7---ArdhadhAtukaprakaraNam/09---yanganta-dhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(2 intermediate revisions by the same user not shown)
Line 36:
|-
|<big>१६) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/300_yanganta-dhAtavaH---anunAsikAnta-adupadhAH_%2B_%E0%A4%9C%E0%A4%AA%E0%A5%8D%E2%80%8C-%E0%A4%9C%E0%A4%AD%E0%A5%8D%E2%80%8C-%E0%A4%A6%E0%A4%B9%E0%A5%8D%E2%80%8C-%E0%A4%AA%E0%A4%B6%E0%A5%8D%E2%80%8C-%E0%A4%9A%E0%A4%B0%E0%A5%8D%E2%80%8C-%E0%A4%AB%E0%A4%B2%E0%A5%8D%E2%80%8C_2022-03-08.mp3 yanganta-dhAtavaH---anunAsikAnta-adupadhAH_+_जप्‌-जभ्‌-दह्‌-पश्‌-चर्‌-फल्‌_2022-03-08]</big>
|-
|<big>१७) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/301_yanganta-dhAtavaH---%E0%A4%9A%E0%A4%B0%E0%A5%8D%E2%80%8C-%E0%A4%AB%E0%A4%B2%E0%A5%8D%E2%80%8C_%2B_%E0%A4%97%E0%A5%8D%E0%A4%B0%E0%A4%B9%E0%A5%8D%E2%80%8C-%E0%A4%B5%E0%A5%8D%E0%A4%AF%E0%A4%A7%E0%A5%8D%E2%80%8C-%E0%A4%B5%E0%A4%B6%E0%A5%8D%E2%80%8C-%E0%A4%B5%E0%A5%8D%E0%A4%AF%E0%A4%9A%E0%A5%8D%E2%80%8C-%E0%A4%B5%E0%A4%B6%E0%A5%8D%E2%80%8C-%E0%A4%B8%E0%A5%8D%E0%A4%B5%E0%A4%AA%E0%A5%8D%E2%80%8C-%E0%A4%B8%E0%A5%8D%E0%A4%AF%E0%A4%AE%E0%A5%8D%E2%80%8C_%2B_%E0%A4%87-%E0%A4%89-%E0%A4%A6%E0%A5%81%E0%A4%AA%E0%A4%A7%E0%A4%BE%E0%A4%83_%2B_%E0%A4%95%E0%A5%83%E0%A4%AA%E0%A5%8D%E2%80%8C_2022-03-15.mp3 yanganta-dhAtavaH---चर्‌-फल्‌_+_ग्रह्‌-व्यध्‌-वश्‌-व्यच्‌-वश्‌-स्वप्‌-स्यम्‌_+_इ-उ-ऋदुपधाः_+_कृप्‌_2022-03-15]</big>
|-
|'''2018 वर्गः'''
Line 1,169 ⟶ 1,171:
<big><br /></big>
 
<big>स्मृ + यङ्‌ → '''यङि च''' (७.४.३०) इत्यनेन संयोगादिऋकारान्तधातोः ऋकारस्य गुणादेशः यङि परे → स्मर्‌ + य → '''सन्यङोः''' (६.१.९), '''एकाचो द्वे प्रथमस्य''' (६.१.१) इत्याभ्यं द्वित्वम्‌ → स्म +स्म स्मर्‌ + यर्य → सामान्याभ्यासकार्यम्‌ → स +स्म स्मर्‌ + यर्य → विशिष्टाभ्यासकार्यम् → '''दीर्घोऽकितः''' (७.४.८३)‌ इत्यनेन अकित्‌-अभ्यासस्य दीर्घादेशो भवति यङि → सास्मर्‌ +सास्म र्य → सास्मर्यते</big>
 
<big><br /></big>
Line 1,693 ⟶ 1,695:
<big><br /></big>
 
<big>'''न वशः''' (६.१.२०) = वश्‌-धातोः वकारस्य सम्प्रसारणं न भवति यङि परे | अनेन '''ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च''' (६.१.१६) इत्यस्य प्राप्तसम्प्रसारणं बाधितम्‌ | नाव्ययं, वशः षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''ष्यङः सम्प्रसारणम्‌''' (६.१.१३) इत्यस्मात्‌ '''सम्प्रसारणम्‌''' इत्यस्य अनुवृत्तिः | '''स्वपिस्यमिव्येञां यङि''' (६.१.१९) इत्यस्मात्‌ '''यङि''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— '''न वशः सम्प्रसारणम्‌ यङि''' |</big>
 
<big><br /></big>