7---ArdhadhAtukaprakaraNam/09---yanganta-dhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1,274:
<big><br /></big>
 
<big>धातुपाठे द्वौ गॄ-धातू स्तः | तुदादिगणे गॄ निगरणे, लटि गिरति | क्र्यादिगणे गॄ शब्दे, लटि गृणतिगृणाति | गॄ शब्दे इत्यस्य अनभिधानस्य (लोके अप्रयुज्यमानस्य) कारणेन यङ्‌-प्रत्ययो न भवति | काशिकायां दीयते यत्‌ "केचिद्‌ ग्र इति गिरतेर्गृणातेश्च सामान्येन ग्रहणमिच्छन्ति | अपरे तु गिरतेरेव, न गृणातेः | गृणातेर्हि यङेव नास्ति, अनभिधानादिति | यङीति किम्‌ ? निगीर्यते |”</big>
 
<big>तुदादिगणीयः 'गॄ निगरणे' इत्यस्य यङन्तरूपं भवति; तस्य च इदं वैशिष्ट्यम्—</big>