7---ArdhadhAtukaprakaraNam/16---luT-lakAraH: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(46 intermediate revisions by 2 users not shown)
Line 32:
|-
|<big>१४) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/333_luT-lakAraH---luT-vishiShTa-iD-AgamaH_%2B_sAmAnya-ArdhadhAtuka-prakriyA-atidesha-sUtrANi_2022-10-25.mp3 luT-lakAraH---luT-vishiShTa-iD-AgamaH_+_sAmAnya-ArdhadhAtuka-prakriyA-atidesha-sUtrANi_2022-10-25]</big>
|-
|<big>१५)</big> <big>[https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/334_luT-lakAraH---atidesha-sUtrANi-%E0%A4%B5%E0%A4%BF%E0%A4%9C%20%E0%A4%87%E0%A4%9F%E0%A5%8D%E2%80%8C%20_%2B_%20%E0%A4%B5%E0%A4%BF%E0%A4%AD%E0%A4%BE%E0%A4%B7%E0%A5%8B%E0%A4%B0%E0%A5%8D%E0%A4%A3%E0%A5%8B%E0%A4%83_%2B_sAmAnya-angakAryam--igantadhAtavaH_2022-11-01.mp3 luT-lakAraH---atidesha-sUtrANi-विज इट्‌ _+_ विभाषोर्णोः_+_sAmAnya-angakAryam--igantadhAtavaH_2022-11-01]</big>
|-
|<big>१६) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/335_luT-lakAraH---sAmAnyam-angakAryam_%2B_AkArAnta-dhAtUnAM-luT-lakAraH_2022-11-08.mp3 luT-lakAraH---sAmAnyam-angakAryam_+_AkArAnta-dhAtUnAM-luT-lakAraH_2022-11-08]</big>
|-
|<big>१७) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/336_luT-lakAraH---i-I-u-U-kArAnta-dhAtUnAM-luT-lakAraH_2022-11-15.mp3 luT-lakAraH---i-I-u-U-kArAnta-dhAtUnAM-luT-lakAraH_2022-11-15]</big>
|-
|<big>१</big><big>८</big>) <big>[https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/337_luT-lakAraH---U-Ru-RU-kArAnta-dhAtUnAM_%2B_seTAM-halanTAnAM-dhAtUnAm-luT-lakAraH_2022-11-22.mp3 luT-lakAraH---U-Ru-RU-kArAnta-dhAtUnAM_+_seTAM-halanTAnAM-dhAtUnAm-luT-lakAraH_2022-11-22]</big>
|-
|'''<big>2019 वर्गः</big>'''
Line 62 ⟶ 70:
|}
 
=== <big>'''अनद्यतनकालः'''</big> ===
 
<big>गतरात्रेः अन्तिमप्रहरात्‌ आगम्यमानरात्रेः प्रथमप्रहरपर्यन्तम्‌ अद्यतनकालः इत्युच्यते | न विद्यते अद्यतनं यस्मिन्‌ अनद्यतनम्‌ | अनद्यतनभविष्यत्कालस्य विवक्षायां धातुभ्यः लुट्‌-लकारो विधीयते | यथा 'श्वः देवदत्तः कर्ता' | 'देवदत्तः श्वः भोक्ता' | यदा अद्यतनकालश्च अनद्यतनकालश्च इति अवधिद्वयं विवक्षायाम्‌ अन्तर्भूतं, तदा लृट्‌-लकारः उपयुज्यते— 'अद्य वा श्वः देवदत्तः करिष्यति’; 'अद्य वा श्वः वा देवदत्तः खादिष्यति' इति |</big>
 
 
 
<big>एकस्मिन्‌ तिथौ अष्टौ प्रहराः वर्तन्ते | एषु चत्वारः प्रहराः दिनस्य, चत्वारः च रात्रेः | प्रथमप्रहरः आरभ्यते सूर्योदयसमये | तर्हि षड्‌वादने प्रथमप्रहरस्य आरम्भः इति चेत्‌, प्रातःकालस्य षड्‌वादनात्‌ सयङ्कालपर्यन्तम्‌ दिनस्य प्रहराः | उक्तं यत्‌ गतरात्रेः अन्तिमप्रहरात्‌ आगम्यमानरात्रेः प्रथमप्रहरपर्यन्तम्‌ अद्यतनकालः  | गतरात्रेः अन्तिमप्रहरः रात्रौ त्रिवादनात्‌ षड्‌वादनपर्यन्तम्‌ | आगम्यमानरात्रेः प्रथमप्रहरः इत्युक्ते सयङ्कालस्य षड्‌वादनात्‌ नववादनपर्यन्तम्‌ | अतः अद्यतनकालः इत्यस्मिन्‌ आहत्य षड्‌प्रहराः सन्ति | रात्रिवेलायां त्रिवादनात्‌ आरभ्य आगम्यमानरात्रेः नववादनपर्यनम्‌ |</big>
 
 
=== <big>'''अनद्यतने लुट्‌''' (३.३.१५)</big> ===
<big>'''अनद्यतने लुट्‌''' (३.३.१५) = अनद्यतन-भविष्यत्कालार्थे धातोः लुट्‌-लकारो भवति | अनद्यतने सप्तम्यन्तं, लुट्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''भविष्यति गम्यादयः''' (३.३.३) इत्यस्मात्‌ '''भविष्यति''' इत्यस्य अनुवृत्तिः; भविष्यत्‌-शब्दस्य 'भविष्यति' इति सप्तम्यन्तं रूपम्‌ | '''धातोः''' (३.१.९१), '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२) इत्येषाम्‌ अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अनद्यतने भविष्यति धातोः लुट्‌''' '''प्रत्ययः परश्च''' |</big>
 
=== <big>'''परिदेवने श्वस्तनी भविष्यदर्थे वक्तव्या''' (वार्तिकम्‌)</big> ===
 
<big>'''परिदेवने श्वस्तनी भविष्यदर्थे वक्तव्या''' (वार्तिकम्‌) = दुःखार्थे लुट्‌-लकारः अद्यतनकाले अपि भवति | 'इयं नु कदा गन्ता, या एवं पादौ निदधाति' (एषा कदा गमिष्यति या अनया रीत्या गच्छन्ती अस्ति) | 'अयं नु कदाऽध्येता, य एवम् अनभियुक्तः' (एषः कदा पठिष्यति, यः एवं प्रकारेण अलसः) |</big>
 
<big>'''परिदेवने श्वस्तनी भविष्यदर्थे वक्तव्या''' (वार्तिकम्‌) = दुःखार्थे लुट्‌-लकारः अद्यतनकाले अपि भवति | 'इयं नु कदा गन्ता, या एवं पादौ निदधाति' (एषा कदा गमिष्यति या अनया रीत्या गच्छन्ती अस्ति) | 'अयं नु कदाऽध्येता, य एवम् अनभियुक्तः' (एषः कदा पठिष्यति, यः एवं प्रकारेण अलसः) |</big>
 
 
<big><u>लुटः व्यवहारः कुत्र</u></big>
 
=== <big><u>'''लुटः व्यवहारः कुत्र ?'''</u></big> ===
<big>'''अनद्यतने लुट्‌''' (३.३.१५) इत्यस्य प्रसङ्गे काशिकायां दत्तमस्ति—</big>
 
Line 100 ⟶ 110:
 
