7---ArdhadhAtukaprakaraNam/09---yanganta-dhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1,605:
<big><br /></big>
 
<big>किन्तु वस्तुतस्तु भाष्यकारेण उच्यते यत्‌ '''पूर्वत्रासिद्धम्‌''' (८.२.१) इत्यस्य एकविधमेव कार्यं वर्तते; द्वैविद्ध्यमिव विभजनं न करणीयम्‌ | यत्र कुत्रापि द्वयोः सूत्रयोर्मध्ये एकं सूत्रं त्रिपाद्यां, तत्र '''पूर्वत्रासिद्धम्‌''' (८.२.१) इति सूत्रप्रसङ्गे चिन्तनीयं भवति | ‘द्विविधमेव, दिविधमेवद्विविधमेव' इति वदामश्चेत्‌ समस्या भवति, यथा अत्र | अतः शिक्षणस्य आरम्भे सुखबोधार्थं '''पूर्वत्रासिद्धम्‌''' (८.२.१) इत्यस्य द्वैविध्यं बोधनार्थं लाभाय इति तु अस्त्यवश्यं; किन्तु अन्ततोः गत्वा यदा द्विविधं कर्यं बुद्धं, तदा सम्पूर्णकथायाः अवगमनार्थं तच्च द्वैविध्यं त्यक्त्वा इतोऽपि विशालबोधः आपनीयः | यथा अत्र— '''पूर्वत्रासिद्धम्‌''' इत्यनेन '''हलि च''' (८.२.७७) इत्यस्य अस्तित्वं नास्ति '''उत्परस्यातः''' (७.४.८८) इत्यस्य दृष्टया अतः '''उत्परस्यातः''' (७.४.८८), '''हलि च''' (८.२.७७) इत्यस्य कार्यं बाधितुं न शक्नोति | तदर्थं '''हलि च''' (८.२.७७) कार्यं करोति, रूपं भवति चञ्चूर्यते |</big>
 
<big><br /></big>