7---ArdhadhAtukaprakaraNam/10---yangantadhAtavaH-ii: Difference between revisions

no edit summary
m (Protected "10 - यङ्गन्तधातवः ।।" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
No edit summary
Line 17:
<big><br /></big>
 
<big>भिद्‌ + यङ्‌ → '''पुगन्तलघूपधस्य च''' (७.३.८६) → '''क्क्ङिति च''' (१.१.५) → भिद्‌ + य → द्वित्वाभ्यासकार्यम्‌ → बिभिद्‌बि भि + द्य → '''गुणो यङ्लुकोः''' (७.४.८२) → बेभिद्य इति यङन्तधातुः → बेभिद्यते</big>
 
<big><br /></big>
Line 37:
<big><br /></big>
 
<big>बुध्‌ + यङ्‌ → '''पुगन्तलघूपधस्य च''' (७.३.८६) → '''क्क्ङिति च''' (१.१.५) → बुध्‌ + य → द्वित्वाभ्यासकार्यम्‌ → बुबुध्‌बुबु + ध्य → '''गुणो यङ्लुकोः''' (७.४.८२) → बोबुध्य इति यङन्तधातुः → बोबुध्यते</big>
 
<big><br /></big>
Line 59:
<big><br /></big>
 
<big>नृत्‌ + यङ्‌ → ननृत्‌ननृ + त्य → '''रीगृदुपधस्य च''' (७.४.९०) → नरीनृत्‌नरीनृ + त्य → नरीनृत्य इति यङन्तधातुः → नरीनृत्यते</big>
 
<big><br /></big>
Line 101:
<big><br /></big>
 
<big>कृप्‌ + यङ्‌ → क कृप्‌कृ + प्य → च कृप्‌कृ + प्यचरीकृप्‌चरीकृ + य→प्य→ चलीकॢप्य इति यङन्तधातुः → चलीकॢप्यते</big>
 
<big><br /></big>
Line 214:
<big><br /></big>
 
<big>वञ्च्‌ +यङ्‌ → '''अनिदितां हल उपधाया क्ङिति''' (६.४.२४) इत्यनेन ङिति प्रत्यये परे नकारलोपः → वच्‌ + य → द्वित्वाभ्यासकार्यम्‌ → व वच्‌ च्य → '''नीग्वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम्‌''' (७.४.८४) इत्यनेन अभ्यासस्य नीगागमः यङि परे → वनीवच्य इति यङन्तधातुः → वनीवच्यते</big>
 
<big><br /></big>
Line 252:
<big><br /></big>
 
<big>दंश्‌ + यङ्‌ → '''अनिदितां हल उपधाया क्ङिति''' (६.४.२४) इत्यनेन ङिति प्रत्यये परे नकारलोपः → दश्‌ + य → द्वित्वाभ्यासकार्यम्‌ → द दश्‌ श्य → '''जपजभदहदशभञ्जपशां च''' (७.४.८६) इत्यनेन अभ्यासस्य नुक्‌-आगमः यङि परे → दंदश्य इति यङन्तधातुः → दंदश्यते</big>
 
<big><br /></big>
Line 300:
<big><br /></big>
 
<big>चञ्च्‌ + यङ्‌ → '''अनिदितां हल उपधाया क्ङिति''' (६.४.२४) इत्यनेन ङिति प्रत्यये परे नकारलोपः → चच्‌ + य → द्वित्वाभ्यासकार्यम्‌ → च चच्‌ च्य → '''दीर्घोऽकितः''' (७.४.८३) इत्यनेन अभ्यासस्य दीर्घादेशः यङि परे → चाचच्य इति यङन्तधातुः → चाचच्यते</big>
 
<big><br /></big>
Line 345:
<big><br /></big>
 
<big>लुञ्च्‌ + यङ्‌ → '''अनिदितां हल उपधाया क्ङिति''' (६.४.२४) इत्यनेन ङिति प्रत्यये परे नकारलोपः → लुच्‌ + य → द्वित्वाभ्यासकार्यम्‌ → लु लुच्‌लु च्य → '''गुणो यङ्लुकोः''' (७.४.८२) इत्यनेन अभ्यासस्य गुणो भवति यङि परे → लोलुच्य इति यङन्तधातुः → लोलुच्यते</big>
 
<big><br /></big>
Line 361:
<big><br /></big>
 
<big>तृम्फ्‌ → '''अनिदितां हल उपधाया क्ङिति''' (६.४.२४) इत्यनेन ङिति प्रत्यये परे नकारलोपः → तृफ्‌ + य → द्वित्वाभ्यासकार्यम्‌ → त तृफ्‌तृ फ्य → '''रीगृदुपधस्य च''' (७.४.९०) इत्यनेन ऋदुपधधातोः अभ्यासस्य रीक्‌-आगमः यङि परे → तरीतृफ्‌ इति यङन्तधातुः → तरीतृफ्यते</big>
 
<big><br /></big>
Line 385:
<big><br /></big>
 
<big>क्रुञ्च्‌ + यङ्‌ → क्रु क्रुञ्च्‌क्रु ञ्च्य → चो क्रुञ्च्‌क्रु ञ्च्य → चोक्रुञ्च्य इति यङन्तधातुः → चोक्रुञ्च्यते</big>
 
<big><br /></big>