7---ArdhadhAtukaprakaraNam/11---dvitvam: Difference between revisions

no edit summary
(Added few spaces for indentation)
No edit summary
 
(14 intermediate revisions by 5 users not shown)
Line 1:
{{DISPLAYTITLE:11 - द्वित्वम्‌}}
 
{| class="wikitable sortable mw-collapsible mw-collapsed"
!<big>2022-वर्गः</big>
|
|-
|<big>१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/305_yanganta-dhAtavaH---ajAdayaH--%E0%A4%85%E0%A4%9F%E0%A5%8D%E2%80%8C-%E0%A4%8B-%E0%A4%85%E0%A4%B6%E0%A5%8D%E2%80%8C-%E0%A4%8A%E0%A4%B0%E0%A5%8D%E0%A4%A3%E0%A5%81_%2B_dasha-lakArAH_%2B_dvitvacintanam_2022-04-12.mp3 yanganta-dhAtavaH---ajAdayaH--अट्‌-ऋ-अश्‌-ऊर्णु_+_dasha-lakArAH_+_dvitvacintanam_2022-04-12]</big>
|-
|<big>२) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/306_dvitvacintanam---ekAc-bhAge-ke-ke-varNAH-bhaveyuH_2022-04-19.mp3 dvitvacintanam---ekAc-bhAge-ke-ke-varNAH-bhaveyuH_2022-04-19]</big>
|}
 
 
<big>द्वित्वप्रसङ्गे पाणिनेः प्रधानतया द्वे सूत्रे वर्तेते—'''एकाचो द्वे प्रथमस्य''' (६.१.१), '''अजादेर्द्वितीयस्य'''<nowiki> (६.१.२)—ययोः आधारेण द्वित्वप्रक्रिया बोध्या | किन्तु कथं द्वित्वं प्रवर्तनीयम्‌ अस्ति इत्यस्मिन्‌ विषये सर्वेषां मतं समानं नास्ति | अत्र चिन्तनविधिद्वयम्‌ उपस्थाप्यते | प्रथमविधिः मातृभिः दीक्षितपुष्पाभिः पाठ्यते; अस्मिन्‌ विधौ एकाच्‌-धातूनंधातूनां प्रक्रिया पृथक्‌, अनेकाच्‌-धातूनां प्रक्रिया पृथक्‌ | द्वितीयचिन्तनविधौ सर्वेषां धातूनां द्वित्वपक्रिया समाना |</nowiki></big>
 
<big><br /></big>
 
<big><br />अत्र प्रसक्तसूत्राणि दीयन्ते—</big>
<big><br />
अत्र प्रसक्तसूत्राणि दीयन्ते—</big>
 
<big><br /></big>
 
<big><br />'''एकाचो द्वे प्रथमस्य''' (६.१.१) = अधिकारसूत्रं — प्रथमस्य एकाच्‌-भागस्य द्वित्वं भवति | जागृ → जा जागृ | पच्‌ → पच्‌ पच्‌ | इ → इ इ | षष्ठाध्यायस्य प्रथमपादस्य द्वादशं सूत्रं (६.१.१२) पर्यन्तं सर्वत्र अनुवर्तते | एकाचः षष्ठ्यन्तं, द्वे प्रथमान्तं, प्रथमस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— '''प्रथमस्य एकाचः द्वे''' |</big>
<big><br />
'''एकाचो द्वे प्रथमस्य''' (६.१.१) = अधिकारसूत्रं— प्रथमस्य एकाच्‌-भागस्य द्वित्वं भवति | जागृ → जा जागृ | पच्‌ → पच्‌ पच्‌ | इ → इ इ | षष्ठाध्यायस्य प्रदमपादस्य द्वादशं सूत्रं (६.१.१२) पर्यन्तं सर्वत्र अनुवर्तते | एकाचः षष्ठ्यन्तं, द्वे प्रथमान्तं, प्रथमस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— '''प्रथमस्य एकाचः द्वे''' |</big>
 
