7---ArdhadhAtukaprakaraNam/09---yanganta-dhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1,647:
<big><br /></big>
 
<big>ग्रह्‌ + यङ्‌ → ङित्‌-प्रत्यये परे सम्प्रसारणम्‌ → गृ-अ-ह्‌ + य → '''सम्प्रसारणाच्च''' (६.१.१०८) इत्यनेन ऋकार-अकारयोः पूर्वरूपादेशः → गृह्‌ + य → द्वित्वाभ्यासकार्यम्‌ → गृ गृह्‌गृ + ह्य → '''उरत्‌''' (७.४.६६), '''उरण्‌ रपरः''' (१.१.५१), '''हलादिः शेषः''' (७.४.६०) → जगृह्‌ज गृ + ह्य → '''रीगृदुपधस्य च''' (७.४.९०) इत्यनेन ऋदुपधधातोः अभ्यासस्य रीक्‌ इति आगमो भवति यङि परे → जरीगृह्‌जरीगृ ह्य → जरीगृह्य इति यङन्तधातुः → जरीगृह्यते</big>
 
<big><br /></big>
Line 1,687:
<big><br /></big>
 
<big>वश्‌ + यङ्‌ → द्वित्वाभ्यासकार्यम्‌ → ववश्‌व व + श्य → दीर्घोऽकितः (७.४.८३)‌ इत्यनेन अकित्‌-अभ्यासस्य दीर्घादेशो भवति यङि परे → वावश्‌वा व + श्य → वावश्यते</big>
 
<big><br /></big>
Line 1,723:
<big><br /></big>
 
<big>स्वप्‌ + यङ्‌ → सुप्‌ + य → सुसुप्‌सुसु + प्यसोसुप्‌सो सु + प्य → '''आदेशप्रत्यययोः''' (८.३.५९) → सोषुप्यते |</big>
 
<big><br /></big>
 
<big>स्यम्‌ + यङ्‌ → सिम्‌ + य → सिसिम्‌सि सि + म्यसेसिम्‌से सि + म्य → सेसिम्यते</big>
 
<big><br /></big>