7---ArdhadhAtukaprakaraNam/11---dvitvam: Difference between revisions

no edit summary
(Added numbered list)
No edit summary
Line 1:
 
{| class="wikitable"
|
 
 
Line 8 ⟶ 5:
<big><br /></big>
 
<big><br />अत्र प्रसक्तसूत्राणि दीयन्ते—</big>
<big><br />
अत्र प्रसक्तसूत्राणि दीयन्ते—</big>
 
<big><br /></big>
 
<big><br />'''एकाचो द्वे प्रथमस्य''' (६.१.१) = अधिकारसूत्रं— प्रथमस्य एकाच्‌-भागस्य द्वित्वं भवति | जागृ → जा जागृ | पच्‌ → पच्‌ पच्‌ | इ → इ इ | षष्ठाध्यायस्य प्रदमपादस्य द्वादशं सूत्रं (६.१.१२) पर्यन्तं सर्वत्र अनुवर्तते | एकाचः षष्ठ्यन्तं, द्वे प्रथमान्तं, प्रथमस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— '''प्रथमस्य एकाचः द्वे''' |</big>
<big><br />
'''एकाचो द्वे प्रथमस्य''' (६.१.१) = अधिकारसूत्रं— प्रथमस्य एकाच्‌-भागस्य द्वित्वं भवति | जागृ → जा जागृ | पच्‌ → पच्‌ पच्‌ | इ → इ इ | षष्ठाध्यायस्य प्रदमपादस्य द्वादशं सूत्रं (६.१.१२) पर्यन्तं सर्वत्र अनुवर्तते | एकाचः षष्ठ्यन्तं, द्वे प्रथमान्तं, प्रथमस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— '''प्रथमस्य एकाचः द्वे''' |</big>
 
<big><br /></big>
Line 26 ⟶ 21:
<big><br /></big>
 
<big><br />'''पूर्वोऽभ्यासः''' (६.१.४) = द्वित्वानन्तरं, यस्मिन्‌ द्विवारम्‌ उच्चारणं जातं तस्मिन्‌ प्रथमभागस्य नाम अभ्यासः | पूर्वः प्रथमान्तम्‌, अभ्यासः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''एकाचो द्वे प्रथमस्य''' (६.१.१) इत्यस्मात्‌ '''द्वे''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— '''पूर्वः अभ्यासः द्वयोः''' |</big>
<big><br />
'''पूर्वोऽभ्यासः''' (६.१.४) = द्वित्वानन्तरं, यस्मिन्‌ द्विवारम्‌ उच्चारणं जातं तस्मिन्‌ प्रथमभागस्य नाम अभ्यासः | पूर्वः प्रथमान्तम्‌, अभ्यासः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''एकाचो द्वे प्रथमस्य''' (६.१.१) इत्यस्मात्‌ '''द्वे''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— '''पूर्वः अभ्यासः द्वयोः''' |</big>
 
<big><br /></big>
Line 39 ⟶ 33:
<big><br /></big>
 
<big><br />'''सन्यङोः''' (६.१.९) = सन्नन्तस्य यङन्तस्य च धातुरनभ्यासस्य प्रथमस्यैकाच्‌-अवयवस्य द्वे स्तः; अजादेस्तु द्वितीयस्य | सन्‌ च यङ्‌ च तयोरितरेतरद्वन्द्वः सन्यङौ, तयोः सन्यङोः | सन्यङोः षष्ठ्यन्तम्‌, एकपदमिदं सूत्रम्‌ | '''लिटि धातोरनभ्यासस्य''' (६.१.८) इत्यस्मात्‌ '''धातोः''', '''अनभ्यासस्य''' इत्यनयोः अनुवृत्तिः | '''एकाचो द्वे प्रथमस्य''' (६.१.१), '''अजादेर्द्वितीयस्य''' (६.१.२) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''सन्यङोः धातोः अनभ्यासस्य एकाचो द्वे प्रथमस्य''' '''अजादेः द्वितीयस्य''' |</big>
<big><br />
'''सन्यङोः''' (६.१.९) = सन्नन्तस्य यङन्तस्य च धातुरनभ्यासस्य प्रथमस्यैकाच्‌-अवयवस्य द्वे स्तः; अजादेस्तु द्वितीयस्य | सन्‌ च यङ्‌ च तयोरितरेतरद्वन्द्वः सन्यङौ, तयोः सन्यङोः | सन्यङोः षष्ठ्यन्तम्‌, एकपदमिदं सूत्रम्‌ | '''लिटि धातोरनभ्यासस्य''' (६.१.८) इत्यस्मात्‌ '''धातोः''', '''अनभ्यासस्य''' इत्यनयोः अनुवृत्तिः | '''एकाचो द्वे प्रथमस्य''' (६.१.१), '''अजादेर्द्वितीयस्य''' (६.१.२) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''सन्यङोः धातोः अनभ्यासस्य एकाचो द्वे प्रथमस्य''' '''अजादेः द्वितीयस्य''' |</big>
 