 
<big>'भुक्त्वा गच्छति' इत्यादिषु स्थितिषु सामान्यतया अव्यवहिततया आनन्तर्यं विवक्षितम्‌ | सूत्रे नोक्तं, किन्तु  '''समानकर्तृकयोः पूर्वकाले''' (३.४.२१) इत्यनेन समानः कर्ता ययोः तौ समानकर्तृत्कौ | अनेन समानकर्तृकव्यापारद्वयम्‌ इति यदा उच्यते, तदानीं तौ च समानकर्तृत्कौ व्यापारौ '''प्रत्यासत्तिन्यायेन''' यदि चिन्त्यते, अव्यवहितौ इति लभ्यते | '''प्रत्यासत्तिन्यायः''' '''नाम प्रत्यासन्ने बुद्धिरन्तरङ्गा भवति''' | इत्युक्ते समीपवर्तिनि पदार्थे बुद्धिः झटिति प्रवर्तते | धातुव्यापाराश्रयः कर्ता इयनेनइत्यनेन यदा कोऽपि पचति, पच्‌-धात्वर्थव्यापाराश्रयः, यदा पाकं कुर्वन्‌ अस्ति तदानीं तस्मिन्‌ कर्तरि गम्‌-धात्वर्थव्यापाराश्रयत्वं नास्ति खलु | तर्हि सः कर्ता कीदृशः भवति ? प्रकृतधात्वर्थव्यापाराश्रयत्वं कर्तृत्वम्‌ इति उच्यते | अत्र वक्तव्यं यत्‌ '''प्रत्यासत्तिन्यायः''' इत्युक्ते '''प्रत्यासन्ने बुद्धिरन्तरङ्गा भवति''' | समीपवर्तिनि पदार्थे बुद्धिः शीघ्रं प्रवर्तते | एवं च समानकर्तृकौ तौ व्यापारौ इत्युक्ते प्रत्यासन्नौ एव तौ व्यापारौ ग्राह्यौ | प्रत्यासन्नौ इत्युक्ते अव्यवहितौ | उदाहरणार्थम्‌ 'अद्य विरामः' इत्युक्तम्‌ | तर्हि श्रुत्वा छात्रः पुस्तकं स्यूते संस्थाप्य उत्थाय गन्तुम्‌ उद्युक्तः जातः | तदानीं तस्य बुद्धिः कथं कार्यं करोति इति चेत्‌, ‘अद्य विरामः' इत्युक्ते अत्रत्यः संस्थायाः एव विरामः | यतः इदानीम्‌ अस्माकं सन्निहिततया इयमेव संस्था अस्ति अतः अत्रैव विरामः इति आशयेन अनेन उक्तम्‌ | इति अवगत्य सः पुस्तकं स्यूते संस्थाप्य गन्तुम्‌ उद्युक्तः |</big>
 
 
Line 111 ⟶ 121:
 
<big>आहत्य 'अनद्यतन' इति श्वस्तन्याः च ह्यस्तन्याः संज्ञा | परञ्च लोके तद्विहायो‍पि प्रयोगः भवति इति दृष्ट्वा नागेशः मध्यमार्गं दत्तवान्‌ | अनेन च लङि मासात्‌ पूर्वम्‌ अपठत्‌ इति व्यवहारः सम्भवति यत्र ह्योभावो वर्तते,यत्र "ह्यः एव पठितवान्‌" इति अनुभूयते | एवमेव लुटि भविष्यत्कालेऽपि |</big>
 
=== <big><u>'''लृटः व्यवहारः कुत्र ?'''</u></big> ===
 
<big><u>लृटः व्यवहारः कुत्र ?</u></big>
 
 
Line 123 ⟶ 132:
 
 
<big>लृट्‌ भवति कुत्र ? काशिकायाम्‌ ‘अनद्यतने' इति बहुव्रीहिः इति यदा उक्तं तदानीं व्यामिश्रे लुट्‌ न भवति | विग्रहवाक्यम्‌ अस्ति 'अविद्यमानः अद्यतनः यस्मिन्‌ सः'| अद्यतन-अनद्यतनभविष्यतोः संयोगः यत्र भवति तत्र व्यामिश्रः | तत्पुरुषः उच्यते चेत्‌, विग्रहवाक्यम्‌ अस्ति ‘न अद्यतनः' इत्युक्ते अद्यतनमात्रं न, किन्तु अन्यः अपि भवितुमर्हति |  अद्यतनभेदः अद्यतन-अनद्यतनव्यामिश्रे अपि अस्ति | अतः तत्पुरुषः अस्ति चेत्‌, व्यामिश्रे अपि भवति | इत्युक्ते अद्यतनकालः अस्ति चेत्‌, एवम्‌ अनद्यतनकालः अस्ति चेत्‌, नाम अद्यतन-अनद्यतनव्यामिश्रः अस्ति चेत्‌, तदानीं सः केवलम्‌ अद्यतनः न, अनद्यतनः अपि अस्ति | अतः अद्यतनभेदः अस्ति | अद्यतनभिन्नत्वे सति तत्रापि (व्यामिश्रे) लृट्‌लुट्‌-लकारः स्यात्‌ | तस्य निवारणार्थं बहुव्रीहिसमासः—'अविद्यमानः अद्यतनः यस्मिन्‌ सः' इत्यनेन अद्यतनस्य निषेधः एव उच्यते | अनेन व्यामिश्रः न सम्भवति |</big>
 
 
Line 133 ⟶ 142:
 
<big>अतः वयम्‌ अनुमानं कृत्वा भावयामः यत्‌ अर्थः एतादृशः स्यात्‌ | नो चेत्‌ अद्य अपि बहवः एतादृशजनाः सन्ति ये चिन्तयन्ति यत्‌ 'अनद्यतन' इत्युक्ते "अद्य त्यक्त्वा अग्रे गत्वा यावत्‌ अस्ति तावत्‌ सर्व‍म्‌" | किन्तु तथा सूत्रकारस्य आशयः न स्यात्‌ | अद्यतनं त्यक्त्वा सर्वोऽपि अनद्यतनः भवति चेत्‌, पुनः भविष्यत्सामान्ये लृट्‌-लकारः इति कथं वा 'सामान्यम्‌' वदेम ? अपि च भविष्यत्सामान्ये लृट्‌-लकारः, अनद्यतने भविष्यत्‌ लुट्‌-लकारः इति भेदं किमर्थं वक्ष्यति सूत्रकारः ? स्वारस्यम्‌ अत्र नास्ति | नाम "भवान्‌ आगच्छतु, किन्तु अद्य न" इति यदा उच्यते तदा तस्य आशयः अद्यतनभिन्नश्वोभावी इति समीपे एव | दशानां वर्षाणाम्‌ अनन्तरम्‌ इति नार्थः | अद्यतनस्य प्रतिषेधात्‌ अयं समीपकालः इति अर्थः ग्रहीतुं युज्यते इति प्रतिभाति | आहत्य लुट्‌-लकारस्य व्यवहारः अतीव विशिष्टः न तु लृट्‌-लकारस्य | लृट्‌-लकारः सामान्यं न तु लुट्-लकारः | 'अनद्यतन' इत्यनेन "अद्य त्यक्त्वा अग्रे गत्वा यावत्‌ अस्ति सर्व‍म्‌" इति स्वीक्रियते चेत्‌, लुट्‌-लकारः एव सामान्यं भवति | किन्तु लुट्‌-लकारः एव विशिष्टः | प्रत्येकं भाषायाम्‌ एकः विशिष्टः व्यवहारः भवति "quite recently completed actions”, अपि च "that which is very soon to take place” इत्यर्थम्‌ | संस्कृतभाषायां तदेव 'अनद्यतन' इत्यनेन उक्तं, नाम अनद्यतनभूते लङ्‌-लकारः, अनद्यतनभविष्यति लुट्‌-लकारश्च | एवं कृत्वा "recently finished actions”, “about to come future actions” | यत्‌ ह्यः जातं तदर्थं लङ्‌-लकारः, यत्‌ श्वः जायमानमस्ति तदर्थं लुट्‌-लकारः | अथवा यत्र तादृशभावः अध्यारोपितः वर्तते, यथा निश्चितविवाहे |</big>
 
 
<big>सारांशत्वेन अस्माकं शुकवनम्‌ महोदयः एतत्‌ कोष्ठकं निर्मितवान्‌—</big>
 
[[File:Updated version of verb tense table by Shukavanam Mahodaya.jpg|center|thumb|1200x1200px]]
 
 
<u><big>'''पञ्च उपाङ्गानि'''</big></u>
 
<u><big>पञ्च उपाङ्गानि</big></u>
 
<big><br /></big>
Line 161 ⟶ 174:
<big><br /></big>
 
==== <big>'''<u>१) प्रत्ययादेशः</u>'''</big> ====
 
<big><br /></big>
 
Line 175 ⟶ 187:
<big>लुट्‌ → '''उपदेशेऽजनुनासिक इत्''' (१.३.२) इत्यनेन उपदेशे उकारः अनुनासिकः अतः तस्य इत्‌-संज्ञा; '''हलन्त्यम्‌''' (१.३.३) इत्यनेन टकारस्य इत्‌-संज्ञा; '''तस्य लोपः''' (१.३.९) इत्यनेन द्वयोः लोपः → ल्‌ → '''स्यतासी लृ-लुटोः''' (३.१.३३) इत्यनेन लुटि परे धातुतः तास्‌-प्रत्ययः → '''लस्य''' (३.४.७७), '''तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ''' (३.४.७८) इति द्वाभ्यां सूत्राभ्याम्‌ अष्टादश मूलतिङ्‌प्रत्ययाः विधीयन्ते |</big>
 
