7---ArdhadhAtukaprakaraNam/09---yanganta-dhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1,293:
 
 
<big>प्रश्नः उदेति यत्‌ '''ग्रो यङि''' (८.२.२०) इत्यस्य कार्यं साधयितुं शक्यते द्वित्वाभ्यासकार्यानन्तरं, 'जेगिर्‌ + य्' इति स्थितौ ? नाम, '''ग्रो यङि''' (८.२.२०) त्रिपादिसूत्रमस्ति, त्रिपाद्यां सत्यां सर्वकार्यान्ते भवेत्‌ ? इति चेत्‌, सर्वप्रथमम्‌ अस्माभिः चिन्तनीयं किल यत्‌ 'जिगिर्‌' इत्यस्मिन्‌ औपदेशिक 'गॄ'-धातुः उपस्थितः अस्ति न वा |</big>
 
 
Line 1,305:
 
 
<big>एवं च द्वित्वाभ्यासकार्यानन्तरं त्रिपाद्यां स्थितसूत्राणाम्‌ वर्णकार्यं भवति | '''ग्रो यङि''' (८.२.२०) अपि तथा, '''हलि च''' (८.२.७७) अपि तथा |</big>
 
<big><br /></big>