7---ArdhadhAtukaprakaraNam/11---dvitvam: Difference between revisions

Added few spaces for indentation
(Removed one extra carriage return)
(Added few spaces for indentation)
Line 82:
 
<big><br />
ऊर्णु + यङ्‌ → '''अकृत्सार्वधातुकयोर्दीर्घः''' (७.४.२५) → ऊर्णू + य → ऊ इति प्रथमः एकाच्‌-भागः, र्णू इति द्वितीयः एकाच्‌-भागः → '''अजादेर्द्वितीयस्य''' (६.१.२) इत्यनेन द्वितीयस्य एकाच्‌-भागस्य द्वित्वम्‌ → '''न न्द्राः'''</big> <big>'''संयोगादयः''' (६.१.३) इत्यनेन संयोगादि-रेफस्य द्वित्वं न भवति अतः 'नू' इत्यस्य एव द्वित्वम्‌ → ऊर्णू नू य इति द्वित्वकार्यं समाप्तम्‌ |</big>
 
<big>'''संयोगादयः''' (६.१.३) इत्यनेन संयोगादि-रेफस्य द्वित्वं न भवति अतः 'नू' इत्यस्य एव द्वित्वम्‌ → ऊर्णू नू य इति द्वित्वकार्यं समाप्तम्‌ |</big>
 
<big><br /></big>
Line 130 ⟶ 128:
अश्य ? अत्र एकाच् व्यक्तयः कति सन्ति?- द्वौ स्तः</big>
 
<big><br />
1. अश्य: अत्र प्रथमः एकाच् "अश्य्"</big>
 
Line 137 ⟶ 135:
<big>श्य: अत्रापि एकाच् - एष: द्वितीयः एकाच्</big>
 
<big><br />
इदानिम् द्वितीयः एकाच् पृथक्कृत्य धतोः पूनर्लेखनम् -</big>
 
<big><br />
3. अ  + श्य</big>
 
<big><br />
4. अश्यश्य → द्वित्वम् → अभ्यासस्य हलादिशेष:</big>
 
<big><br />
5. अशश्य</big>
 
40

edits