<big><br /></big>
 
===== <big> '''स्यतासी लृ-लुटोः''' (३.१.३३)</big> =====
<big>'''स्यतासी लृ-लुटोः''' (३.१.३३) = लृटि लृङि च परे धातुतः स्य; लुटि परे धातुतः तासि भवति | तासेरिकारः उच्चारणार्थः | स्यश्च तासिश्च तयोरितरेतरद्वन्द्वः स्यतासी | लृ च लुट्‌ च तयोरितरेतरद्वन्द्वः लृलुटौ, तयोः लृलुटोः | स्यतासी प्रथमान्तं, लृलुटोः सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''धातोः''' (३.१.९१), '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२) इत्येषाम्‌ अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''धातोः परश्च स्यतासी प्रत्ययौ लृलुटोः''' |</big>
 
Line 183 ⟶ 195:
<big>प्रथमपुरुषे '''लुटः प्रथमस्य डारौरसः''' (२.४.८५) इत्यनेन परस्मैपदे तिप्‌ → डा, तस्‌ → रौ, झि → रस्‌; आत्मनेपदे त → डा, आताम्‌ → रौ, झ → रस्‌ |</big>
 
<big><br /></big>
 
===== <big> '''लुटः प्रथमस्य डारौरसः''' (२.४.८५)</big> =====
<big>'''लुटः प्रथमस्य डारौरसः''' (२.४.८५) = लुट्‌-लकारस्य प्रथमपुरुषस्थाने क्रमेण डा, रौ, रस्‌ इत्यादेशाः भवन्ति | परस्मैपदे तिपः स्थाने डा, तसः स्थाने रौ, झि इत्यस्य स्थाने रस्‌ | आत्मनेपदे त-स्थाने डा, आताम्‌-स्थाने रौ, झ-स्थाने रस्‌ | डश्च रौश्च रश्च तेषामितरेतरद्वन्द्वः, डारौरसः | लुटः षष्ठ्यन्तं, प्रथमस्य षष्ठ्यन्तं, डारौरसः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णं— '''लुटः प्रथमस्य डारौरसः''' |</big>
 
<big><br /></big>
 
====== <big> '''अनेकाल्शित्‌ सर्वस्य''' (१.१.५५)</big> ======
<big>'''अनेकाल्शित्‌ सर्वस्य''' (१.१.५५) इत्यनेन डा-प्रत्ययः अनेकाल्‌ अतः सर्वस्य स्थाने आदेशः भवति | अत्र प्रश्नः उदेति यत्‌ डकारः इत्संज्ञकः इत्यतः 'डा' इति कथम्‌ अनेकाल्‌ उच्येत | परिभाषेन्दुशेखरग्रन्थे परिभाषा अस्ति '''नानुबन्धकृतमनेकाल्त्वम्‌''' (परिभाषा ६) | अनेन यस्य वर्णस्य इत्संज्ञा अस्ति, तेन वर्णेन अनेकाल्त्वं न सिध्यति | अतः एतस्मात्‌ डा इति अनेकाल्‌ न स्यात्‌ | परन्तु ततः अग्रे तस्मिन्नेव ग्रन्थे दत्तमस्ति यत्‌ '''डादिविषये तु सर्वादेशत्वं विनानुबन्धत्वस्यैवाभावेनानुपूर्व्यात्सिद्धम्‌''' | '''डादिविषये तु सर्वादेशत्वं विनानुबन्धत्वस्यैवाभावेन'''—तात्पर्यम्‌ एवं यत्‌ यावत्‌ तिपः स्थाने 'डा' नागच्छेत्‌ तावत्‌ तिपि विद्यमानप्रत्ययत्वं डा-आदेशे न भवति | प्रत्ययत्वं डा-आदेशे नास्ति चेत्‌, '''चुटू''' (१.३.७) इत्यस्य प्रसक्तिर्नास्त्येव | अतः इत्संज्ञा नास्ति, अनुबन्धत्वं च नास्ति | अतः 'परस्मैपदे तिप्‌ → '''लुटः प्रथमस्य डारौरसः''' (२.४.८५)' इति स्थले डा-आदेशस्य प्रत्ययत्वाभावात्‌ अनुबन्धत्वं नास्ति, तस्माच्च '''नानुबन्धकृतमनेकाल्त्वम्‌''' (परिभाषा ६) इति परिभाषायाः प्रसक्तिर्नास्ति | अनेन '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन तिपः इकारस्यैव स्थाने डा इति निवार्यते |</big>
 
Line 293 ⟶ 305:
<big><br /></big>
 
===== <u><big>'''परस्मैपदिसंज्ञकतिङ्प्रत्यय-सिद्धिः'''</big></u> =====
 
<big><br /></big>
 
<big>तास्‌ + ति → '''लुटः प्रथमस्य डारौरसः''' (२.४.८५), ति-स्थाने डा-आदेशः → तास्‌ + डा → '''चुटू''' (१.३.७) इत्यनेन डकारस्य इत्संज्ञा लोपश्च → तास्‌ + आ → '''टेः''' (६.४.१४३) इत्यनेन तास्‌-प्रत्ययस्य डित्-प्रत्यये टि-भागलोपः स्यात्‌ किन्तु धातोः भसंज्ञा न भवति → अत्र टिभागलोपो न भवति चेत्‌, डा-प्रत्ययस्य डित्त्वं निष्प्रयोजनम्‌ इति कृत्वा डित्त्वसामर्थ्यात्‌ '''टेः''' (६.४.१४३) इत्यनेन तास्‌-प्रत्ययस्य टि-भागलोपः → त्‌ + आ → ता</big>
 
<big><br /></big>
 
====== <big> '''टेः''' (६.४.१४३)</big> ======
<big>'''टेः''' (६.४.१४३) = भसंज्ञकस्य अङ्गस्य टि-भागस्य डित्-प्रत्यये परे लोपः भवति ।</big>
 
Line 312 ⟶ 323:
<big>तास्‌ + तस्‌ → '''लुटः प्रथमस्य डारौरसः''' (२.४.८५) → तास्‌ + रौ → '''रि च''' (७.४.५१) इत्यनेन तास्‌-प्रत्ययस्य सकारलोपः → तारौ</big>
 
====== <big> '''रि च''' (७.४.५१)</big> ======
<big><br /></big>
 
<big>'''रि च''' (७.४.५१) = तास्‌-प्रत्ययस्य सकारास्य लोपो भवति रेफादौ प्रत्यये परे | रि सप्तम्यन्तं, च अव्ययदं, द्विपदमिदं सूत्रम्‌ | '''तासस्त्योर्लोपः''' (७.४.५०) इत्यस्मात्‌ '''तासः''', '''लोपः''' इत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''तासः अङ्गस्य रि लोपः''' |</big>
 
Line 324 ⟶ 334:
<big>तास्‌ + सि → '''तासस्त्योर्लोपः''' (७.४.५०) इत्यनेन सकारलोपः → तासि</big>
 
====== <big> '''तासस्त्योर्लोपः''' (७.४.५०)</big> ======
<big><br /></big>
 
<big>'''तासस्त्योर्लोपः''' (७.४.५०) = तास्-प्रत्ययस्य च अस्-धातोः सकारलोपो भवति सकारे परे । तासस्त्योः षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''सः स्यार्द्धधातुके''' (७.४.४९) इत्यस्मात्‌ '''सि''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''तास्-अस्त्योः अङ्गस्य लोपः सि''' |</big>
 
Line 348 ⟶ 357:
<big><br /></big>
 
===== <u><big>'''आत्मनेपदिसंज्ञकतिङ्प्रत्यय-सिद्धिः'''</big></u> =====
 
<big><br /></big>
 
Line 366 ⟶ 374:
<big>तास्‌ + थास्‌ → '''थासः से''' (३.४.८०) इत्यनेन टित्‌-लकारस्य थास्‌-स्थाने से-आदेशः → तास् + से → '''तासस्त्योर्लोपः''' (७.४.५०) इत्यनेन तास्-प्रत्ययस्य सकारलोपः सकारे परे → तासे</big>
 
====== <big>'''थासः से''' (३.४.८०)</big> ======
 
 
<big>'''थासः से''' (३.४.८०) = टित्‌-लकारस्य थास्‌-स्थाने से-आदेशो भवति | थासः षष्ठ्यन्तं, से लुप्तप्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''टित आत्मनेपदानां टेरे''' (३.४.७९) इत्यस्मात्‌ '''टितः''' इत्यस्य अनुवृत्तिः | '''लस्य''' (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''टितः लस्य थासः से''' |</big>
 
