7---ArdhadhAtukaprakaraNam/11---dvitvam: Difference between revisions

no edit summary
m (Protected "11 - द्वित्वम्‌" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
No edit summary
Line 62:
<big><br /></big>
 
<big>अस्य च सिद्धान्तस्य फलम्‌ अजादिधातुप्रसङ्गे | '''सन्यङोः''' (६.१.९) इत्यस्मिन्‌ '''सन्यङोः''' यदि सप्तम्यन्तं स्यात्‌,नाम द्वित्वस्य निमित्तं स्यात्‌, तर्हि अश्‌ +य → अश्‌ + अश्‌ + य इति दोषपूर्णरूपं सेत्स्यति | आहत्य वामतः एकाच्‌-भागः अच्‌-वर्णेन समाप्यते; फलं तु अजादिधातुप्रसङ्गे; हलादिधातूनां कृते यथाकथमपि करोति चेत्‌ दोषो न भवति, किन्तु सङ्गति-कृते, सामञ्जस्य-कृते सर्वत्र समानरीत्या क्रियते चेत्‌ वरम्‌ | इति कृत्वा अग्रे शीङ्‌-धातोः शय्‌ + य इति प्रसङ्गे 'श य्य य्य' इत्येव सम्यक्‌ | एवञ्च सर्वत्र समानरीत्या क्रियते चेत्‌ सारल्यम्‌, एतदेव मातॄणां मतम्‌ |</big>
 
<big><br /></big>
page_and_link_managers, Administrators
5,097

edits