7---ArdhadhAtukaprakaraNam/09---yanganta-dhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 445:
<big>उपरितने श्लोके पश्यामः यत्‌ यद्यपि 'योगाद्‌' इति एकं पदम्‌ अस्ति तथापि यतोहि अन्तिमदकारः अच्‌-हीनः, अतः स च दकारः अग्रिमे पङ्क्तौ स्थापितः अग्रिमपदस्थवकारेण सह मेलनं कृत्वा |</big>
 
 
<big>इमं सिद्धान्तम्‌ अनुसृत्य पठ्‌ + य इति अवसरे 'प प ठ्य' इति रीत्या द्वित्वं भवति | अभ्यासः 'प', अभ्यस्तं 'प प' | अट्‌ + य इति स्थले 'अ ट्य ट्य' इति रीत्या द्वित्वम्‌ | अभ्यासः 'ट्य', अभ्यस्तं 'ट्य ट्य' |</big>