7---ArdhadhAtukaprakaraNam/10---yangantadhAtavaH-ii: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 105:
<big><br /></big>
 
<big>तर्हि '''कृपो रो लः''' (८.२.१८) इति सूत्रेण, आहत्य कृप्‌-धातोः रेफस्य लकारादेशः; कृप्‌-धातोः ऋकारस्य अंशः यः रेफसदृशः, तस्य स्थाने लकारसदृशादेशो भवति | यत्र कृप्‌-धातोः उपधायाः गुणः भवति कर्प्‌, तत्र रेफस्य स्थाने लकारादेशः अतः कल्प्‌ इति फलं; यत्र उपधागुणो न भवति, तत्र कृप्‌ इत्यस्य ऋकारस्य स्थाने ऌकारदेशः अतः कॢप्‌ इति फलम्‌ | दृष्टान्तत्वेन अपरेषु स्थलेषु कथंकथम्‌ अनेन सूत्रेण रूपं सिध्यति इत्यत्र प्रदर्श्यते—</big>
 
<big><br /></big>