<big><br /></big>
 
<big>'''अजादेर्द्वितीयस्य''' (६.१.२) |= अधिकारसूत्रम्‌ अधिकारसूत्रम्‌— अजादिधातोः द्वितीयस्य एकाच्‌-भागस्य द्वित्वं भवति | ऊर्णु → ऊर्णु नु | षष्ठाध्यायस्य प्रदमपादस्यप्रथमपादस्य द्वादशं सूत्रं (६.१.१२) पर्यन्तं सर्वत्र अनुवर्तते | अजादेः षष्ठ्यन्तं, द्वितीयस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— '''अजादेः द्वितीयस्य''' ('''एकाचः द्वे''') |</big>
 
<big><br /></big>
Line 26 ⟶ 29:
<big><br /></big>
 
<big><br />'''पूर्वोऽभ्यासः''' (६.१.४) = द्वित्वानन्तरं, यस्मिन्‌ द्विवारम्‌ उच्चारणं जातं तस्मिन्‌ प्रथमभागस्य नाम अभ्यासः | पूर्वः प्रथमान्तम्‌, अभ्यासः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''एकाचो द्वे प्रथमस्य''' (६.१.१) इत्यस्मात्‌ '''द्वे''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— '''पूर्वः अभ्यासः द्वयोः''' |</big>
<big><br />
'''पूर्वोऽभ्यासः''' (६.१.४) = द्वित्वानन्तरं, यस्मिन्‌ द्विवारम्‌ उच्चारणं जातं तस्मिन्‌ प्रथमभागस्य नाम अभ्यासः | पूर्वः प्रथमान्तम्‌, अभ्यासः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''एकाचो द्वे प्रथमस्य''' (६.१.१) इत्यस्मात्‌ '''द्वे''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— '''पूर्वः अभ्यासः द्वयोः''' |</big>
 
<big><br /></big>
Line 37 ⟶ 39:
<big>अधस्तन-उपस्थापनद्वये यङन्तधातूनाम्‌ उदाहरणानि दीयन्ते, अतः इदं सूत्रमपि साहाय्यकम्‌—</big>
 
<big><br /></big>
 
<big><br />'''सन्यङोः''' (६.१.९) = सन्नन्तस्य यङन्तस्य च धातुरनभ्यासस्य प्रथमस्यैकाच्‌-अवयवस्य द्वे स्तः; अजादेस्तु द्वितीयस्य | सन्‌ च यङ्‌ च तयोरितरेतरद्वन्द्वः सन्यङौ, तयोः सन्यङोः | सन्यङोः षष्ठ्यन्तम्‌, एकपदमिदं सूत्रम्‌ | '''लिटि धातोरनभ्यासस्य''' (६.१.८) इत्यस्मात्‌ '''धातोः''', '''अनभ्यासस्य''' इत्यनयोः अनुवृत्तिः | '''एकाचो द्वे प्रथमस्य''' (६.१.१), '''अजादेर्द्वितीयस्य''' (६.१.२) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''सन्यङोः धातोः अनभ्यासस्य एकाचो द्वे प्रथमस्य''' '''अजादेः द्वितीयस्य''' |</big>
<big><br />
'''सन्यङोः''' (६.१.९) = सन्नन्तस्य यङन्तस्य च धातुरनभ्यासस्य प्रथमस्यैकाच्‌-अवयवस्य द्वे स्तः; अजादेस्तु द्वितीयस्य | सन्‌ च यङ्‌ च तयोरितरेतरद्वन्द्वः सन्यङौ, तयोः सन्यङोः | सन्यङोः षष्ठ्यन्तम्‌, एकपदमिदं सूत्रम्‌ | '''लिटि धातोरनभ्यासस्य''' (६.१.८) इत्यस्मात्‌ '''धातोः''', '''अनभ्यासस्य''' इत्यनयोः अनुवृत्तिः | '''एकाचो द्वे प्रथमस्य''' (६.१.१), '''अजादेर्द्वितीयस्य''' (६.१.२) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''सन्यङोः धातोः अनभ्यासस्य एकाचो द्वे प्रथमस्य''' '''अजादेः द्वितीयस्य''' |</big>
 
