7---ArdhadhAtukaprakaraNam/09---yanganta-dhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 85:
<big><br /></big>
 
<big>'''लुपसदचरजपजभदहदशगॄभ्यो भावगर्हायाम्''' (३.१.२४) = लुप्‌, सद्‌, चर्‌, जप्‌, जभ्‌, दह्‌, दश्‌, गॄ, इति धातुभ्यः क्रियायाः भावगर्हाऽर्थे एव यङ्‌-प्रत्ययो भवति; अपरेषु अर्थेषु न भवति | भावशब्देन क्रिया-सङ्केतः; क्रियायाः निन्दा अर्थात्‌ असमीचीनरीत्या क्रिया सम्पन्ना इत्यस्मिन्‌ अर्थे 'भावगर्हा' उपयुज्यते | लुपश्च सदश्च चरश्च जपश्च जभश्च दहश्च दशश्च गॄ च तेषामितरेतरद्वन्द्वः लुपसदचरजपजभदहदशगरः, तेभ्यः लुपसदचरजपजभदहदशगॄभ्यः | भावस्य गर्हा भावगर्हा, तस्यां भावगर्हायाम्‌ | लुपसदचरजपजभदहदशगॄभ्यः पञ्चम्यन्तं, भावगर्हायाम् सप्तम्यन्तंलसप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''नित्यं कौटिल्ये गतौ''' (३.१.२३) इत्यस्मात्‌ एवकारार्थकं '''नित्यम्‌''' इत्यस्य अनुवृत्तिः | '''धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌''' (३.१.२२) इत्यस्मात्‌ '''यङ्‌''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— '''लुपसदचरजपजभदहदशगॄभ्यो यङ्‌, नित्यं भावगर्हायाम्''' |</big>
 
<big><br /></big>