7---ArdhadhAtukaprakaraNam/09---yanganta-dhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1,305:
 
 
<big>एवं च द्वित्वाभ्यासकार्यानन्तरं त्रिपाद्यां स्थितसूत्राणाम्‌स्थितसूत्राणां वर्णकार्यं भवति | '''ग्रो यङि''' (८.२.२०) अपि तथा, '''हलि च''' (८.२.७७) अपि तथा |</big>
 
<big><br /></big>
Line 1,433:
<big>'''हन्तेर्हिंसायां यङि घ्नीभावो वाच्यः''' (वार्तिकं ४६२१, '''नुगतोऽनुनासिकान्तस्य''' (७.४.८५) इति सूत्रस्य प्रसङ्गे दत्तम्‌) इत्यनेन हन्‌-धातोः हिंसा-अर्थे सति, तस्य घ्नी-आदेशो भवति यङि परे |</big>
 
<big>हन्‌ + यङ्‌ → '''हन्तेर्हिंसायां यङि घ्नीभावो वाच्यः''' → घ्नी + य → घ्नी घ्नी य → घी घ्नी य → घि घ्नी य → झीझि घ्नी य → जि घ्नी य → जे घ्नी य → जेघ्नीय इति यङन्तधातुः → जेघ्नीयते</big>