<big><br /><u>'''1.''' प्रथमचिन्तनविधिः—एकाच्‌-धातूनां प्रक्रिया पृथक्‌, अनेकाच्‌-धातूनां प्रक्रिया पृथक्‌</u></big>
<big><br />
<u>'''1.''' प्रथमचिन्तनविधिः—एकाच्‌-धातूनां प्रक्रिया पृथक्‌, अनेकाच्‌-धातूनां प्रक्रिया पृथक्‌</u></big>
 
<big><br /></big>
Line 51 ⟶ 50:
<big><br /></big>
 
<big>यथा भू + य → '''भूय''' इत्यस्य '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन धातुसंज्ञा → '''सन्यङोः''' (६.१.९) इत्यनेन द्वित्वम्‌ → '''भूय''' इति धातुः अनेकाच्‌, हलादिः च अतः प्रथमस्य एकाच्‌-भागस्य द्वित्वम्‌ → ऊ-कारः स्वरः अतः स च ऊकारः प्रथमभागस्य अन्तिमवर्ग्णःअन्तिमवर्णः → 'भू' इति प्रथमभागः, तस्य च द्वित्वम्‌ → भू भू य</big>
 
<big><br /></big>
Line 71 ⟶ 70:
<big><br /></big>
 
<big>अस्य च सिद्धान्तस्य फलम्‌ अजादिधातुप्रसङ्गे | '''सन्यङोः''' (६.१.९) इत्यस्मिन्‌ '''सन्यङोः''' यदि सप्तम्यन्तं स्यात्‌, नाम द्वित्वस्य निमित्तं स्यात्‌, तर्हि अश्‌ + य → अश्‌ + अश्‌ + य इति दोषपूर्णरूपं सेत्स्यति | आहत्य वामतः एकाच्‌-भागः अच्‌-वर्णेन समाप्यते; फलं तु अजादिधातुप्रसङ्गे; हलादिधातूनां कृते यथाकथमपि करोति चेत्‌ दोषो न भवति, किन्तु सङ्गति-कृते, सामञ्जस्य-कृते सर्वत्र समानरीत्या क्रियते चेत्‌ वरम्‌ | इति कृत्वा अग्रे शीङ्‌-धातोः शय्‌ + य इति प्रसङ्गे 'श श य्य' इत्येव सम्यक्‌ | एवञ्च सर्वत्र समानरीत्या क्रियते चेत्‌ सारल्यम्‌, एतदेव मातॄणां मतम्‌ |</big>
 
<big><br /></big>
Line 81 ⟶ 80:
<big>यथा—</big>
 
<big><br />ऊर्णु + यङ्‌ → '''अकृत्सार्वधातुकयोर्दीर्घः''' (७.४.२५) → ऊर्णू + य → ऊ इति प्रथमः एकाच्‌-भागः, र्णू इति द्वितीयः एकाच्‌-भागः → '''अजादेर्द्वितीयस्य''' (६.१.२) इत्यनेन द्वितीयस्य एकाच्‌-भागस्य द्वित्वम्‌ → '''न न्द्राः'''</big> <big>'''संयोगादयः''' (६.१.३) इत्यनेन संयोगादि-रेफस्य द्वित्वं न भवति अतः 'नू' इत्यस्य एव द्वित्वम्‌ → ऊर्णू नू य इति द्वित्वकार्यं समाप्तम्‌ |</big>
<big><br />
ऊर्णु + यङ्‌ → '''अकृत्सार्वधातुकयोर्दीर्घः''' (७.४.२५) → ऊर्णू + य → ऊ इति प्रथमः एकाच्‌-भागः, र्णू इति द्वितीयः एकाच्‌-भागः → '''अजादेर्द्वितीयस्य''' (६.१.२) इत्यनेन द्वितीयस्य एकाच्‌-भागस्य द्वित्वम्‌ → '''न न्द्राः'''</big> <big>'''संयोगादयः''' (६.१.३) इत्यनेन संयोगादि-रेफस्य द्वित्वं न भवति अतः 'नू' इत्यस्य एव द्वित्वम्‌ → ऊर्णू नू य इति द्वित्वकार्यं समाप्तम्‌ |</big>
 
