7---ArdhadhAtukaprakaraNam/09---yanganta-dhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Tags: Reverted Visual edit
Line 376:
 
<big>द्वित्वस्य अनन्तरं कानिचन कार्याणि भवन्ति अभ्यासे, तानि च 'अभ्यासकार्यम्‌' इत्युच्यते | यथा अभ्यासस्य ह्रस्वत्वम्‌, अल्पप्राणत्वं च भवति | अभ्यासकार्यस्य पुनः विभजनं भवति— सामान्याभ्यासकार्यं, विशेषाभ्यासकार्यं चेति |</big><big><br /></big>
 
 
 
<big>सामान्याभ्यासकार्यं भवति यत्र यत्र द्वित्वं भवति— लिटि, सनि, यङि, श्लौ, चङि च | विशेषाभ्यासकार्यं भवति द्वित्व-सम्बद्ध-प्रत्ययम्‌ अधिकृत्य; यथा लिटि विशेषाभ्यासकार्यं, पुनः श्लौ पृथक्तया, पुनः सनि, यङि, चङि च | अत्र सामान्याभ्यासकार्याणि प्रदर्श्यन्ते | ततः अग्रे यथास्थानं यङ्-विशिष्टानि अभ्यासकार्यणि प्रदर्श्यन्ते |</big><big><br /></big><big>
Line 398 ⟶ 400:
 
<big>'''हलादिः शेषः''' (७.४.६०) = अभ्यासस्य आदिमः* हल्‌ शेषः, अभ्यासे अपरेषां हलां लोपः | हल्‌ प्रथमान्तम्‌, आदिः प्रथमान्तं, शेषः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात्‌ '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— ('''अङ्गस्य''') '''अभ्यासस्य हलादिः शेषः‌''' |</big><big><br /></big>
 
 
 
page_and_link_managers, Administrators
5,269

edits