7---ArdhadhAtukaprakaraNam/09---yanganta-dhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 365:
 
 
<big>'''पूर्वोऽभ्यासः''' (६.१.४) = द्वित्वानन्तरं, यस्मिन्‌ द्विवारम्‌ उच्चारणं जातं तस्मिन्‌ प्रथमभागस्य नाम अभ्यासः | पूर्वः प्रथमान्तम्‌, अभ्यासः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''एकाचो द्वे प्रथमस्य''' (६.१.१) इत्यस्मात्‌ '''द्वे''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— '''पूर्वः अभ्यासः द्वयोः''' |</big><big><br /></big>
 
<big><br /></big>
 
<big>यथा भू + य → भू भू य | यस्मिन्‌ द्विवारम्‌ उच्चारणं जातं तस्मिन्‌ प्रथमभागस्य नाम अभ्यासः | अत्र 'भू भू' इत्यस्मिन्‌ द्विवारम्‌ उच्चारणं जातं अतः तस्मिन्‌ प्रथमभागस्य नाम अभ्यासः—प्रथमः 'भू' इति भागः अभ्याससंज्ञकः |</big>