<big><br /></big>
Line 92 ⟶ 90:
<big>उन्द्‌ + सन्‌ → इडागमः, षत्वादेशः → उन्दिष → त्रयः एकाच्‌-भागाः उ, न्दि, ष → '''अजादेर्द्वितीयस्य''' (६.१.२) इत्यनेन द्वितीयस्य एकाच्‌-भागस्य द्वित्वम्‌ → 'न्दि' इति द्वितीयः एकाच्‌-भागः → '''न न्द्राः संयोगादयः''' (६.१.३) इत्यनेन संयोगादि-नकारस्य द्वित्वं न भवति अतः 'दि' इत्यस्य एव द्वित्वम्‌ → प्रथमः तृतीयः च एकाच्‌-भागौ यथावत्‌ तिष्ठतः → उन्दि + दि + ष → उन्दिदिष</big>
 
<big><br />अग्रे अस्ति द्वितीयवविधिः | अयं विधिः द्रोणमहोदयेन उपस्थापितः |</big>
<big><br />
अग्रे अस्ति द्वितीयवविधिः | अयं विधिः द्रोणमहोदयेन उपस्थापितः |</big>
 
 
<u><big>'''2.''' द्वितीयचिन्तनविधिः—एकाच्‌-धातूनाम्‌, अनेकाच्‌-धातूनां च प्रक्रिया समाना</big></u>
 
<big><br />द्वित्वचिन्तनम्</big>
<big><br />
द्वित्वचिन्तनम्</big>
 
<big><br />एकाचो द्वे प्रथमस्य (६.१.१)</big>
<big><br />
एकाचो द्वे प्रथमस्य (६.१.१)</big>
 
<big><br />समासः एकोच् यस्मिन् सः एकाच् तस्य एकाच: |</big>
<big><br />
समासः एकोच् यस्मिन् सः एकाच् तस्य एकाच: |</big>
 
{| class="wikitable"
!|'''<big>एकाच् नाम -  पूर्ववर्तिहल्वर्णाः -------------- अच् -------------- उत्तरवर्तिहल्वर्णाः</big>'''
|}
 
 
<big>एकाच् -- अच् वर्णस्य पूर्वापरिभूताः हल् वर्णाः स्वीक्रियन्ते |</big>
 
<big>तर्हि किंकिम्‌ 'अश्' एकाच् अस्ति वा ? यथाश्रुतार्थ-स्वीकारेण अस्ति एव |</big>
 
<big>पठ् ? एकाच् एव |</big>
 
<big><br /></big>
Line 122 ⟶ 116:
<u><big>'''A'''. '''प्रथमम् उदाहरणम्—'अश्' इति धातुः'''</big></u>
 
<big><br />अश् + यङ्→ अश्य</big>
अश् + यङ्→ अश्य</big>
 
<big><br />अश्य ? अत्र एकाच् व्यक्तयः कति सन्ति ? - द्वौ स्तः |</big>
<big><br />
अश्य ? अत्र एकाच् व्यक्तयः कति सन्ति?- द्वौ स्तः</big>
 
<big><br /> 1. अश्य -- अत्र प्रथमः एकाच् "अश्य्"</big>
<big><br />
1. अश्य: अत्र प्रथमः एकाच् "अश्य्"</big>
 
<big>   </big>
 
<big>श्य:’श्य’ -- अत्रापि एकाच् - एष:एषः द्वितीयः एकाच्</big>
 
<big><br /></big> <big> 2. इदानीं द्वितीयः एकाच् पृथक्कृत्य धातोः पूनर्लेखनम् -</big>
<big><br />
इदानिम् द्वितीयः एकाच् पृथक्कृत्य धतोः पूनर्लेखनम् -</big>
 
<big><br />
3. अ  + श्य</big>
 
<big><br /> अ + श्य</big>
4. अश्यश्य → द्वित्वम् → अभ्यासस्य हलादिशेष:</big>
 
<big><br /> 3. अश्यश्य → द्वित्वम् → अभ्यासस्य हलादिशेष:</big>
<big><br />
5. अशश्य</big>
 
