7---ArdhadhAtukaprakaraNam/09---yanganta-dhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1,513:
<big><br /></big>
 
<big><nowiki>*</nowiki>'''नुगतोऽनुनासिकान्तस्य''' (७.४.८५) इति सूत्रस्य अन्तर्गतेअन्तर्गतं वार्तिकम्‌ अस्ति '''पदान्तवच्चेति वक्तव्यम्‌''' | अनेन अनुनासिकान्ताङ्गस्य अदन्त-अभ्यासस्य नुक्‌-आगमे सति स च अभ्यासः पदान्तवत्‌ इति मन्तव्यम्‌ | तस्मात्‌ '''वा पदान्तस्य''' (८.४.५९) इत्यनेन परसवर्णविकल्पः | अनुनासिकान्तधातुप्रसङ्गे सर्वत्र तथा कल्पनीयं यथासङ्गं— नाम यत्र अभ्यासः अदन्तः | अतः यंयम्यते / यय्‌ँयम्यते, जंगम्यते / जङ्गम्यते इत्यादीनि रूपाणि भवन्ति |</big>
 
<big><br /></big>