7---ArdhadhAtukaprakaraNam/11---dvitvam: Difference between revisions

Added points B and C
(Added second part to the page)
(Added points B and C)
Line 155:
 
 
 
<u>'''B'''. '''द्वितीयम् उदाहरणम् —"ऊर्णु" इति धातुः'''</u>
 
<font size="4"></font><font size="4"></font>
 
ऊर्णु + यङ् → ऊर्णु + य ('''अकृत्सार्वधातुकयोर्दीर्घः''' (७.४.२५)) → ऊर्णूय
 
{| class="wikitable"
!ऊर्ण्
!र्णूय्
!य
|-
|एकाच् यस्मिन् सः एकाच्
|एकाच् यस्मिन् सः एकाच्
|एकाच् यस्मिन् सः एकाच्
|}
इदानिम् द्वितीयम् एकाच् पृथक्कृत्य →
 
# ऊ + र्णूय् + अ
# ऊ र् णूय् नूय् अ → '''अजादेर्द्वितीयस्य''' (६.१.२) इत्यनेन द्वितीयस्य एकाच्‌-भागस्य द्वित्वम्‌ → '''न न्द्राः संयोगादयः''' (६.१.३) इत्यनेन संयोगादि-रेफस्य द्वित्वं न भवति अतः 'णूय्' इत्यस्य एव द्वित्वम्‌
# ऊ र् णू नूय् अ
# ऊ र् णु नूय् अ → '''ह्रस्वः''' (७.४.५९)
# ऊ र् णो नूय् अ → '''गुणो यङ्लुकोः''' (७.४.८२)
# ऊर्णोनूयते →'''कर्तरि शप्‌''' (३.१.६८) इत्यनेन धातुतः शप्‌-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये परे → ऊर्णोनूय+ शप्‌ + ते → ऊर्णोनूय + अ + ते → '''अतो गुणे''' (६.१.९७) इत्यनेन पूर्वपरयोः स्थाने एकः पररूपमेकादेशः→ ऊर्णोनूय + ते → ऊर्णोनूयते
 
 
पूनश्च एकाच् नाम अच् वर्णस्य पूर्वपरिभूताः हल् वर्णाः स्वीक्रियन्ते।
 
 
'''<u>C. इतोपि उदाहरणम् — "पठ्कप्शप्"</u>'''
<font size="4"></font>
पठ्कप्शप् - अत्र एकाचः के?
 
{| class="wikitable"
|+
!पठ्क्
!ठ्कप्श्
!प्शप
|-
|एकाच् यस्मिन् सः एकाच्
|एकाच् यस्मिन् सः एकाच्
|एकाच् यस्मिन् सः एकाच्
|}
<u>सारांशः</u>
 
 
द्वितीयविधौ सर्वेषां धातूनाम्‌—एकाच्‌-धातूनाम्‌, अनेकाच्‌-धातूनां च—प्रक्रिया समाना | अनेन एकरीत्या लाघम्‌ अवश्यम्‌ अस्ति | कीदृशमिति चेत्‌, शरीरकृतं लाघवम्‌ इत्युच्यते | प्रथमविधौ एकाच्‌-धातूनां प्रक्रिया पृथक्‌, अनेकाच्‌-धातूनां प्रक्रिया पृथक्‌ | अनया दृष्ट्या गौरवम्‌ | कीदृशम्‌ ? शरीरकृतं गौरवम्‌ | परन्तु केचन वदन्ति यत्‌ प्रथमविधिः इतोऽपि सुलभः | सौलभ्यं स्वयम्‌ एकप्रकारकलाघवम्‌ | बोधनार्थं यस्मिन्‌ सौलभ्यं वर्तते, तस्मिन्‌ उपस्थितिकृतं लाघवम्‌ अस्ति इत्युच्यते | अधुना सर्वैः परिशीलनीयम्‌ अस्ति, स्वस्य स्वस्य चिन्तनञ्च व्यक्तीकरणीयम्‌ | अस्मासु अन्यः कोऽपि अन्यं विधिं वा लेखितुम्‌ इच्छति चेत्‌, अवश्यं विलिख्य मह्यं (स्वरूपाय) प्रेषयतु |
|-
|
40

edits