Line 374 ⟶ 381:
<big>तास्‌ + आथाम्‌ → '''टित आत्मनेपदानां टेरे''' (३.४.७९) इत्यनेन टित्‌-लकाराणां स्थाने विहितानाम्‌ आत्मनेपदसंज्ञकानां प्रत्ययानां 'टि'-भागस्य स्थाने एकार-आदेशः → तासाथे</big>
 
<big><br /></big>
 
====== <big> '''टित आत्मनेपदानां टेरे''' (३.४.७९)</big> ======
<big>'''टित आत्मनेपदानां टेरे''' (३.४.७९) = टित्‌-लकाराणां स्थाने विहितानाम्‌ आत्मनेपदसंज्ञकानां प्रत्ययानां 'टि'-भागस्य स्थाने एकार-आदेशो भवति | टितः षष्ठ्यन्तम्‌, आत्मनेपदानां षष्ठ्यन्तं, टेः षष्ठ्यन्तम्‌, ए लुप्तप्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''लस्य''' (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''टितः लस्य आत्मनेपदानां टेः ए''' |</big>
 
Line 382 ⟶ 389:
<big>तास्‌ + ध्वम्‌ → '''टित आत्मनेपदानां टेरे''' (३.४.७९) इत्यनेन टित्‌-लकाराणां स्थाने विहितानाम्‌ आत्मनेपदसंज्ञकानां प्रत्ययानां 'टि'-भागस्य स्थाने एकार-आदेशः → तास्‌ + ध्वे → '''धि च''' (८.२.२५) इत्यनेन सकारलोपः → ताध्वे</big>
 
====== <big><br'''धि />च''' (८.२.२५)</big> ======
 
<big>'''धि च''' (८.२.२५) = सकारस्य लोपो भवति धकारादि-प्रत्यये परे | धि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''रात्सस्य''' (८.२.२४) इत्यस्मात्‌ '''सस्य''' इत्यस्य अनुवृत्तिः | '''संयोगान्तस्य''' '''लोपः''' (८.२.२३) इत्यस्मात्‌ '''लोपः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''धि च सस्य लोपः''' |</big>
 
Line 390 ⟶ 396:
<big>तास्‌ + इ → '''टित आत्मनेपदानां टेरे''' (३.४.७९) इत्यनेन 'टि'-भागस्य एत्वम्‌ → तास्‌ + ए → '''ह एति''' (७.४.५२) इत्यनेन सकारस्थाने हकारादेशः → ताहे</big>
 
====== <big> '''ह एति''' (७.४.५२)</big> ======
<big><br /></big>
 
<big>'''ह एति''' (७.४.५२) = तासस्त्योः सकारस्य हकारादशो भवति एति परे | हः प्रथमान्तम्‌, एति सप्तमान्तं, द्विपदमिदं सूत्रम्‌ | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः |</big>
 
Line 402 ⟶ 407:
<big>तास्‌ + महि → '''टित आत्मनेपदानां टेरे''' (३.४.७९) इत्यनेन 'टि'-भागस्य एत्वम्‌ → तास्महे</big>
 
 
<big><br /></big>
===== <big> '''स्यतासी लृ-लुटोः''' (३.१.३३) इति सूत्रे, 'तासि' इति प्रत्यये इकारः</big> =====
 
 
 
<big>प्रश्नः भवति यत्‌ '''स्यतासी लृ-लुटोः''' (३.१.३३) इति सूत्रे, 'तासि' इति प्रत्यये इकारः उच्चारणार्थः नास्ति चेत्‌, '''हलन्त्यम्‌''' (१.३.३) इत्यनेन तास्‌ इत्यस्य सकार लोपो भविष्यति | अत्र काशिकाकारः प्रतिपादयति यत्‌—</big>
Line 430 ⟶ 438:
<big><br /></big>
 
===== <big> '''परस्मैपदे सिद्धतिङ्प्रत्ययाः'''</big> =====
<big><br />
परस्मैपदे सिद्धतिङ्प्रत्ययाः</big>
{| class="wikitable"
|
Line 453 ⟶ 460:
|<big>तास्मः</big>
|}
<big> </big>
 
===== <big>'''आत्मनेपदे सिद्धतिङ्प्रत्ययाः'''</big> =====
<big><br /></big>
 
<big>आत्मनेपदे सिद्धतिङ्प्रत्ययाः</big>
{| class="wikitable"
|
Line 484 ⟶ 490:
<big><br /></big>
 
===== <big>'''परस्मैपदे सिद्धतिङ्प्रत्ययाः सेट्-धातूनाम्'''</big> =====
{| class="wikitable"
|
Line 509 ⟶ 515:
<big><br /></big>
 
===== <big>'''आत्मनेपदे सिद्धतिङ्प्रत्ययाः सेट्-धातूनाम्'''</big> =====
{| class="wikitable"
|
Line 532 ⟶ 538:
|}
 
===== <big> '''उदाहरणार्थं दा-धातुः'''</big> =====
<big><br />
उदाहरणार्थं दा-धातुः</big>
 
<big><br /></big>
 
====== <big>'''परस्मैपदे'''</big> ======
{| class="wikitable"
|
Line 562 ⟶ 566:
<big><br /></big>
 
====== <big>'''आत्मनेपदे'''</big> ======
{| class="wikitable"
|
Line 591 ⟶ 595:
<big><br /></big>
 
==== <big>'''२) <u>धात्वादेशः</u>'''</big> ====
 
<big><br /></big>
 
<big>'''अस्तेर्भूः''' (२.४.५२) | भविता |</big>
 
===== <big>'''अस्तेर्भूः''' (२.४.५२)</big> =====
 
 
<big>'''अस्तेर्भूः''' (२.४.५२) = आर्धधातुकविवक्षायाम्‌ अदादौ स्थितस्य अस-धातोः स्थाने भू-आदेशो भवति | '''अनेकाल्शित्‌ सर्वस्य''' (१.१.५५) इत्यनेन आदेशः सर्वस्य स्थाने न तु अन्त्यस्य | अस्तेः षष्ठ्यन्तं, भूः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''आर्धधातुके''' (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अस्तेः भूः आर्धधातुके''' |</big>
 
===== <big> '''ब्रुवो वचिः''' (२.४.५३)</big> =====
<big><br /></big>
 
<big>'''ब्रुवो वचिः''' (२.४.५३) | वक्ता |</big>
 
Line 610 ⟶ 611:
<big><br /></big>
 
===== <big>'''चक्षिङ्-धातुः'''</big> =====
 
<big>'''चक्षिङः ख्याञ्‌''' (२.४.५४) | ख्याता | क्शाता |</big>
 
Line 620:
'''चक्षिङः ख्याञ्‌''' (२.४.५४) = चक्षिङः ख्याञादेशो भवति आर्धधातुके | चक्षिङः षष्ठ्यन्तं, ख्याञ्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''आर्धधातुके''' (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''चक्षिङः ख्याञ्‌''' '''आर्धधातुके''' |</big>
 
===== <big> '''अजेर्व्यघञपोः''' (२.४.५६)</big> =====
<big><br /></big>
 
<big>'''अजेर्व्यघञपोः''' (२.४.५६) | अज्‌ → वेता |</big>
 
Line 628 ⟶ 627:
<big>'''अजेर्व्यघञपोः''' (२.४.५६) = अजेर्धातोः वी इत्ययमादेशः स्यादार्धधातुकविषये घञ्‌ च अप्‌ च वर्जयित्वा | अजेः षष्ठ्यन्तं, वी प्रथमान्तम्‌, अघञपोः सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''आर्धधातुके''' (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अजेः''' '''वी आर्धधातुके अघञपोः''' |</big>
 
===== <big><br />'''एजन्ताः'''</big> =====
 
<big>'''आदेच उपदेशेऽशिति''' (६.१.४५) | ध्यै → ध्याता</big>
 
Line 640 ⟶ 638:
<big>यथा— ग्लै → ग्ला, म्लै → म्ला, ध्यै → ध्या, शो → शा, सो → सा, वे - वा, छो → छा |</big>
 
===== <big><br />'''भ्रस्ज्'''</big> =====
 
<big>'''भ्रस्जो रोपधयोः रमन्यतरस्याम्‌''' (६.४.४७) | भ्रस्ज्‌ → भर्ष्टा, भ्रष्टा |</big>
 
====== <big> '''भ्रस्जो रोपधयोः रमन्यतरस्याम्‌''' (६.४.४७)</big> ======
<big><br /></big>
 
