7---ArdhadhAtukaprakaraNam/09---yanganta-dhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 432:
<big>एकः अस्ति—'अज्झीनं व्यञ्जनं परेण संयोज्यम्' इति महाभाष्यवचनम्‌ | यथा 'ग्रामाद्‌ आगच्छति' | अत्र दकारः अच्‌-हीनः हल्‌-वर्णः अतः तस्मात्‌ परः यः आकारः तद्युक्तः भवेत्‌, उच्चारणदृष्ट्या च लेखनदृष्ट्या च | ग्रामादागच्छति इति | तदर्थम्‌ अनेकवारं श्लोकानां लेखनावसरे, पङ्क्त्यन्ते शब्दस्य अन्तिमवर्णः हल्वर्णः चेत्‌,स च हल्वर्णः लिख्यते अग्रिमपङ्क्तेः आदौ, प्रथमशब्दस्य आदिमवर्णेन सह, सन्धिं वा सम्मेलनं कृत्वा |  </big>
 
<big>यथा—</big>
 
<big>य एकोऽवर्णो बहुधा शक्तियोगा-</big>
 
<big>'''द्व'''र्णाननेकान्निहितार्थो दधाति |</big>
 
<big>वि चैति चान्ते विश्वमादौ स देवः</big>
 
<big>स नो बुद्ध्या शुभया संयुनक्तु || श्वेताश्वतरोपनिषद्‌ ४.१</big>
 
 
<big>उपरितने श्लोके पश्यामः यत्‌ यद्यपि 'योगाद्‌' इति एकं पदम्‌ अस्ति तथापि यतोहि अन्तिमदकारः अच्‌-हीनः, अतः स च दकारः अग्रिमे पङ्क्तौ स्थापितः अग्रिमपदस्थवकारेण सह मेलनं कृत्वा |</big>
 
<big>इमं सिद्धान्तम्‌ अनुसृत्य पठ्‌ + य इति अवसरे 'प प ठ्य' इति रीत्या द्वित्वं भवति | अभ्यासः 'प', अभ्यस्तं 'प प' | अट्‌ + य इति स्थले 'अ ट्य ट्य' इति रीत्या द्वित्वम्‌ | अभ्यासः 'ट्य', अभ्यस्तं 'ट्य ट्य' |</big>