7---ArdhadhAtukaprakaraNam/09---yanganta-dhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1,083:
<big><br /></big>
 
<big>ब्रू + यङ्‌ → '''ब्रुवो वचिः''' (२.४.५३) इत्यनेन ब्रुवो वचिरादेशो भवति आर्धधातुकविषये → वच्‌ + य → वच्‌ वच्‌ + य → वच्‌ + च्य → '''दीर्घोऽकितः''' (७.४.८३) इत्यनेन अकित्‌-अभ्यासस्य दीर्घादेशो भवति यङि → वावच्यते</big>
 
<big><br /></big>