<big><br /><u>'''1.''' प्रथमचिन्तनविधिः—एकाच्‌-धातूनां प्रक्रिया पृथक्‌, अनेकाच्‌-धातूनां प्रक्रिया पृथक्‌</u></big>
<big><br />
<u>'''1.''' प्रथमचिन्तनविधिः—एकाच्‌-धातूनां प्रक्रिया पृथक्‌, अनेकाच्‌-धातूनां प्रक्रिया पृथक्‌</u></big>
 
<big><br /></big>
Line 81 ⟶ 73:
<big>यथा—</big>
 
<big><br />ऊर्णु + यङ्‌ → '''अकृत्सार्वधातुकयोर्दीर्घः''' (७.४.२५) → ऊर्णू + य → ऊ इति प्रथमः एकाच्‌-भागः, र्णू इति द्वितीयः एकाच्‌-भागः → '''अजादेर्द्वितीयस्य''' (६.१.२) इत्यनेन द्वितीयस्य एकाच्‌-भागस्य द्वित्वम्‌ → '''न न्द्राः'''</big> <big>'''संयोगादयः''' (६.१.३) इत्यनेन संयोगादि-रेफस्य द्वित्वं न भवति अतः 'नू' इत्यस्य एव द्वित्वम्‌ → ऊर्णू नू य इति द्वित्वकार्यं समाप्तम्‌ |</big>
<big><br />
ऊर्णु + यङ्‌ → '''अकृत्सार्वधातुकयोर्दीर्घः''' (७.४.२५) → ऊर्णू + य → ऊ इति प्रथमः एकाच्‌-भागः, र्णू इति द्वितीयः एकाच्‌-भागः → '''अजादेर्द्वितीयस्य''' (६.१.२) इत्यनेन द्वितीयस्य एकाच्‌-भागस्य द्वित्वम्‌ → '''न न्द्राः'''</big> <big>'''संयोगादयः''' (६.१.३) इत्यनेन संयोगादि-रेफस्य द्वित्वं न भवति अतः 'नू' इत्यस्य एव द्वित्वम्‌ → ऊर्णू नू य इति द्वित्वकार्यं समाप्तम्‌ |</big>
 
<big><br /></big>
Line 92 ⟶ 83:
<big>उन्द्‌ + सन्‌ → इडागमः, षत्वादेशः → उन्दिष → त्रयः एकाच्‌-भागाः उ, न्दि, ष → '''अजादेर्द्वितीयस्य''' (६.१.२) इत्यनेन द्वितीयस्य एकाच्‌-भागस्य द्वित्वम्‌ → 'न्दि' इति द्वितीयः एकाच्‌-भागः → '''न न्द्राः संयोगादयः''' (६.१.३) इत्यनेन संयोगादि-नकारस्य द्वित्वं न भवति अतः 'दि' इत्यस्य एव द्वित्वम्‌ → प्रथमः तृतीयः च एकाच्‌-भागौ यथावत्‌ तिष्ठतः → उन्दि + दि + ष → उन्दिदिष</big>
 
<big><br />अग्रे अस्ति द्वितीयवविधिः | अयं विधिः द्रोणमहोदयेन उपस्थापितः |</big>
<big><br />
अग्रे अस्ति द्वितीयवविधिः | अयं विधिः द्रोणमहोदयेन उपस्थापितः |</big>
 
 
<u><big>'''2.''' द्वितीयचिन्तनविधिः—एकाच्‌-धातूनाम्‌, अनेकाच्‌-धातूनां च प्रक्रिया समाना</big></u>
 
