7---ArdhadhAtukaprakaraNam/11---dvitvam: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 42:
<big><br /></big>
 
<big>यथा भू + य → '''भूय''' इत्यस्य '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन धातुसंज्ञा → '''सन्यङोः''' (६.१.९) इत्यनेन द्वित्वम्‌ → '''भूय''' इति धातुः अनेकाच्‌, हलादिः च अतः प्रथमस्य एकाच्‌-भागस्य द्वित्वम्‌ → ऊ-कारः स्वरः अतः स च ऊकारः प्रथमभागस्य अन्तिमवर्ग्णःअन्तिमवर्णः → 'भू' इति प्रथमभागः, तस्य च द्वित्वम्‌ → भू भू य</big>
 
<big><br /></big>
page_and_link_managers, Administrators
5,097

edits