<big><br /> 4. अशश्य</big>
 
यथाश्रुतार्थ  (विग्रहवाक्यलभ्यार्थ)   स्वीकरणेन  निर्वाहः जायते चेत् किमर्थम् भेदादिकम् ( एकाच् धातोः सम्पूर्णस्य द्वित्वम् अन्येषाम् भिन्नरीत्या) स्वीकरणीयम्?</big>
<big><br />यथाश्रुतार्थः  (विग्रहवाक्यलभ्यार्थः) -- स्वीकरणेन  निर्वाहः जायते चेत् किमर्थं भेदादिकम् ( एकाच् धातोः सम्पूर्णस्य द्वित्वम् अन्येषां भिन्नरीत्या) स्वीकरणीयम् ?</big>
 
<big><br /></big>
Line 154 ⟶ 141:
<u><big>'''B'''. '''द्वितीयम् उदाहरणम् —"ऊर्णु" इति धातुः'''</big></u>
 
<big>ऊर्णु + यङ् → ऊर्णु + य ('''अकृत्सार्वधातुकयोर्दीर्घः''' (७.४.२५) → ऊर्णूय</big>
<font size="4"></font><font size="4"></font>
 
<big>ऊर्णु + यङ् → ऊर्णु + य ('''अकृत्सार्वधातुकयोर्दीर्घः''' (७.४.२५)) → ऊर्णूय</big>
 
{| class="wikitable"
!|<big>ऊर्ण्</big>
!|<big>र्णूय्</big>
!|<big>य</big>
|-
|<big>एकाच् यस्मिन् सः एकाच्</big>
Line 167 ⟶ 152:
|<big>एकाच् यस्मिन् सः एकाच्</big>
|}
<big>इदानिम्इदानीं द्वितीयम् एकाच् -भागं पृथक्कृत्य →</big>
 
#<big>ऊ + र्णूय् + अ</big>
#<big>ऊ र् णूय् नूय् अ → '''अजादेर्द्वितीयस्य''' (६.१.२) इत्यनेन द्वितीयस्य एकाच्‌-भागस्य द्वित्वम्‌ → '''न न्द्राः संयोगादयः''' (६.१.३) इत्यनेन संयोगादि-रेफस्य द्वित्वं न भवति, अतः 'णूय्' इत्यस्य एव द्वित्वम्‌ |</big>
#<big>ऊ र् णू नूय् अ</big>
#<big>ऊ र् णु नूय् अ → '''ह्रस्वः''' (७.४.५९)</big>
#<big>ऊ र् णो नूय् अ → '''गुणो यङ्लुकोः''' (७.४.८२)</big>
#<big>ऊर्णोनूयते → '''कर्तरि शप्‌''' (३.१.६८) इत्यनेन धातुतः शप्‌-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये परे → ऊर्णोनूय + शप्‌ + ते → ऊर्णोनूय + अ + ते → '''अतो गुणे''' (६.१.९७) इत्यनेन पूर्वपरयोः स्थाने एकः पररूपमेकादेशः→ ऊर्णोनूय + ते → ऊर्णोनूयते</big>
 
<big><br />पूनश्च एकाच् नाम अच् वर्णस्य पूर्वपरिभूताः हल् वर्णाः स्वीक्रियन्ते।</big>
<big>1. ऊ + र्णूय् + अ</big>
 
<big><br />'''<u>C. इतोपि उदाहरणम् — "पठ्कप्शप्"</u>'''
 
<br />पठ्कप्शप् - अत्र एकाचः के?</big>
<big>2. ऊ र् णूय् नूय् अ → अजादेर्द्वितीयस्य (६.१.२) इत्यनेन द्वितीयस्य एकाच्‌-भागस्य द्वित्वम्‌ → न न्द्राः संयोगादयः (६.१.३) इत्यनेन संयोगादि-रेफस्य द्वित्वं न भवति अतः 'णूय्' इत्यस्य एव द्वित्वम्‌</big>
 
 
<big>3. ऊ र् णू नूय् अ</big>
 
 
<big>4. ऊ र् णु नूय् अ → ह्रस्वः (७.४.५९)</big>
 
 
<big>5. ऊ र् णो नूय् अ → गुणो यङ्लुकोः (७.४.८२)</big>
 
 
<big>6. ऊर्णोनूयते →कर्तरि शप्‌ (३.१.६८) इत्यनेन धातुतः शप्‌-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये परे → ऊर्णोनूय+ शप्‌ + ते → ऊर्णोनूय + अ + ते → अतो गुणे (६.१.९७) इत्यनेन पूर्वपरयोः स्थाने एकः पररूपमेकादेशः→ ऊर्णोनूय + ते → ऊर्णोनूयते</big>
 