<big>'''भ्रस्जो रोपधयोः रमन्यतरस्याम्‌''' (६.४.४७) = भ्रस्ज्-धातोः रेफस्य उपधावर्णस्य च स्थाने विकल्पेन रम्-आगमो भवति आर्धधातुक-प्रत्यये परे | कौमुदीकारः प्रतिपादयति यदत्र 'स्थाने' इत्यपि अस्ति, ‘आगमः' इत्यपि अस्ति; एकस्मिन्नेव सूत्रे उभे कार्ये | नाम 'रेफस्य उपधावर्णस्य च स्थाने’ भवति—स्थानषष्ठीनिर्देशाद्रोपधयोर्निवृत्तिः; अपि च रम्‌ इति आगमः अस्ति मित्त्वादन्त्यादचः परः | रम्‌ इत्यस्मिन्‌ अकारः उच्चारणार्थः | रश्च उपधा च तयोरितरेतरद्वन्द्वो रोपधे, तयोः रोपधयोः | भ्रस्जः षष्ठ्यन्तं, रोपधयोः षष्ठ्यन्तं, रमश्च प्रथमान्तम्‌, अन्यतरस्यां सप्त्यम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''आर्धधातुके''' (६.४.४६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूर्त्रं— '''भ्रस्जो रोपधयोः रम्‌ अन्यतरस्याम्‌ आर्धधातुके''' |</big>
 
Line 658 ⟶ 654:
<big>भ्रस्ज्‌ + ता → '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यनेन '''संयोगाद्योः स्कोः लोपः झलि''' → भ्रज्‌ + ता → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इत्यनेन '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' '''झलि''' → भ्रष्‌ + ता → '''ष्टुना ष्टुः''' (८.४.४१) → भ्रष्टा</big>
 
===== <big> '''मीञ्‌, दीङ्‌'''</big> =====
<big><br /></big>
 
====== '''<big>मीनाति-मिनोति-दीङां ल्यपि च</big>''' <big>(६.१.५०)</big> ======
<big>'''मीनाति-मिनोति-दीङां ल्यपि च''' (६.१.५०) | मीञ्‌ → मा → प्रमाता | मिञ्‌ → मा → माता | दीङ्‌ → दा → उपदाता |</big>
 
Line 666 ⟶ 663:
<big>'''मीनाति-मिनोति-दीङां ल्यपि च''' (६.१.५०) = क्र्यादौ मीञ् हिंसायां, स्वादौ डुमिञ् प्रक्षेपणे, दिवादौ दीङ् क्षये इत्येतेषां धातूनाम्‌ अन्त्यस्य अलः स्थाने आकारादेशो भवति ल्यपि विषये, एच्‌-निमित्त-शिद्भिन्न-प्रत्ययस्य च विषये | नाम मी, मि, दी इत्येषां यदा गुणो वा वृद्धिर्वा जायमानः यस्मात्‌ एकारो वा ऐकारो वा जायमानः, ततः पूर्वमेव तत्स्थाने आकारादेशो भवति | '''अलोन्त्यस्य''' (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | केषाञ्चित्‌ मतेन '''अशिति''' इति अनुवृत्तिः न भवेत्‌ यतोहि कोऽपि शित्‌ प्रत्ययः नास्ति यस्य द्वारा एतेषां धातूनाम्‌ अन्तिम-अलः वर्णस्य स्थाने एच्‌-आदेशः स्यात्‌ | केषाञ्चित्‌ च मतेन '''उपदेशे''' इत्यस्य अनुवृत्तिः न भवेत्‌ | मीनातिश्च मिनोतिश्च दीङ्‌ च तेषामितरेतरद्वन्द्वो मीनातिमिनोतिदीङः, तेषां मीनातिमिनोतिदीङाम्‌ | मीनातिमिनोतिदीङां षष्ठ्यन्तं, ल्यपि सप्तम्यन्तं, चाव्ययपदं, त्रिपदमिदं सूत्रम्‌ | '''आदेच उपदेशेऽशिति''' (६.१.४५) इत्यस्य सम्पूर्णतया अनुवृत्तिः | अनुवृत्ति-सहितसूर्त्रं— '''मीनातिमिनोतिदीङाम्‌ आत्‌ ल्यपि च एच''' ('''एज्निमित्ते प्रत्यये''') '''उपदेशे अशिति''' |</big>
 
<big><br /></big>
 
===== <big> '''लीङ् श्लेषणे (दिवादौ), ली श्लेषणे (क्र्यादौ)'''</big> =====
 
====== <big>'''विभाषा लीयतेः''' (६.१.५१)</big> ======
<big>'''विभाषा लीयतेः''' (६.१.५१) = लीङ् श्लेषणे (दिवादौ), ली श्लेषणे (क्र्यादौ), इत्यनयोः विकल्पेन आत्वादेशो भवति एचः विषये | नाम ली इत्यस्य यदा गुणो वा वृद्धिर्वा जायमानः यस्मात्‌ एकारो वा ऐकारो वा जायमानः, ततः पूर्वमेव तत्स्थाने आकारादेशो भवति । ली → ला → विलाता | आत्वाभावे विलेता |</big>
 
<big><br /></big>
 
===== <big> '''गुहू (संवरणे)'''</big> =====
 
====== <big>'''ऊदुपधाया गोहः''' (६.४.८९)</big> ======
<big>'''ऊदुपधाया गोहः''' (६.४.८९) = गुहू (संवरणे) इति गुह्-धातोः उपधा-गुणादेशं प्रबाध्य ऊत्‌-आदेशो भवति अजादि-प्रत्यये परे | गुह उपधाया ऊत्स्यात्‌ गुणहेतौ अजादौ प्रत्यये | ऊत्‌ प्रथमान्तम्‌, उपधायाः षष्ठ्यन्तं, गोहः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यस्मात्‌ '''अचि''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूर्त्रम्‌— '''गोहः अङ्गस्य उपधायाः ऊत्‌ अचि''' |</big>
 
Line 698 ⟶ 699:
<big>'''क्यस्य विभाषा''' (६.४.५०) = हलः परयोः क्यच्‌-क्यङोः प्रत्यययोः लोपो वा स्यादार्धधातुके | समिध्य → समिधिता, समिध्यिता |</big>
 
<big><br /></big>
 
===== <big>'''कृपेश्च अवकल्कने''' (विचारं करोति, चिन्तनं करोति) |</big> =====
<big>'''कृपेश्च अवकल्कने''' (विचारं करोति, चिन्तनं करोति) |</big>
 
<big><br /></big>
 
====== <big> '''कृपो रो लः''' (८.२.१८)</big> ======
<big>'''कृपो रो लः''' (८.२.१८) | कृप्‌ → '''पुगन्तलघूपधस्य च''' (७.३.८६) → कर्प्‌ → कल्प्‌ → कल्पिता आत्मनेपदे / परस्मैपदे '''तासि च क्लृपः''' (७.२.६०) इत्यनेन इडागमनिषेधः अतः कल्प्ता |</big>
 
Line 720 ⟶ 721:
<big><br /></big>
 
==== <big>'''३) <u>इडागमः</u>'''</big> ====
 
<big><br /></big>
 
Line 730:
<big>अग्रे प्रत्येकं प्रत्ययविशेषे केचन विशिष्टनियमाः सन्ति ये केवलं तत्तत्प्रत्यये सम्बद्धाः | तासः प्रसङ्गे तादृशसूत्रद्वयं वर्तते—</big>
 
===== <big> '''तासि च क्लृपः''' (७.२.६०)</big> =====
<big><br /></big>
 
<big>'''तासि च क्लृपः''' (७.२.६०) = कृप्‌-धातोः परस्य परस्मैपदसंज्ञक-तास्‌ च परस्मैपदसंज्ञक-सकारादि-आर्धधातुकप्रत्ययः च अनयोः इडागमो न भवति | नाम, केवलम्‌ आत्मनेपदसंज्ञक-तासः च आत्मनेपदसंज्ञक-सकारादि-आर्धधातुकप्रत्ययस्य इडागमो भवति | कृपू-धातुः उपदेशे आत्मनेपदी, किन्तु '''लुटि च क्लृपः''' (१.३.९३) इत्यनेन स्य, सन्‌, तास्‌ इत्येषु त्रिषु प्रत्ययेषु परेषु अयं कृप्‌-धातुः विकल्पेन परस्मैपदी अपि भवति | सिद्धान्तकौमुद्यां '''लुटि स्यसनोश्च क्लृपेः परस्मैपदं वा स्यात्''' | अतः लुटि परस्मैपदे इडागमाभावे 'कल्प्ता' | आत्मनेपदे इडागमे सति 'कल्पिता' | तासि सप्तम्यन्तं, चाव्ययं, क्लृपः पञ्चम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''आर्धधातुकस्येड्वलादेः''' (७.२.३५) इत्यस्य सम्पूर्णसूत्रस्य अनुवृत्तिः | '''गमेरिट्‌ परस्मैपदेषु''' (७.२.५८) इत्यस्मात्‌ '''परस्मैपदेषु''' इत्यस्य अनुवृत्तिः | '''न वृद्भ्यश्चतुर्भ्यः''' (७.२.५९) इत्यस्मात्‌ '''न''' इत्यस्य अनुवृत्तिः | ‘च' इत्यनेन '''सेऽसिचि कृतचृतच्छृदतृदनृतः''' (७.२.५७) इत्यस्मात्‌ '''से''' इत्यस्य सप्तम्यन्तस्य अनुकर्षणम्‌ | अनुवृत्ति-सहितसूर्त्रं— '''क्लृपः परस्मैपदेषु आर्धधातुकस्येड्वलादेः न तासि से च''' |</big>
 
