज्ञा एका एव; यद्यपि धातुसंज्ञाविधातकसूत्रद्वयं, तथापि एकेवारं यदा धातुसंज्ञा आगता, तदा धातुसंज्ञायां भेदो नास्ति | आतिदेशिकधातुभ्यः सार्वधातुकप्रक्रियायां '''कर्तरि शप्‌''' (३.१.६८) इत्यनेन शप्‌-विधीयते | भ्वादिगणः तादृशधातुगणः यस्मिन्‌ धातुभ्यः शप्‌ विधीते, अतः आतिदेशिकधातवः भ्वादिगणीयाः एव | यावन्तः 'औपदेशिकधातवः' भ्वादिगणे सन्ति, तेभ्यः सार्वधातुकप्रक्रियायाम्‌ 'आतिदेशिकधातूनां' कोऽपि भेदो नास्ति | तर्हि सार्वधातुकप्रक्रियायाम्‌ आतिदेशिकधातवः भ्वादिगणे | यथा भू-धातुः, तथा भावि-धातुः, तथा च जिगमिष-धातुः | अतः सार्वधातुकप्रक्रियायां विकरणप्रत्ययं निमित्तीकृत्य धातुगणभेदाः सन्ति, तान्‌ धातुगणभेदान्‌ च अधिकृत्य प्रक्रियाभेदाः सन्ति | श्यन्‌ इति विकरणप्रत्ययः अस्ति चेत्‌ प्रक्रिया भिन्ना, श्नु इति विकरणप्रत्ययः अस्ति चेत्‌ प्रक्रिया भिन्ना | विकरणप्रत्ययभेदात्‌ प्रक्रियाभेदः | परन्तु 'औपदेशिक-आतिदेशिक' भेदात्‌ प्रक्रियाभेदः इति तु नास्ति | समानधातुगणे भ्वादिगणे धातुः औपदेशिकः अथवा आतिदेशिकः इत्यस्य परिणामे प्रक्रियाभेदो न भवति | अतः सार्वधातुकप्रक्रियायाम्‌ औपदेशिक-आतिदेशिकधात्वोः नामकरणस्य किमपि मूल्यं नास्ति | एतादृशनामकरणस्य मूल्यं केवलं बालानां कृते प्रदर्शनार्थं यत्‌ केचन धातवः अव्युत्पन्नाः अन्ये च व्युत्पन्नाः | परन्तु एकवारं यादा धातुसंज्ञा आगाता धातुः च सिद्धः ततः अग्रे सार्वधातुकप्रक्रियायां तदाधारेण भेदो नास्ति; आर्धधातुकप्रक्रियायां च एकस्मिन्नेव स्थले भेदः भावे यथोक्तम्‌ |</big>
 
 
<big>आहत्य प्रक्रियार्थम्‌ 'औपदेशिकधातुः', 'आतिदेशिकधातुः' इति नामकरणं मास्तु | बालानां कृते आरम्भे नामकरणम्‌ अपेक्षितं प्रदर्शनार्थं यत्‌ केचन धातवः एवमेव सन्ति; अन्ये धातवः निष्पन्नाः | अनन्तरं प्रक्रियार्थं कुत्रापि तादृशनामकरणं मास्तु, यतोहि तस्य किमपि कार्यं नास्ति | एकस्मिन्‌ सूत्रे '''अ प्रत्ययात्‌''' (३.३.१०२) यत्र प्रक्रियाभेदो वर्तते, तत्र 'प्रत्ययान्तधातुः' इत्येव पाणिनेः नामकरणं पर्याप्तम्‌ च, उपयोगि च अतः उचितमेव |   </big>
 
 
<big>प्रकृतौ यङन्तधातूनां निर्माणावसरः आर्धधातुकप्रक्रिया; अत्र औपदेशिकधातूनां काऽपि आवश्यकता नास्ति | यदा हि यङ्‌-प्रत्ययः विधीयते, तदा हि आतिदेशिकधातुसज्ञाधातुसज्ञा भवति, नूतनधातुः जातः, पुरातनश्च औपदेशिकधातुःधातुः समाप्तः |  </big>
 
