7---ArdhadhAtukaprakaraNam/09---yanganta-dhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1,123:
<big><br /></big>
 
<big>'''अनेकाल्‌ शित्सर्वस्य''' (१.१.५५) इति सूत्रं वक्ति यत्‌ आदेशः अनेकाल्‌ अस्ति चेत्‌ (आदेशे एक एव वर्णः न अपि तु अनेके वर्णाः), तर्हि सर्वस्य, नाम सर्वाङ्गस्य स्थाने आदेशः आयाति | इयङ्‌रीङ्‌ इत्यस्मिन्‌ आदेशे अकार-ङकारयोःङकारस्य इत्‌-संज्ञा भवतःभवति अतः इय्‌ इतिरी अवशिष्यते | इय्‌री इत्यस्मिन्‌ एक एव वर्णः न अपि तु तस्मात्‌ अधिकाः वर्णाः (“इ”“र्‌”, “य्‌”“ई” इति), अतः अनेकाल्‌ अस्ति | इदं सूत्रम्‌ '''अलोऽन्त्यस्य''' (१.१.५२) इत्यस्य अपवादः | तर्हि अत्र पूर्णस्य "रिकृ" इत्यस्य स्थाने इयङ्‌री इति इदं सूत्रं वक्ति | परन्तु '''ङिच्च''' (१.१.५३), '''अनेकाल्‌ शित्सर्वस्य''' इत्यस्य अपवादभूतसूत्रम्‌ | '''ङिच्च''' इति सूत्रेण आदेशः ङित्‌ चेत्‌, तर्हि अनेकाल्‌ चेदपि अङ्गस्य अन्त्यस्य एव स्थाने आदेशः इति | अतः रिकृ धातौ इकारस्थानेऋकारस्थाने इय्‌री आदेशः |</big>
 
<big><br /></big>