Line 738 ⟶ 737:
<big>अत्र प्रश्नः उदेति अस्मिन्‌ '''तासि च क्लृपः''' (७.२.६०) इति सूत्रे '''तासि''' इति पदस्य का आवश्यकता ? अपि च अनुवृत्तिसहितसूत्रे '''से''' इत्यस्य का आवश्यकता ? '''लुटि च क्लृपः''' (१.३.९३) इत्यनेन स्य, सन्‌, तास्‌ इत्येषु त्रिषु प्रत्ययेषु परेषु अयं कृप्‌-धातुः विकल्पेन परस्मैपदी अपि भवति, इत्युक्तम्‌; अन्यत्र कृप्‌-धातुः आत्मनेपदी | अतः पुनः 'तासि से' इति वदनस्य का आवश्याता ? उत्तरमेवं यत्‌ '''तासि च क्लृपः''' (७.२.६०) इति सूत्रं सप्तमाध्याये; तस्य च अर्थपूर्तिः न भवितुम्‌ अर्हति '''लुटि च क्लृपः''' (१.३.९३) इति प्रथमाध्यस्थसूत्रेण | अष्टाध्याय्याम्‌ अर्थपूर्तिः भवति अनुवृत्त्या च अधिकारसूत्रेण च | अत्र तादृशः अवसरः नास्ति अतः साक्षात्‌ वदनस्यावश्यकता |</big>
 
===== <big> '''तीषसहलुभरुषरिषः''' (७.२.४८)</big> =====
<big><br /></big>
 
<big>'''तीषसहलुभरुषरिषः''' (७.२.४८) = दिवादिगणे इष्‌-धातुः, सह्‌, लुभ्‌, रुष्‌, रिष्‌ इत्येभ्यः पञ्चभ्यः धातुभ्यः तकारादि-आर्धधातुकप्रत्ययाः विकल्पेन इडागमानुकूलाः | ति सप्तम्यन्तम्‌, इषसहलुभरुषरिषः पञ्चम्यन्तं, द्विपदमिदं सूत्रम्‌ |</big>
 
Line 760 ⟶ 758:
<big><br /></big>
 
==== <big>'''४) <u>अतिदेशः</u>'''</big> ====
 
<big><br /></big>
 
Line 790 ⟶ 787:
<big>इतः अग्रे सर्वत्र एतेषां प्रसङ्गे चिन्तनीयं भवति | लुटि एषां त्रयाणामपि कार्यं भवति | ततः अग्रे अस्मिन्‌ लकारे विशिष्टातिदेशसूत्रणि नापेक्षितानि | (अत्र सामान्यसूत्राणि इत्युक्तं प्रत्ययम्‌ अवलम्ब्य | यत्र यत्र आर्धधातुकप्रक्रिया प्रवर्तते, तत्र सर्वत्र एषां त्रयाणां प्रसक्तिर्भवति | अतः अत्र 'सामान्यसूत्रम्‌’ इत्युक्तौ प्रतययम्‌ अवलम्ब्य न तु धातुमवलम्ब्य |)</big>
 
===== <big> '''गाङ्कुटादिभ्योऽञ्णिन्ङित्''' (१.२.१)</big> =====
<big><br /></big>
 
<big>'''गाङ्कुटादिभ्योऽञ्णिन्ङित्''' (१.२.१) = इङ्‌-धातोः स्थाने यः गाङ्‌-धातुः तस्मात्‌ च कुटादिगणीयेभ्यः धातुभ्यः ‌ञित्‌-णित्‌-भिन्न-प्रत्ययः ङिद्वत्‌ भवति | कुटादिगणे ३५ धातवः सन्ति; सर्वे धातवः तुदादिगणे सन्ति | कुट आदिर्येषां ते कुटादयः, बहुव्रीहिः | गाङ्‌ च कुटादयश्च ते गाङ्कुटादयः, तेभ्यः कुटादिभ्यः | ञ्‌ च ण्‌ च तयोरितरेतरद्वन्द्वः ञ्णौ, ञ्णौ इतौ यस्य स ञ्णित्‌ बहुव्रीहिः, न ञ्णित्‌ अञ्णित्‌, द्वन्द्वगर्भबहुव्रीहिः | सूत्रं स्वयं सम्पूर्णम्‌— '''गाङ्कुटादिभ्यः अञ्णित्‌ ङित्''' |</big>
 
Line 810 ⟶ 806:
<big>प्रेरणार्थे णिच्‌, कर्मणि भावे यक्‌, परस्मैपदे आशीर्लिङ्‌, यङन्ताः, यङ्लुगन्ताः च इत्येतेषु अनिडादिषु '''गाङ्कुटादिभ्योऽञ्णिन्ङित्''' (१.२.१) इत्यस्य कार्यं किमर्थं न जातम्‌ ? णिच्‌ णित्‌ इत्यतः सूत्रस्य प्रसक्तिर्नास्ति; अपरेषु स्थलेषु कित्त्वात्‌ ङित्त्वात्‌ च गुणनिषेधत्वात् '''गाङ्कुटादिभ्योऽञ्णिन्ङित्''' (१.२.१) इत्यस्य किमपि फलं नास्ति— यक्‌ कित्‌, परस्मैपदे आशीर्लिङि '''किदाशिषि''' (३.४.१०४) इत्यनेन आशिषि लिङ: यासुट् कित्, यङ्‌ च ङित्‌ |</big>
 
====== <big> '''कुटादयः धातवः'''</big> ======
<big><br /></big>
 
<big>कुटादयः धातवः तेषां लुट्‌-लकाररूपाणि च अत्र प्रदर्श्यन्ते—</big>
 
Line 934 ⟶ 929:
<big>'''गाङ्‌ लिटि''' (२.४.४९) इत्यनेन लिटि, लुङि, लृङि च अयम्‌ आदेशो भवति; लिटि नित्यं, लुङि, लृङि च विकल्पेन |</big>
 
<big><br /></big>
 
===== <big> '''विज इट्‌ (१.२.२)'''</big> =====
<big>'''विज इट्‌''' (१.२.२) = तुदादिगणीय-विज्‌-धातुतः ('ओविजी भयचलनयोः' इत्यस्मात्‌) सर्वे विधीयमानाः इडादि-प्रत्ययाः ङिद्वत्‌ भवन्ति | उद्विजिता, उद्विजितुम्, उद्विजितव्यम् | इटिति किम् ? उद्वेजनम्, उद्वेजनीयम् | विजः पञ्चम्यन्तम्‌, इट्‌-प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''गाङ्कुटादिभ्योऽञ्णिन्ङित्''' (१.२.१) इत्यस्मात्‌ '''ङित्‌''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्‌— '''विजः इट्‌ ङित्'''</big> <big>'''‌'''|</big>
 
Line 944 ⟶ 939:
<big>उद्‌ + विज्‌ + इता → '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणादेशः प्रसक्तः → प्रत्ययः से‌ट्‌ अतः ङिद्वत्‌; तस्मात्‌ '''क्क्ङिति च''' (१.१.५) इत्यनेन गुणनिषेधः → उद्विजिता</big>
 
===== <big> '''विभाषोर्णोः (१.२.३)'''</big> =====
<big><br /></big>
 
<big>'''विभाषोर्णोः''' (१.२.३) = ऊर्णु-धातुतः विधीयमानाः इडादि-प्रत्ययाः विकल्पेन ङिद्वत्‌ भवन्ति | विभाषा प्रथमान्तम्‌, ऊर्णोः पञ्चम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''विज इट्‌''' (१.२.२) इत्यस्मात्‌ '''इट्‌''' इत्यस्य अनुवृत्तिः | '''गाङ्कुटादिभ्योऽञ्णिन्ङित्''' (१.२.१) इत्यस्मात्‌ '''ङित्''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्‌— '''ऊर्णोः इट्‌ ङित् विभाषा''' |</big>
 
