7---ArdhadhAtukaprakaraNam/09---yanganta-dhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1,390:
<big>आत्वापक्षे—</big>
 
<big>जन्‌ + यङ्‌ → द्वित्वसामान्याभ्यासकार्यञ्च → ज जन्‌ + न्य → '''नुगतोऽनुनासिकान्तस्य''' (७.४.८५) इत्यनेन अनुनासिकान्ताङ्गस्य अदन्त-अभ्यासस्य नुक्‌-आगमो भवति यङि परे → जंजन्‌ + य → जञ्जन्‌ + य → जञ्जन्यते</big>
 
<big><br /></big>
Line 1,426:
<big><br /></big>
 
<big>हन्‌ + यङ्‌ → द्वित्वाभ्यास्यकार्यम्‌ → ह हन्‌ न्य → ज हन्‌ न्य → अभ्यासोत्तरहकारस्य कुत्वम्‌ → ज घन्‌ न्य → अभ्यासस्य नुक्‌-आगमः → जंघन्‌जंघ न्य → अनुस्वारस्य परसवर्णादेशः → जङ्घन्‌जङ्घ न्य → जङ्घन्य इति यङन्तधातुः → जङ्घन्यते</big>
 
<big><br /></big>
Line 1,446:
<big><br /></big>
 
<big>कस्‌ + यङ्‌ → क कस्‌ स्य → च कस्‌ स्य → चनीकस्य इति यङन्तधातुः → चनीकस्यते</big>
 
<big><br /></big>
Line 1,478:
<big><br /></big>
 
<big>कण्‌ + यङ्‌ → क कण्‌ ण्य → च कण्‌ ण्यचंकण्‌चंक ण्य → चङ्कण्य इति यङन्तधातुः → चङ्कण्यते</big>
 
<big>गम्‌ + यङ्‌ →</big>
Line 1,518:
<big><br /></big>
 
<big>जप्‌ + यङ्‌ → ज जप्‌ प्य → जं जप्‌ य→प्य → जञ्जप्य → जञ्जप्यते / जंजप्यते</big>
 
<big>जभ्‌ + यङ्‌ →</big>
Line 1,544:
 
 
<big>चर्‌ + यङ्‌ → च चर्‌ र्यचञ्चुर्‌चञ्चु र्य → '''हलि च''' (८.२.७७) इत्यनेन '''र्वोः धातोः उपधायाः इकः दीर्घः हलि''' → चञ्चूर्‌ +चञ्चू र्य → चञ्चूर्य‍ इति यङन्तधातुः → चञ्चूर्य‍ते</big>
 
<big><br /></big>
Line 1,550:
<big>चर्‌ + यङ्‌ → '''पदान्तवच्चेति वक्तव्यम्‌''' इति वार्तिकस्य बलात्‌ '''वा पदान्तस्य''' (८.४.५९) इत्यनेन परसवर्णवैकल्पिकः; अपक्षे → चंचूर्यते</big>
 
<big>फल् + यङ्‌ → फ फल्फ ल्य → प फल् ल्यपम्फल्‌पम्फ ल्य → पम्फुल्य इति यङन्तधातुः → पम्फुल्यते / पंफुल्यते</big>
 
<big><br /></big>