7---ArdhadhAtukaprakaraNam/11---dvitvam: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 118:
<big>श्य: अत्रापि एकाच् - एष: द्वितीयः एकाच्</big>
 
<big><br /> इदानिम् द्वितीयः एकाच् पृथक्कृत्य धतोःधातोः पूनर्लेखनम् -</big>
 
<big><br /> 3. अ  + श्य</big>
Line 126:
<big><br /> 5. अशश्य</big>
 
<big><br />यथाश्रुतार्थ  (विग्रहवाक्यलभ्यार्थविग्रहवाक्यलभ्यार्थः)-   स्वीकरणेन  निर्वाहः जायते चेत् किमर्थम्किमर्थं भेदादिकम् ( एकाच् धातोः सम्पूर्णस्य द्वित्वम् अन्येषाम्अन्येषां भिन्नरीत्या) स्वीकरणीयम्?</big>
 
<big><br /></big>
Line 143:
|<big>एकाच् यस्मिन् सः एकाच्</big>
|}
<big>इदानिम्इदानीं द्वितीयम् एकाच् -भागं पृथक्कृत्य →</big>
 
#<big>ऊ + र्णूय् + अ</big>
#<big>ऊ र् णूय् नूय् अ → '''अजादेर्द्वितीयस्य''' (६.१.२) इत्यनेन द्वितीयस्य एकाच्‌-भागस्य द्वित्वम्‌ → '''न न्द्राः संयोगादयः''' (६.१.३) इत्यनेन संयोगादि-रेफस्य द्वित्वं न भवति, अतः 'णूय्' इत्यस्य एव द्वित्वम्‌ |</big>
#<big>ऊ र् णू नूय् अ</big>
#<big>ऊ र् णु नूय् अ → '''ह्रस्वः''' (७.४.५९)</big>
#<big>ऊ र् णो नूय् अ → '''गुणो यङ्लुकोः''' (७.४.८२)</big>
#<big>ऊर्णोनूयते → '''कर्तरि शप्‌''' (३.१.६८) इत्यनेन धातुतः शप्‌-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये परे → ऊर्णोनूय+ शप्‌ + ते → ऊर्णोनूय + अ + ते → '''अतो गुणे''' (६.१.९७) इत्यनेन पूर्वपरयोः स्थाने एकः पररूपमेकादेशः→ ऊर्णोनूय + ते → ऊर्णोनूयते</big>
 
<big><br />पूनश्च एकाच् नाम अच् वर्णस्य पूर्वपरिभूताः हल् वर्णाः स्वीक्रियन्ते।</big>
Line 161:
|<big>पठ्क्</big>
|<big>ठ्कप्श्</big>
|<big>प्शपप्शप्</big>
|-
|<big>एकाच् यस्मिन् सः एकाच्</big>
page_and_link_managers, Administrators
5,097

edits