 
<big>एवं सति कथं वा '''ग्रो यङि''' (८.२.२०) इत्यस्य कार्यं साधयितुं शक्यते द्वित्वाभ्यासकार्यानन्तरं, 'जेगिर्‌ + य्' इति स्थितौ ? भवति | कथमिति चेत्‌, तत्र गॄ-धातोः आवश्यकता नास्ति; आवश्यकता अस्ति गॄ-धातोः रेफः | '''ग्रो यङि''' (८.२.२०) इत्यनेन "गॄ-धातोः रेफस्य स्थाने लकारादेशो भवति यङि परे" | 'जेगिर्‌ + य्' इति स्थितौ गॄ-धातुः नास्ति, परन्तु गॄ-धातोः रेफः अस्ति | '''ग्रो यङि''' (८.२.२०) त्रिपादिसूत्रमस्ति इति कृत्वा गिर्‌ +य → '''ग्रो यङि''' (८.२.२०), '''सन्यङोः''' (६.१.९) इत्यनयोः युगपत्‌ प्रसक्तिः; अस्यां दशायां '''ग्रो यङि''' (८.२.२०) इति सूत्रम्‌ असिद्धम्‌ | द्वित्वाभ्यासकार्यां भवति, तदा वर्णकार्याणि |</big>
 
 
<big>एवं च द्वित्वाभ्यासकार्यानन्तरं त्रिपाद्यां स्थितसूत्राणां वर्णकार्यं भवति | '''ग्रो यङि''' (८.२.२०) अपि तथा, '''हलि च''' (८.२.७७) अपि तथा |</big>
 
 
<big>पुनः प्रश्नः उदेति यत्‌ अस्तु, '''ग्रो यङि''' (८.२.२०) त्रिपादिसूत्रम्‌ अस्ति; परन्तु सूत्रे निमित्तं तु यङ्‌-प्रत्ययः अतः इदं सूत्रं तादृशेषु सूत्रेषु स्यात्‌ यत्‌ अनुवृत्त्यर्थं लाघवार्थञ्च त्रिपाद्यां स्थापितम्‌ अस्ति परन्तु वस्तुतः अङ्गकार्यम्‌ | यथा '''अभ्यासे चर्च''' (८.४.५४) अभ्यासकार्यं परन्तु त्रिपाद्यां स्थापितम्‌ अनुवृत्त्यार्थम्‌ | अस्य सूत्रस्य किमपि असिद्ध्यर्थं कार्यं नास्ति | यत्‌ सूत्रं त्रिपाद्याम्‌ अस्ति प्रक्रियार्थं, तस्य त्रिपाद्यां सत्याम्‌ असिद्धिकार्यं भवति; स्वयम्‌ असिद्धं भवति अथवा परत्रिपादि प्रति असिद्धत्वस्य कारणं भवति | '''अभ्यासे चर्च''' (८.४.५४) इत्यस्य तादृशकार्यं किमपि नास्ति, परन्तु '''ग्रो यङि''' (८.२.२०) इत्यस्य तु भवति | 'जेगिर् + य' इति स्थले '''हलि च''' (८.२.७७) इत्यस्य प्रसक्तिः | '''ग्रो यङि''' (८.२.२०) पूर्वत्रिपादिसूत्रं, '''हलि च''' (८.२.७७) परत्रिपादिसूत्रम्‌ अतः '''ग्रो यङि''' (८.२.२०) प्रति, '''हलि च''' (८.२.७७) इति सूत्रम्‌ असिद्धम्‌ | '''ग्रो यङि''' (८.२.२०), '''हलि च''' (८.२.७७) इत्यस्य बाधकसूत्रं, येन यङ्‌-प्रत्यये परे '''हलि च''' (८.२.७७) इत्यस्य कार्यं न स्यात्‌ | लत्वं भवति चेत्‌, दीर्घत्वं न भवति |</big>
 
 
<big>'''ग्रो यङि''' (८.२.२०) इत्यस्मिन्‌ 'यङि' इति प्रत्ययरूपेण न द्रष्टव्यम्‌, ‘यङ्‌-प्रत्ययस्य यकारः' इति द्रष्टव्यम्‌ | यया रीत्या '''तिप्यनस्तेः''' (८.२.७३), '''सिपि धातो रुर्वा''' (८.२.७३) इति सूत्रद्वयेन प्रत्यये उक्ते अपि वर्णनिमित्तकार्यं न तु अङ्गकार्यं; प्रत्ययः उक्तः प्रदर्शनर्थं यत्‌ अपरेषु प्रत्ययेषु इदं कार्यं न स्यात्‌ | तथैव '''ग्रो यङि''' (८.२.२०) इति सूत्रम्‌ अपि | अस्मिन्‌ सूत्रे 'यङि' यदि न उच्यते, कस्मिन्‌ अपि हलि लत्वं भविष्यति; तस्य व्यावृत्त्यर्थं 'यङि' इति उक्तम्‌ | अन्येषु हलादिषु प्रत्ययेषु न स्यात्‌, एतदार्थं 'यङि' इति दत्तम्‌ |</big>
 