Line 988 ⟶ 982:
 
 
=== <u><big>'''सामान्यम्‌ अङ्गकार्यम्'''</big></u> ===
 
<big><br /></big>
 
Line 996 ⟶ 989:
<big><br /></big>
 
==== <u><big>इगन्तधावः'''इगन्तधातवः'''</big></u> ====
<big>नी + लुट्‌ → नी + तास्‌ + तिप्‌ → नी + ता → '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) → नेता</big>
 
<big>नी + लुट्‌ → नी + तास्‌ +तिप्‌ → नी + ता → '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) → नेता</big>
 
<big>अग्रे गत्वा सर्वत्र सिद्धतिङ्‌-प्रत्ययः प्रदर्श्यते</big>
Line 1,004 ⟶ 996:
<big>हु + ता → '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) → होता</big>
 
<big>कृ + ता → '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) → कर्ता</big>
 
<big><br /></big>
Line 1,026 ⟶ 1,018:
<big><br /></big>
 
==== <u><big>'''लघूपधधातवः'''</big></u> ====
 
<big>लिख्‌ → लिख्‌ + इता → '''पुगन्तलघूपधस्य च''' (७.३.८६) → लेख्‌ + इता → लेखिता</big>
 
Line 1,034 ⟶ 1,025:
<big>वृष्‌ →</big>
 
<big>क्लृप्‌ → अत्र रूपद्वयं यतोहि अयं धातुः स्वभावतः सेट्‌, किन्तु '''तासि च क्लृपः''' (७.२.६०) इति सूत्रेण कृप्‌-धातोः परस्य परस्मैपदसंज्ञक-तासः इडागमो न भवति | (कृपू-धातुः उपदेशे आत्मनेपदी, किन्तु '''लुटि च क्लृपः''' (१.३.९३) इत्यनेन तासि परे अयं कृप्‌-धातुः विकल्पेन परस्मैपदी अपि भवति |) तर्हि 'क्लृप्‌ + इता’ अपि भवति, 'क्लृप्‌ + ता’ अपि भवति; उभयत्र गुणकार्यम्‌ | कल्पिता/कल्प्ता |</big>
 
<big><br /></big>
Line 1,042 ⟶ 1,033:
<big><br /></big>
 
===== <u><big>'''मृज्‌-धातोः वृद्धिः'''</big></u> =====
 
<big><br /></big>
 
Line 1,084 ⟶ 1,074:
<big><br /></big>
 
<big>नू + इता → '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन गुणप्रसक्तिः → '''गाङ्कुटादिभ्योऽञ्णिन्ङित्''' (१.२.१) इत्यनेन कुटादिगणीयेभ्यः धातुभ्यः ‌ञित्‌-णित्‌-भिन्न-प्रत्ययः ङिद्वत्‌ → तास्‌-प्रत्ययः ञित्‌-णित्‌-भिन्न अतः ङिद्वत्‌ → '''क्क्ङिति च''' (१.१.५) इत्यनेन गुणनिषेधः → नू + इता → '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यनेन इकारान्त-उकारान्तधातुरूपि-अङ्गस्य इकारस्य उकारस्य च स्थाने क्रमेण इयङ्‌ उवङ्‌ आदेशो भवति अजादि-प्रत्यये परे → नुव्‌ + इता → नुविता</big>
 
<big><br /></big>
Line 1,090 ⟶ 1,080:
<big>धू + इता →</big>
 
<big>गु + इताता →</big>
 
<big>कु + इताता →</big>
 
<big><br /></big>
Line 1,120 ⟶ 1,110:
<big>उद्विज्‌ + इता → '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणप्रसक्तिः → '''विज इट्‌''' (१.२.२) इत्यनेन तुदादिगणीय-विज्‌-धातुतः सर्वे विधीयमानाः से‌ट्‌-प्रत्ययाः ङिद्वत्‌ → तास्‌-प्रत्ययः अत्र इडादिः → '''क्क्ङिति च''' (१.१.५) इत्यनेन गुणनिषेधः → उद्विजिता</big>
 
=== <big>'''इदं वर्गीकरणम्‌ अनुसृत्य''' '''लुट्‌-लकारस्य रूपसिद्धिः चिन्तनीया'''</big> ===
<big><br /></big>
 
<big>सामान्यम्‌ अङ्गकार्यं मनसि निधाय सर्वेभ्यः धातुभ्यः लुट्‌-लकारस्य रूपसिद्धिः इदं वर्गीकरणम्‌ अनुसृत्य चिन्तनीयम्‌—‌‌</big>
 
Line 1,148 ⟶ 1,137:
<big><br /></big>
 
==== <big>'''१) <u>भ्वादिगणात्‌ आरभ्य क्र्यादिगण-पर्यन्तं सर्वेषाम्‌ अजन्तधातूनां लुट्‌-लकारस्य रूपसिद्धिः</u>'''</big> ====
<big> </big>
 
<big><br /></big>
 
<u><big>आकारान्ताः च एजन्ताः च धातवः</big></u>
 
===== <u><big>'''आकारान्ताः च एजन्ताः च धातवः'''</big></u> =====
<u><big>सामान्याः आकारान्तधातवः</big></u>
 
====== <u><big>'''सामान्याः आकारान्तधातवः'''</big></u> ======
<big><br /></big>
 
Line 1,219 ⟶ 1,206:
<big><br /></big>
 
====== <u><big>'''दरिद्रा-धातुः'''</big></u> ======
 
<big><br /></big>
 
Line 1,235 ⟶ 1,221:
<big><br /></big>
 
====== <u><big>'''एजन्तधातवः'''</big></u> ======
 
<big><br /></big>
 
Line 1,253 ⟶ 1,238:
<big><br /></big>
 
===== <u><big>'''इकारान्तधातवः'''</big></u> =====
 
<big><br /></big>
 
====== <u><big>'''सामान्याः इकारान्तधातवः'''</big></u> ======
 
<big><br /></big>
 
Line 1,273 ⟶ 1,256:
<big><br /></big>
 
====== <big>'''<u>श्रि, श्वि</u> इति धातू</u>'''</big> ======
 
<big><br /></big>
 
Line 1,287 ⟶ 1,269:
<big><br /></big>
 
====== <u><big>'''डुमिञ्‌ प्रेक्षणे'''</big></u> ======
 
<big><br /></big>
 
Line 1,295 ⟶ 1,276:
 
 
<big>डुमिञ्‌ + ता → मि + ता → ''''''सार्वधातुकार्धधातुकयोः'''''' (७.३.८४) इत्यनेन गुणप्रसक्तिः '''→ मीनाति-मिनोति-दीङां ल्यपि च''' (६.१.५०) इत्यनेन स्वादौ डुमिञ् प्रक्षेपणे इत्यस्य धातोः अन्त्यस्य अलः स्थाने आकारादेशो भवति एच्‌-निमित्त-शिद्भिन्न-प्रत्ययस्य च विषये → मा + ता → माता</big>
 
<big><br /></big>
Line 1,301 ⟶ 1,282:
<big><br /></big>
 
===== <u><big>'''ईकारान्तधातवः'''</big></u> =====
 
<big><br /></big>
 
====== <u><big>'''सामान्याः ईकारान्तधातवः'''</big></u> ======
 
<big><br /></big>
 
Line 1,321 ⟶ 1,300:
<big><br /></big>
 
====== <u><big>'''डीङ्‌, शीङ्‌ इति धातू'''</big></u> ======
 
<big><br /></big>
 
Line 1,335 ⟶ 1,313:
<big><br /></big>
 
====== <u><big>'''दीधी, वेवी'''</big></u> ======
 
<big><br /></big>
 
Line 1,355 ⟶ 1,332:
<big><br /></big>
 
====== <u><big>'''मीञ्‌ हिंसायां, दीङ्‌ क्षये इति द्वौ धातू'''</big></u> ======
 
<big><br /></big>
 
Line 1,363 ⟶ 1,339:
<big><br /></big>
 
<big>(प्र +) मीञ्‌ + ता → मी + ता → '''मीनाति-मिनोति-दीङां ल्यपि च''' (६.१.५०) इत्यनेन स्वादौ डुमिञ् प्रक्षेपणे इत्यस्य धातोः अन्त्यस्य अलः स्थाने आकारादेशो भवति एच्‌-निमित्त-शिद्भिन्न-प्रत्ययस्य च विषये → प्र + मा + ता → प्रमाता</big>
 
