7---ArdhadhAtukaprakaraNam/09---yanganta-dhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1,159:
<big><br /></big>
 
<big>स्मृ + यङ्‌ → '''यङि च''' (७.४.३०) इत्यनेन संयोगादिऋकारान्तधातोः ऋकारस्य गुणादेशः यङि परे → स्मर्‌ + य → '''सन्यङोः''' (६.१.९), '''एकाचो द्वे प्रथमस्य''' (६.१.१) इत्याभ्यं द्वित्वम्‌ → स्म + स्मर्‌ + य → सामान्याभ्यासकार्यम्‌ → स + स्मर्‌ + य → विशिष्टाभ्यासकार्यम् → '''दीर्घोऽकितः''' (७.४.८३)‌ इत्यनेन अकित्‌-अभ्यासस्य दीर्घादेशो भवति यङि → सास्मर्‌ + य → सास्मर्यते</big>
 
<big><br /></big>
Line 1,209:
<big><br /></big>
 
<big>तॄ + यङ्‌ → '''ॠत इद्धातोः''' (७.१.१००) इत्यनेन ॠदन्तधातोः अङ्गस्य ह्रस्व-इकारादेशः → ति + य → '''उरण्‌ रपरः''' (१.१.५१) इत्यनेन ॠकारस्य स्थाने अण्-आदिष्टः चेत्‌, सः अण्‌ सदा‌ रपरः → तिर्‌ + य → '''हलि च''' (८.२.७७) इत्यनेन रेफान्तधातूनाम्‌ उपधायां स्थितः इक्‌-वर्णः दीर्घो हलि परे → तीर्‌‍ + य → ती‍ तीर्‌ती र्य → सामान्याभ्यासकार्यम्‌ → ति तीर्‌ती र्य → '''गुणो यङ्लुकोः''' (७.४.८२) इत्यनेन अभ्यासस्य गुणो भवति यङि परे → ते तीर्‌ती र्य → तेतीर्यते</big>
 
<big><br /></big>
Line 1,252:
<big><br /></big>
 
<big>पॄ + यङ्‌ → '''उदोष्ठ्यपूर्वस्य''' (७.१.१०२) इत्यनेन ओष्ठ्यपूर्वस्य ॠकारान्ताङ्गस्य ॠकारस्य ह्रस्वः उकारादेशः → पु + य → '''उरण्‌ रपरः''' (१.१.५१) इत्यनेन ॠकारस्य स्थाने अण्-आदिष्टः चेत्‌, सः अण्‌ सदा‌ रपरः → पुर्‌‍ + य → '''हलि च''' (८.२.७७) इत्यनेन रेफान्तधातूनाम्‌ उपधायां स्थितः इक्‌-वर्णः दीर्घो हलि परे → पूर्‍र्‌पूर् + य → पू पूर्‍र्‌पू + र्य → सामान्याभ्यासकार्यम्‌ → पु पूर्‍र्‌पू + र्य → '''गुणो यङ्लुकोः''' (७.४.८२) इत्यनेन अभ्यासस्य गुणो भवति यङि परे → पो‍ पूर्‍र्‌पू + र्य → पोपूर्यते</big>
 
<big><br /></big>
Line 1,282:
<big><br /></big>
 
<big>गॄ + यङ्‌ → '''ॠत इद्धातोः''' (७.१.१००) इत्यनेन ऋदन्तधातोः अङ्गस्य ह्रस्व-इकारादेशः → गि + य → '''उरण्‌ रपरः''' (१.१.५१) इत्यनेन ऋकारस्य स्थाने अण्-आदिष्टः चेत्‌, सः अण्‌ सदा‌ रपरः → गिर्‌ + य → '''ग्रो यङि''' (८.२.२०) इत्यनेन गॄ-धातोः रेफस्य स्थाने लकारादेशो भवति यङि परे → गिल्‌ + य → '''सन्यङोः''' (६.१.९) इत्यनेन यङन्तस्य धातुरनभ्यासस्य प्रथमस्यैकाच्‌-अवयवस्य द्वे स्तः → गि गिल्‌गि ल्य → जि गिल्‌गि ल्य → जे गिल्‌गि ल्य → जेगिल्यते</big>
 
<big><br /></big>