<big><br />द्वित्वचिन्तनम्</big>
<big><br />
द्वित्वचिन्तनम्</big>
 
<big><br />एकाचो द्वे प्रथमस्य (६.१.१)</big>
<big><br />
एकाचो द्वे प्रथमस्य (६.१.१)</big>
 
<big><br />समासः एकोच् यस्मिन् सः एकाच् तस्य एकाच: |</big>
<big><br />
समासः एकोच् यस्मिन् सः एकाच् तस्य एकाच: |</big>
 
{| class="wikitable"
Line 122 ⟶ 109:
<u><big>'''A'''. '''प्रथमम् उदाहरणम्—'अश्' इति धातुः'''</big></u>
 
<big><br />अश् + यङ्→ अश्य</big>
अश् + यङ्→ अश्य</big>
 
<big><br />अश्य ? अत्र एकाच् व्यक्तयः कति सन्ति?- द्वौ स्तः</big>
<big><br />
अश्य ? अत्र एकाच् व्यक्तयः कति सन्ति?- द्वौ स्तः</big>
 
<big><br /> 1. अश्य: अत्र प्रथमः एकाच् "अश्य्"</big>
<big><br />
1. अश्य: अत्र प्रथमः एकाच् "अश्य्"</big>
 
<big>   </big>
Line 135 ⟶ 119:
<big>श्य: अत्रापि एकाच् - एष: द्वितीयः एकाच्</big>
 
<big><br /> इदानिम् द्वितीयः एकाच् पृथक्कृत्य धतोः पूनर्लेखनम् -</big>
<big><br />
इदानिम् द्वितीयः एकाच् पृथक्कृत्य धतोः पूनर्लेखनम् -</big>
 
<big><br /> 3. अ  + श्य</big>
3. अ  + श्य</big>
 
<big><br /> 4. अश्यश्य → द्वित्वम् → अभ्यासस्य हलादिशेष:</big>
<big><br />
4. अश्यश्य → द्वित्वम् → अभ्यासस्य हलादिशेष:</big>
 
<big><br /> 5. अशश्य</big>
5. अशश्य</big>
 
<big><br />यथाश्रुतार्थ  (विग्रहवाक्यलभ्यार्थ)   स्वीकरणेन  निर्वाहः जायते चेत् किमर्थम् भेदादिकम् ( एकाच् धातोः सम्पूर्णस्य द्वित्वम् अन्येषाम् भिन्नरीत्या) स्वीकरणीयम्?</big>
<big><br />
यथाश्रुतार्थ  (विग्रहवाक्यलभ्यार्थ)   स्वीकरणेन  निर्वाहः जायते चेत् किमर्थम् भेदादिकम् ( एकाच् धातोः सम्पूर्णस्य द्वित्वम् अन्येषाम् भिन्नरीत्या) स्वीकरणीयम्?</big>
 
<big><br /></big>
Line 154 ⟶ 133:
<u><big>'''B'''. '''द्वितीयम् उदाहरणम् —"ऊर्णु" इति धातुः'''</big></u>
 
<font size="4"></font><font size="4"></font><big>ऊर्णु + यङ् → ऊर्णु + य ('''अकृत्सार्वधातुकयोर्दीर्घः''' (७.४.२५)) → ऊर्णूय</big>
<font size="4"></font><font size="4"></font>
 
<big>ऊर्णु + यङ् → ऊर्णु + य ('''अकृत्सार्वधातुकयोर्दीर्घः''' (७.४.२५)) → ऊर्णूय</big>
 
{| class="wikitable"
Line 169 ⟶ 146:
<big>इदानिम् द्वितीयम् एकाच् पृथक्कृत्य →</big>
 
# <big>ऊ + र्णूय् + अ</big>
# <big>ऊ र् णूय् नूय् अ → '''अजादेर्द्वितीयस्य''' (६.१.२) इत्यनेन द्वितीयस्य एकाच्‌-भागस्य द्वित्वम्‌ → '''न न्द्राः संयोगादयः''' (६.१.३) इत्यनेन संयोगादि-रेफस्य द्वित्वं न भवति अतः 'णूय्' इत्यस्य एव द्वित्वम्‌</big>
# <big>ऊ र् णू नूय् अ</big>
# <big>ऊ र् णु नूय् अ → '''ह्रस्वः''' (७.४.५९)</big>
# <big>ऊ र् णो नूय् अ → '''गुणो यङ्लुकोः''' (७.४.८२)</big>
# <big>ऊर्णोनूयते →'''कर्तरि शप्‌''' (३.१.६८) इत्यनेन धातुतः शप्‌-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये परे → ऊर्णोनूय+ शप्‌ + ते → ऊर्णोनूय + अ + ते → '''अतो गुणे''' (६.१.९७) इत्यनेन पूर्वपरयोः स्थाने एकः पररूपमेकादेशः→ ऊर्णोनूय + ते → ऊर्णोनूयते</big>
 
