7---ArdhadhAtukaprakaraNam/13---ajantadhAtUnAm-iDvyavasthA: Difference between revisions

no edit summary
No edit summary
No edit summary
 
Line 27:
<big><br /></big>
 
<big>अजन्तधातवः आधिक्येन अनिटः अतः ये सेटः, तेषां ज्ञानेन अजन्तधातूनाम्‌ इड्व्यवस्था सौकर्येण ज्ञेया | केवलं १४ अजन्तधातवः कण्ठस्थीकरणीयाः; अनेन सर्वेषाम्‌ अजन्तधातूनाम्‌ इड्व्यवस्था मनसि सिद्धा | एषु द्वादश धातवः स्वयं सेटः (श्रि, श्वि, शी, डी, यु, रु, नु, स्नु, क्षु, क्ष्णु, वृञ्‌, वृङ्‌), तदा द्वौ धातू यौ ने केवलं स्वयं सेटौ अपि तु वर्गप्रतिनिधी (भू-धातुः सर्वेषाम्‌ ऊकारान्तानां प्रतिनिधिः, तॄ-धातुः सर्वेषाम्‌ ॠकारान्तानां प्रतिनिधिः) |</big>
 
<big><br /></big>