7---ArdhadhAtukaprakaraNam/11---dvitvam: Difference between revisions

Added second part to the page
(Modified font size)
(Added second part to the page)
Line 101:
 
अग्रे अस्ति द्वितीयवविधिः | अयं विधिः द्रोणमहोदयेन उपस्थापितः |
 
<u>'''2.''' द्वितीयचिन्तनविधिः—एकाच्‌-धातूनाम्‌, अनेकाच्‌-धातूनां च प्रक्रिया समाना</u>
 
 
द्वित्वचिन्तनम्
 
 
एकाचो द्वे प्रथमस्य (६.१.१)
 
 
समासः एकोच् यस्मिन् सः एकाच् तस्य एकाच: |
 
{| class="wikitable"
!'''एकाच् नाम -  पूर्ववर्तिहल्वर्णाः -------------- अच् -------------- उत्तरवर्तिहल्वर्णाः'''
|}
एकाच् -- अच् वर्णस्य पूर्वापरिभूताः हल् वर्णाः स्वीक्रियन्ते
 
तर्हि किं 'अश्' एकाच् अस्ति वा ? यथाश्रुतार्थ-स्वीकारेण अस्ति एव |
 
पठ् ? एकाच् एव
 
 
 
<u>'''A'''. '''प्रथमम् उदाहरणम्—'अश्' इति धातुः'''</u>
 
 
अश् + यङ्→ अश्य
 
 
अश्य ? अत्र एकाच् व्यक्तयः कति सन्ति?- द्वौ स्तः
 
 
1. अश्य: अत्र प्रथमः एकाच् "अश्य्"
 
   
 
श्य: अत्रापि एकाच् - एष: द्वितीयः एकाच्
 
 
इदानिम् द्वितीयः एकाच् पृथक्कृत्य धतोः पूनर्लेखनम् -
 
 
3. अ  + श्य
 
 
4. अश्यश्य → द्वित्वम् → अभ्यासस्य हलादिशेष:
 
 
5. अशश्य
 
 
यथाश्रुतार्थ  (विग्रहवाक्यलभ्यार्थ)   स्वीकरणेन  निर्वाहः जायते चेत् किमर्थम् भेदादिकम् ( एकाच् धातोः सम्पूर्णस्य द्वित्वम् अन्येषाम् भिन्नरीत्या) स्वीकरणीयम्?
 
 
|-
|
|}
40

edits