7---ArdhadhAtukaprakaraNam/09---yanganta-dhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 969:
<big><br /></big>
 
<big>शी + यङ्‌ → शय्‌ + य → द्वित्वसामान्याभ्यासाकार्यम्‌द्वित्वसामान्याभ्यासकार्यम्‌ → श श +य्य → '''दीर्घोऽकितः''' (७.४.८३) इत्यनेन अकित्‌-अभ्यासस्य दीर्घादेशः → शाश + य्य → शाशय्य इति यङन्तधातुः → शाशय्य + ते → '''अतो गुणे''' (६.१.९७) इत्यनेन पूर्वपरयोः स्थाने एकः पररूपमेकादेशः → शाशय्यते</big>
 
<big><br /></big>
Line 999:
<big>सम्प्रसारणपक्षे—</big>
 
<big>श्वि + यङ्‌ → '''विभाषा श्वेः''' (६.१.३०) इत्यनेन सम्प्रसारणम्‌ → शु + य → '''हलः''' (६.४.२) इत्यनेन अङ्गावयवात्‌ हलः यदुत्तरं संप्रसारणं तदन्तस्याङ्गस्य दीर्घादेशः→ शू + य → '''अकृत्सार्वधातुकयोर्दीर्घः''' (७.४.२५) इत्यनेन अजन्ताङ्गस्य दीर्घादेशः कृद्भिन्न-सार्वधातुकभिन्न-यकारादिप्रत्यये परे → शू + य → द्वित्वसामान्याभ्यासाकार्यम्‌द्वित्वसामान्याभ्यासकार्यम्‌ → शुशू + य → '''गुणो यङ्लुकोः''' (७.४.८२) इत्यनेन अभ्यासस्य गुणः यङि → शोशूय इति यङन्तधातुः → शोशूय + ते → शोशूयते</big>
 
<big><br /></big>
Line 1,005:
<big>सम्प्रसारणविपक्षे—</big>
 
<big>श्वि + यङ्‌ → '''अकृत्सार्वधातुकयोर्दीर्घः''' (७.४.२५) इत्यनेन अजन्ताङ्गस्य दीर्घादेशः → श्वी + य → द्वित्वसामान्याभ्यासाकार्यम्‌द्वित्वसामान्याभ्यासकार्यम्‌ → शिश्वी + य → '''गुणो यङ्लुकोः''' (७.४.८२) → शेश्वी + य → शेश्वीय इति इति यङन्तधातुः → शेश्वीयते</big>
 
<big><br /></big>