 
<big>अपि च सूत्रस्य क्रमं दृष्ट्वा अपि अर्थदृष्ट्या वर्णकार्यम्‌ | '''ग्रो यङि''' (८.२.२०) इत्यस्य अनन्तरम्‌ अस्ति '''अचि विभाषा''' (८.२.२१), रो लत्वं भवति विकल्पेन अजादि प्रत्यये परे | एतदपि वर्णकार्यं न तु अङ्गकार्यम्‌ | णिचि कर्मणि यकि निगार्यते / निगाल्यते इति रूपद्वयम्‌ | एवेमेव निगरति / निगिलति; निगरणं, निगलनं; निगारकः, निगालकः |</big>
 
<big><br /></big>
 
<big>इति अजन्तधातूनां यङन्तधातु-सिद्धिपाठः समाप्तः |</big>
Line 1,575 ⟶ 1,607:
<big><br /></big>
 
<big>'''चरफलोश्च''' (७.४.८७) = चर्‌, फल्‌, इत्यनयोः धात्वोः अभ्यासस्य नुक्‌-आगमो भवति यङि यङ्लुकि च | इदं सूत्रं पृथक्तया उक्तं येन अग्रे केवलं चर्‌, फल्‌, इत्यनयोः '''उत्परस्यातः''' (७.४.८८) इत्यनेन अभ्यासोत्तर-अतः उत्त्वं स्यात्‌ | चरश्च फल्‌ च तोरितरेतरद्वन्द्वःतयोरितरेतरद्वन्द्वः चरफलौ, तयोः चरफलोः | चरफलोः षष्ठ्यन्तं, चाव्ययं, द्विपदमिदं सूत्रम्‌ | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात्‌ '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''गुणो यङ्लुकोः''' (७.४.८२) इत्यस्मात्‌ '''यङ्लुकोः''' इत्यस्य अनुवृत्तिः | '''नुगतोऽनुनासिकान्तस्य''' (७.४.८५) इत्यस्मात्‌ '''नुक्‌''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''चरफलोः च अङ्गस्य अभ्यासस्य नुक्‌ यङ्लुकोः''' |</big>
 
<big><br /></big>
 
<big>'''उत्परस्यातः''' (७.४.८८) = चर्‌, फल्‌, इत्यनयोः धात्वोः अभ्यासात्‌ परस्य ह्रस्व-अकारस्य स्थाने उत्‌ आदेशो भवति यङि यङ्लुकि च | उत्‌ प्रथमान्तं, परस्य षष्ठ्यन्तम्‌, अतः षष्ठ्यन्तं, त्रपदमिदं सूत्रम्‌ | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात्‌ '''अभ्यासस्य''' इत्यस्य विभक्तिपरिणामं कृत्वा '''अभ्यासात्‌''' इति अनुवृत्तिः | '''चरफलोश्च''' (७.४.८७) इत्यस्मात्‌ '''चरफलोः''' इत्यस्य अनुवृत्तिः | '''गुणो यङ्लुकोः''' (७.४.८२) इत्यस्मात्‌ '''यङ्लुकोः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''चरफलोः अङ्गस्य अभ्यासात्‌ परस्य अतः उत्‌ यङ्लुकोः''' |</big>
 
