7---ArdhadhAtukaprakaraNam/11---dvitvam: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 97:
 
 
<big>एकाच् -- अच् वर्णस्य पूर्वापरिभूताः हल् वर्णाः स्वीक्रियन्ते |</big>
 
<big>तर्हि किंकिम्‌ 'अश्' एकाच् अस्ति वा ? यथाश्रुतार्थ-स्वीकारेण अस्ति एव |</big>
 
<big>पठ् ? एकाच् एव |</big>
 
<big><br /></big>
Line 109:
<big><br />अश् + यङ्→ अश्य</big>
 
<big><br />अश्य ? अत्र एकाच् व्यक्तयः कति सन्ति ? - द्वौ स्तः |</big>
 
<big><br /> 1. अश्य: -- अत्र प्रथमः एकाच् "अश्य्"</big>
 
<big>   </big>
 
<big>श्य:’श्य’ -- अत्रापि एकाच् - एष:एषः द्वितीयः एकाच्</big>
 
<big><br /></big> इदानिम्<big> 2. इदानीं द्वितीयः एकाच् पृथक्कृत्य धातोः पूनर्लेखनम् -</big>
 
<big><br /> 3. अ  + श्य</big>
 
<big><br /> 3. अ  + श्य</big>
<big><br /> 4. अश्यश्य → द्वित्वम् → अभ्यासस्य हलादिशेष:</big>
 
<big><br /> 43. अश्यश्य → द्वित्वम् → अभ्यासस्य हलादिशेष:</big>
<big><br /> 5. अशश्य</big>
 
<big><br /> 54. अशश्य</big>
<big><br />यथाश्रुतार्थ  (विग्रहवाक्यलभ्यार्थः)-   स्वीकरणेन  निर्वाहः जायते चेत् किमर्थं भेदादिकम् ( एकाच् धातोः सम्पूर्णस्य द्वित्वम् अन्येषां भिन्नरीत्या) स्वीकरणीयम्?</big>
 
<big><br />यथाश्रुतार्थयथाश्रुतार्थः  (विग्रहवाक्यलभ्यार्थः)-  -- स्वीकरणेन  निर्वाहः जायते चेत् किमर्थं भेदादिकम् ( एकाच् धातोः सम्पूर्णस्य द्वित्वम् अन्येषां भिन्नरीत्या) स्वीकरणीयम् ?</big>
 
<big><br /></big>
Line 131 ⟶ 132:
<u><big>'''B'''. '''द्वितीयम् उदाहरणम् —"ऊर्णु" इति धातुः'''</big></u>
 
<big>ऊर्णु + यङ् → ऊर्णु + य ('''अकृत्सार्वधातुकयोर्दीर्घः''' (७.४.२५)) → ऊर्णूय</big>
 
{| class="wikitable"
Line 149 ⟶ 150:
#<big>ऊ र् णु नूय् अ → '''ह्रस्वः''' (७.४.५९)</big>
#<big>ऊ र् णो नूय् अ → '''गुणो यङ्लुकोः''' (७.४.८२)</big>
#<big>ऊर्णोनूयते → '''कर्तरि शप्‌''' (३.१.६८) इत्यनेन धातुतः शप्‌-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये परे → ऊर्णोनूय + शप्‌ + ते → ऊर्णोनूय + अ + ते → '''अतो गुणे''' (६.१.९७) इत्यनेन पूर्वपरयोः स्थाने एकः पररूपमेकादेशः→ ऊर्णोनूय + ते → ऊर्णोनूयते</big>
 
<big><br />पूनश्च एकाच् नाम अच् वर्णस्य पूर्वपरिभूताः हल् वर्णाः स्वीक्रियन्ते।</big>
Line 170 ⟶ 171:
<u><big>सारांशः</big></u>
 
<big><br />द्वितीयविधौ सर्वेषां धातूनाम्‌—एकाच्‌-धातूनाम्‌, अनेकाच्‌-धातूनां च—प्रक्रिया समाना | अनेन एकरीत्या लाघम्‌लाघवम्‌ अवश्यम्‌ अस्ति | कीदृशमिति चेत्‌, शरीरकृतं लाघवम्‌ इत्युच्यते | प्रथमविधौ एकाच्‌-धातूनां प्रक्रिया पृथक्‌, अनेकाच्‌-धातूनां प्रक्रिया पृथक्‌ | अनया दृष्ट्या गौरवम्‌ | कीदृशम्‌ ? शरीरकृतं गौरवम्‌ | परन्तु केचन वदन्ति यत्‌ प्रथमविधिः इतोऽपि सुलभः | सौलभ्यं स्वयम्‌ एकप्रकारकलाघवम्‌ | बोधनार्थं यस्मिन्‌ सौलभ्यं वर्तते, तस्मिन्‌ उपस्थितिकृतं लाघवम्‌ अस्ति इत्युच्यते | अधुना सर्वैः परिशीलनीयम्‌ अस्ति, स्वस्य स्वस्य चिन्तनञ्च व्यक्तीकरणीयम्‌ | अस्मासु अन्यः कोऽपि अन्यं विधिं वा लेखितुम्‌ इच्छति चेत्‌, अवश्यं विलिख्य मह्यं (स्वरूपाय) प्रेषयतु |</big>