7---ArdhadhAtukaprakaraNam/09---yanganta-dhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1,633:
<big><br /></big>
 
<big>प्रश्नः अस्ति यत्‌ तपरकरणस्य सामर्थ्यात्‌ यया रीत्या गुणः निवारितः यङ्लुकि, किमर्थं न एवमेव चञ्चुर्‌‍ + य इति स्थितौ '''हलि च''' (८.२.७७) इत्यनेन यः दीर्घादेशः प्रसक्तः, सोऽपि निवारितो भवेत्‌ किल | अत्र किन्तु '''पूर्वत्रासिद्धम्‌''' (८.२.१) इत्यनेन '''उत्परस्यातः''' (७.४.८८) इत्यस्य दृष्ट्या '''हलि च''' (८.२.७७) इत्यस्य अस्तित्वं नास्ति अतः '''उत्परस्यातः''' (७.४.८८) इति सूत्रद्वारा यत्‌ तपरकरणस्य सामर्थ्यांसामर्थ्यं, तद्द्वारा बाधा न सम्भ्वति | किमर्थमिति चेत्‌, उच्यते | '''पूर्वत्रासिद्धम्‌''' (८.२.१) इत्यस्य द्विविधं कार्यम्‌ अस्माभिः अधीतं— शास्त्रासिद्धं, कार्यासिद्धञ्च | शास्त्रासिद्धं भवति यत्र सूत्रद्वयं युगपत्‌ प्रसक्तं; तत्र पूर्वसूत्रं प्रति त्रिपाद्यां स्थितं परसूत्रम्‌ असिद्धिम्‌ | अपि च त्रिपाद्यां स्थितस्य परसूत्रस्य कार्यं पूर्वमेव जातमिति चेत्‌, तत्र पूर्वसूत्रं प्रति तच्च कार्यम्‌ असिद्धम्‌ | नाम यद्यपि कार्यं जातं, तथापि न दृश्यते पूर्वसूत्रेण | अधुना अनयोः द्विविधयोः कार्ययोः मध्ये अत्र प्रकृतस्थितिः उभयत्रापि न सङ्गच्छते | यतोहि द्वयोः प्रसक्तिः युकपत्‌ नस्ति अपि च यस्य ('''उत्परस्यातः''' (७.४.८८) इत्यस्य) कार्यं जातं; तत्सूत्रं तु '''हलि च''' (८.२.७७) प्रति पूर्वसूत्रं न तु परसूत्रम्‌ | तर्हि न शास्त्रासिद्धं, न वा कार्यासिद्धम्‌ |</big>
 
<big><br /></big>