7---ArdhadhAtukaprakaraNam/09---yanganta-dhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
 
Line 1,171:
<big><br /></big>
 
<big>स्मृ + यङ्‌ → '''यङि च''' (७.४.३०) इत्यनेन संयोगादिऋकारान्तधातोः ऋकारस्य गुणादेशः यङि परे → स्मर्‌ + य → '''सन्यङोः''' (६.१.९), '''एकाचो द्वे प्रथमस्य''' (६.१.१) इत्याभ्यं द्वित्वम्‌ → स्म +स्म स्मर्‌ + यर्य → सामान्याभ्यासकार्यम्‌ → स +स्म स्मर्‌ + यर्य → विशिष्टाभ्यासकार्यम् → '''दीर्घोऽकितः''' (७.४.८३)‌ इत्यनेन अकित्‌-अभ्यासस्य दीर्घादेशो भवति यङि → सास्मर्‌ +सास्म र्य → सास्मर्यते</big>
 
<big><br /></big>