<big><br />
पूनश्च एकाच् नाम अच् वर्णस्य पूर्वपरिभूताः हल् वर्णाः स्वीक्रियन्ते।</big>
 
<big><br />
'''<u>C. इतोपि उदाहरणम् — "पठ्कप्शप्"</u>'''
 
 
पठ्कप्शप् - अत्र एकाचः के?</big>
 
{| class="wikitable"
!|<big>पठ्क्</big>
!|<big>ठ्कप्श्</big>
!|<big>प्शपप्शप्</big>
|-
|<big>एकाच् यस्मिन् सः एकाच्</big>
Line 205 ⟶ 176:
|<big>एकाच् यस्मिन् सः एकाच्</big>
|}
 
 
<u><big>सारांशः</big></u>
 
<big><br />द्वितीयविधौ सर्वेषां धातूनाम्‌—एकाच्‌-धातूनाम्‌, अनेकाच्‌-धातूनां च—प्रक्रिया समाना | अनेन एकरीत्या लाघवम्‌ अवश्यम्‌ अस्ति | कीदृशमिति चेत्‌, शरीरकृतं लाघवम्‌ इत्युच्यते | प्रथमविधौ एकाच्‌-धातूनां प्रक्रिया पृथक्‌, अनेकाच्‌-धातूनां प्रक्रिया पृथक्‌ | अनया दृष्ट्या गौरवम्‌ | कीदृशम्‌ ? शरीरकृतं गौरवम्‌ | परन्तु केचन वदन्ति यत्‌ प्रथमविधिः इतोऽपि सुलभः | सौलभ्यं स्वयम्‌ एकप्रकारकलाघवम्‌ | बोधनार्थं यस्मिन्‌ सौलभ्यं वर्तते, तस्मिन्‌ उपस्थितिकृतं लाघवम्‌ अस्ति इत्युच्यते | अधुना सर्वैः परिशीलनीयम्‌ अस्ति, स्वस्य स्वस्य चिन्तनञ्च व्यक्तीकरणीयम्‌ | अस्मासु अन्यः कोऽपि अन्यं विधिं वा लेखितुम्‌ इच्छति चेत्‌, अवश्यं विलिख्य मह्यं (स्वरूपाय) प्रेषयतु |</big>
<big><br />
द्वितीयविधौ सर्वेषां धातूनाम्‌—एकाच्‌-धातूनाम्‌, अनेकाच्‌-धातूनां च—प्रक्रिया समाना | अनेन एकरीत्या लाघम्‌ अवश्यम्‌ अस्ति | कीदृशमिति चेत्‌, शरीरकृतं लाघवम्‌ इत्युच्यते | प्रथमविधौ एकाच्‌-धातूनां प्रक्रिया पृथक्‌, अनेकाच्‌-धातूनां प्रक्रिया पृथक्‌ | अनया दृष्ट्या गौरवम्‌ | कीदृशम्‌ ? शरीरकृतं गौरवम्‌ | परन्तु केचन वदन्ति यत्‌ प्रथमविधिः इतोऽपि सुलभः | सौलभ्यं स्वयम्‌ एकप्रकारकलाघवम्‌ | बोधनार्थं यस्मिन्‌ सौलभ्यं वर्तते, तस्मिन्‌ उपस्थितिकृतं लाघवम्‌ अस्ति इत्युच्यते | अधुना सर्वैः परिशीलनीयम्‌ अस्ति, स्वस्य स्वस्य चिन्तनञ्च व्यक्तीकरणीयम्‌ | अस्मासु अन्यः कोऽपि अन्यं विधिं वा लेखितुम्‌ इच्छति चेत्‌, अवश्यं विलिख्य मह्यं (स्वरूपाय) प्रेषयतु |</big>
|-
|
|}
page_and_link_managers, Administrators
5,097

edits