<big><br /></big>
Line 1,603 ⟶ 1,635:
<big><br /></big>
 
<big>प्रश्नः अस्ति यत्‌ तपरकरणस्य सामर्थ्यात्‌ यया रीत्या गुणः निवारितः यङ्लुकि, किमर्थं न एवमेव चञ्चुर्‌‍ + य इति स्थितौ '''हलि च''' (८.२.७७) इत्यनेन यः दीर्घादेशः प्रसक्तः, सोऽपि निवारितो भवेत्‌ किल | अत्र किन्तु '''पूर्वत्रासिद्धम्‌''' (८.२.१) इत्यनेन '''उत्परस्यातः''' (७.४.८८) इत्यस्य दृष्ट्या '''हलि च''' (८.२.७७) इत्यस्य अस्तित्वं नास्ति अतः '''उत्परस्यातः''' (७.४.८८) इति सूत्रद्वारा यत्‌ तपरकरणस्य सामर्थ्यांसामर्थ्यं, तद्द्वारा बाधा न सम्भ्वति | किमर्थमिति चेत्‌, उच्यते | '''पूर्वत्रासिद्धम्‌''' (८.२.१) इत्यस्य द्विविधं कार्यम्‌ अस्माभिः अधीतं— शास्त्रासिद्धं, कार्यासिद्धञ्च | शास्त्रासिद्धं भवति यत्र सूत्रद्वयं युगपत्‌ प्रसक्तं; तत्र पूर्वसूत्रं प्रति त्रिपाद्यां स्थितं परसूत्रम्‌ असिद्धिम्‌ | अपि च त्रिपाद्यां स्थितस्य परसूत्रस्य कार्यं पूर्वमेव जातमिति चेत्‌, तत्र पूर्वसूत्रं प्रति तच्च कार्यम्‌ असिद्धम्‌ | नाम यद्यपि कार्यं जातं, तथापि न दृश्यते पूर्वसूत्रेण | अधुना अनयोः द्विविधयोः कार्ययोः मध्ये अत्र प्रकृतस्थितिः उभयत्रापि न सङ्गच्छते | यतोहि द्वयोः प्रसक्तिः युकपत्‌ नस्ति अपि च यस्य ('''उत्परस्यातः''' (७.४.८८) इत्यस्य) कार्यं जातं; तत्सूत्रं तु '''हलि च''' (८.२.७७) प्रति पूर्वसूत्रं न तु परसूत्रम्‌ | तर्हि न शास्त्रासिद्धं, न वा कार्यासिद्धम्‌ |</big>
 
<big><br /></big>
Line 1,619 ⟶ 1,651:
<big><br /></big>
 
<big>ग्रह्‌ + यङ्‌ → ङित्‌-प्रत्यये परे सम्प्रसारणम्‌ → गृ-अ-ह्‌ + य → '''सम्प्रसारणाच्च''' (६.१.१०८) इत्यनेन ऋकार-अकारयोः पूर्वरूपादेशः → गृह्‌ + य → द्वित्वाभ्यासकार्यम्‌ → गृ गृह्‌गृ + ह्य → '''उरत्‌''' (७.४.६६), '''उरण्‌ रपरः''' (१.१.५१), '''हलादिः शेषः''' (७.४.६०) → जगृह्‌ज गृ + ह्य → '''रीगृदुपधस्य च''' (७.४.९०) इत्यनेन ऋदुपधधातोः अभ्यासस्य रीक्‌ इति आगमो भवति यङि परे → जरीगृह्‌जरीगृ ह्य → जरीगृह्य इति यङन्तधातुः → जरीगृह्यते</big>
 
<big><br /></big>
Line 1,659 ⟶ 1,691:
<big><br /></big>
 
<big>वश्‌ + यङ्‌ → द्वित्वाभ्यासकार्यम्‌ → ववश्‌व व + श्य → दीर्घोऽकितः (७.४.८३)‌ इत्यनेन अकित्‌-अभ्यासस्य दीर्घादेशो भवति यङि परे → वावश्‌वा व + श्य → वावश्यते</big>
 
<big><br /></big>
 
<big>'''न वशः''' (६.१.२०) = वश्‌-धातोः वकारस्य सम्प्रसारणं न भवति यङि परे | अनेन '''ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च''' (६.१.१६) इत्यस्य प्रापसम्प्रसारणंप्राप्तसम्प्रसारणं बाधितम्‌ | नाव्ययं, वशः षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''ष्यङः सम्प्रसारणम्‌''' (६.१.१३) इत्यस्मात्‌ '''सम्प्रसारणम्‌''' इत्यस्य अनुवृत्तिः | '''स्वपिस्यमिव्येञां यङि''' (६.१.१९) इत्यस्मात्‌ '''यङि''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— '''न वशः सम्प्रसारणम्‌ यङि''' |</big>
 
<big><br /></big>
Line 1,695 ⟶ 1,727:
<big><br /></big>
 
<big>स्वप्‌ + यङ्‌ → सुप्‌ + य → सुसुप्‌सुसु + प्यसोसुप्‌सो सु + प्य → '''आदेशप्रत्यययोः''' (८.३.५९) → सोषुप्यते |</big>
 
<big><br /></big>
 
<big>स्यम्‌ + यङ्‌ → सिम्‌ + य → सिसिम्‌सि सि + म्यसेसिम्‌से सि + म्य → सेसिम्यते</big>
 
<big><br /></big>