7---ArdhadhAtukaprakaraNam/09---yanganta-dhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1,468:
<big><br /></big>
 
<big>कस्‌ य → क कस्‌ स्य → च कस्‌ स्य → चनीकस्य इति स्थितौ यदि 'चनी’ इति अभ्यासः अस्ति, तर्हि किमर्थं '''गुणो यङ्लुकोः''' (७.४.८२) इत्यनेन गुणः भूत्वा 'चनेकस्य' इति न स्यात्‌ ​? उत्तरत्वेन विधानस्य सामर्थ्यात्‌ गुणो न भवति | इष्टः यङन्तधातुः यदि 'चनेकस्य' इति अभविष्यत्‌, तर्हि पाणिनिः साक्षात्‌ 'नेक्‌' इति आगमम्‌ अकरिष्यत्‌ | आगमः यदा कोऽपि भवितुम्‌ अर्हति, तदा पाणिनिः साक्षात्‌ नेक्‌ इति आगमं व्यधास्यत्‌ | एतादृशात् स्वातन्त्र्यात्‌ आगमस्य सामर्थ्यं वर्तते | अनेन सामर्थ्येन नीक्‌ इत्युक्तं चेत्‌, नीक्‌ इत्येव इष्टम्‌ | अस्मिन्‌ सामर्थ्ये लाघवमपि अस्ति |</big>
 
<big><br /></big>