<big><br />पूनश्च एकाच् नाम अच् वर्णस्य पूर्वपरिभूताः हल् वर्णाः स्वीक्रियन्ते।</big>
<big><br />
पूनश्च एकाच् नाम अच् वर्णस्य पूर्वपरिभूताः हल् वर्णाः स्वीक्रियन्ते।</big>
 
<big><br />'''<u>C. इतोपि उदाहरणम् — "पठ्कप्शप्"</u>'''
<big><br />
'''<u>C. इतोपि उदाहरणम् — "पठ्कप्शप्"</u>'''
 
<br />पठ्कप्शप् - अत्र एकाचः के?</big>
 
पठ्कप्शप् - अत्र एकाचः के?</big>
 
{| class="wikitable"
Line 196 ⟶ 170:
<u><big>सारांशः</big></u>
 
<big><br />द्वितीयविधौ सर्वेषां धातूनाम्‌—एकाच्‌-धातूनाम्‌, अनेकाच्‌-धातूनां च—प्रक्रिया समाना | अनेन एकरीत्या लाघम्‌ अवश्यम्‌ अस्ति | कीदृशमिति चेत्‌, शरीरकृतं लाघवम्‌ इत्युच्यते | प्रथमविधौ एकाच्‌-धातूनां प्रक्रिया पृथक्‌, अनेकाच्‌-धातूनां प्रक्रिया पृथक्‌ | अनया दृष्ट्या गौरवम्‌ | कीदृशम्‌ ? शरीरकृतं गौरवम्‌ | परन्तु केचन वदन्ति यत्‌ प्रथमविधिः इतोऽपि सुलभः | सौलभ्यं स्वयम्‌ एकप्रकारकलाघवम्‌ | बोधनार्थं यस्मिन्‌ सौलभ्यं वर्तते, तस्मिन्‌ उपस्थितिकृतं लाघवम्‌ अस्ति इत्युच्यते | अधुना सर्वैः परिशीलनीयम्‌ अस्ति, स्वस्य स्वस्य चिन्तनञ्च व्यक्तीकरणीयम्‌ | अस्मासु अन्यः कोऽपि अन्यं विधिं वा लेखितुम्‌ इच्छति चेत्‌, अवश्यं विलिख्य मह्यं (स्वरूपाय) प्रेषयतु |</big>
<big><br />
द्वितीयविधौ सर्वेषां धातूनाम्‌—एकाच्‌-धातूनाम्‌, अनेकाच्‌-धातूनां च—प्रक्रिया समाना | अनेन एकरीत्या लाघम्‌ अवश्यम्‌ अस्ति | कीदृशमिति चेत्‌, शरीरकृतं लाघवम्‌ इत्युच्यते | प्रथमविधौ एकाच्‌-धातूनां प्रक्रिया पृथक्‌, अनेकाच्‌-धातूनां प्रक्रिया पृथक्‌ | अनया दृष्ट्या गौरवम्‌ | कीदृशम्‌ ? शरीरकृतं गौरवम्‌ | परन्तु केचन वदन्ति यत्‌ प्रथमविधिः इतोऽपि सुलभः | सौलभ्यं स्वयम्‌ एकप्रकारकलाघवम्‌ | बोधनार्थं यस्मिन्‌ सौलभ्यं वर्तते, तस्मिन्‌ उपस्थितिकृतं लाघवम्‌ अस्ति इत्युच्यते | अधुना सर्वैः परिशीलनीयम्‌ अस्ति, स्वस्य स्वस्य चिन्तनञ्च व्यक्तीकरणीयम्‌ | अस्मासु अन्यः कोऽपि अन्यं विधिं वा लेखितुम्‌ इच्छति चेत्‌, अवश्यं विलिख्य मह्यं (स्वरूपाय) प्रेषयतु |</big>
|-
|
|}