<big><br /></big>
 
<big>(उप +) दीङ्‌ + ता → दी + ता → '''मीनाति-मिनोति-दीङां ल्यपि च''' (६.१.५०) इत्यनेन स्वादौ डुमिञ् प्रक्षेपणे इत्यस्य धातोः अन्त्यस्य अलः स्थाने आकारादेशो भवति एच्‌-निमित्त-शिद्भिन्न-प्रत्ययस्य च विषये → उप + दा + ता → उपदाता</big>
 
<big><br /></big>
 
====== <u><big>'''लीङ्‌ श्लेषणे ली श्लेषणे इति द्वौ धातू'''</big></u> ======
 
<big><br /></big>
 
Line 1,381 ⟶ 1,356:
<big>ली → ले → ला → विलाता | आत्वाभावे विलेता |</big>
 
<big><br /></big>
 
<u><big>उकारान्तधातवः</big></u>
 
===== <u><big>'''उकारान्तधातवः'''</big></u> =====
<big><br /></big>
 
====== <u><big>'''सामान्याः उकारान्तधातवः'''</big></u> ======
 
<big><br /></big>
 
Line 1,401 ⟶ 1,374:
<big><br /></big>
 
====== <big>'''षट्‌ सेटः उकारान्तधातवः'''</big> ======
 
<big><br /></big>
 
Line 1,417 ⟶ 1,389:
<big><br /></big>
 
====== <u><big>'''उकारान्ताः कुटादिधातवः'''</big></u> ======
 
<big><br /></big>
 
Line 1,451 ⟶ 1,422:
<big><br /></big>
 
====== <u><big>'''ऊर्णु-धातुः'''</big></u> ======
 
<big><br /></big>
 
Line 1,473 ⟶ 1,443:
<big><br /></big>
 
===== <u><big>'''ऊकारान्तधातवः'''</big></u> =====
 
<big><br /></big>
 
====== <u><big>'''सामान्याः ऊकारान्तधातवः'''</big></u> ======
 
<big><br /></big>
 
Line 1,515 ⟶ 1,483:
<big><br /></big>
 
====== <u><big>'''कुटादिधातवः'''</big></u> ======
 
<big><br /></big>
 
Line 1,543 ⟶ 1,510:
<big><br /></big>
 
====== <u><big>'''ब्रू-धातोः वच्‌ इति धात्वादेशः'''</big></u> ======
 
<big><br /></big>
 
Line 1,555 ⟶ 1,521:
<big><br /></big>
 
===== <u><big>'''ऋकारान्तधातवः'''</big></u> =====
 
<big><br /></big>
 
====== <u><big>'''सामान्याः ऋकारान्तधातवः'''</big></u> ======
 
<big><br /></big>
 
Line 1,575 ⟶ 1,539:
<big><br /></big>
 
====== <u><big>'''वृङ्‌,वृञ्‌ इति द्वौ धातू सेटौ'''</big></u> ======
 
<big><br /></big>
 
====== <big> '''वॄतो वा (७.२.३८)'''</big> ======
<big>'''वॄतो वा''' (७.२.३८) = वृ-धातोः ॠकारान्तेभ्यश्च धातुभ्यः इटो वा दीर्घो भवति | वृ इत्यनेन वृङ्वृञोः सामान्येन ग्रहणम् |</big>
 
Line 1,591 ⟶ 1,554:
<big><br /></big>
 
====== <u><big>'''स्वृ-धातुः वेट्‌'''</big></u> ======
 
<big><br /></big>
 
Line 1,607 ⟶ 1,569:
<big><br /></big>
 
===== <u><big>'''ॠकारान्तधातवः'''</big></u> =====
 
<big><br /></big>
 
Line 1,625 ⟶ 1,586:
<big><br /></big>
 
<big>इति सर्वेषाम्‌ अजन्तधातूनां लुट-लकारस्य रूपसिद्धिः समाप्तःसमाप्ता |</big>
 
<big><br /></big>
 
==== <big>'''२) <u>भ्वादिगणात्‌ आरभ्य क्र्यादिगण-पर्यन्तं सर्वेषां सेटां हलन्तधातूनां लुट्‌-लकारस्य रूपसिद्धिः</u>'''</big> ====
 
<big><br /></big>
 
Line 1,671 ⟶ 1,631:
<big><br /></big>
 
===== <u><big>'''सेट्‍ इदुपधधातवः'''</big></u> =====
 
<big><br /></big>
 
Line 1,683 ⟶ 1,642:
<big><br /></big>
 
====== <big>'''कुटादिगणीयः सेट्‌ इदुपधधातुः एकः एव— डिप्‌-धातुः'''</big> ======
 
<big><br /></big>
 
Line 1,703 ⟶ 1,661:
<big><br /></big>
 
====== <u><big>'''विज्‌-धातुः'''</big></u> ======
 
<big><br /></big>
 
Line 1,717 ⟶ 1,674:
<big><br /></big>
 
===== <u><big>'''सेट्‍ उदुपधधातवः'''</big></u> =====
 
<big><br /></big>
 
Line 1,731 ⟶ 1,687:
<big><br /></big>
 
====== <big>'''कुटादिगणीयाः सेट्‌-उदुपधधातवः'''</big> ======
 
<big><br /></big>
 
Line 1,815 ⟶ 1,770:
|}
 
===== <big> <u>'''सेट्‍ ऋदुपधधातवः'''</u></big> =====
<big><br />
<u>सेट्‍ ऋदुपधधातवः</u></big>
 
<big><br /></big>
 
Line 1,830 ⟶ 1,783:
<big><br /></big>
 
====== <big>'''कुटादिगणीयौ सेटौ ऋदुपधधातू द्वौ— कृड्‌, भृड्‌'''</big> ======
 
<big><br /></big>
 
Line 1,842 ⟶ 1,794:
<big>भृड्‌ + इता → '''गाङ्कुटादिभ्योऽञ्णिन्ङित्''' (१.२.१), '''क्क्ङिति च''' (१.१.५) → भृडिता</big>
 
<big><br /></big>
 
<u><big>कृप्‌-धातोः धात्वादेशः च परस्मैपदे इडागमनिषेधः</big></u>
 
====== <u><big>'''कृप्‌-धातोः धात्वादेशः च परस्मैपदे इडागमनिषेधः'''</big></u> ======
<big><br /></big>
 
Line 1,860 ⟶ 1,811:
<big><br /></big>
 
====== <u><big>'''ग्रह्‌-धातुः'''</big></u> ======
 
<big><br /></big>
 
<big>'''ग्रहोऽलिटि दीर्घः''' (७.२.३७) = एकाच्‌-ग्रहेः विहितस्य इटः दीर्घः स्यात्‌ न तु लिटि ।</big>
 
<big><br /></big>
Line 1,876 ⟶ 1,826:
<big><br /></big>
 
====== <u><big>'''चक्ष्‌-धातुः'''</big></u> ======
 
<big><br /></big>
 
Line 1,906 ⟶ 1,855:
<big><br /></big>
 
====== <u><big>'''अज्‌-धातुः'''</big></u> ======
 
<big><br /></big>
 
Line 1,926 ⟶ 1,874:
<big><br /></big>
 
<big>इति भ्वादिगणात्‌ आरभ्य क्र्यादिगण-पर्यन्तं सर्वेषां सेटां हलन्तधातूनां लुट्‌-लकारस्य रूपसिद्धिः समाप्तःसमाप्ता |</big>
 
<big><br /></big>
 
==== <big>'''३) <u>भ्वादिगणात्‌ आरभ्य क्र्यादिगण-पर्यन्तं सर्वेषां वेटाम्‌ अनिटां च हलन्तधातूनां लुट्‌-लकारस्य रूपसिद्धिः</u>'''</big> ====
 
<big><br /></big>
 
<big>हलन्तधातुषु १०२ धातवः अनिटः इति जानीमः | अपि च हलन्तधातुषु ३७ धातवः वेटः इत्यस्माभिः दृष्टम्‌ | एतेषु पुनः २४ धातवः ऊदितः, ८ धातवः रधादयः, अपि च एकः निर्‌-उपसर्गपूर्वक-कुष्‌-धातुः | सम्प्रति एतेषां सर्वेषां लुट्‌-लकारान्तरूपं साधयिष्यामः | धेयं यत्‌ तास्‌-प्रत्ययः तकारादिः अतः सर्वत्र तकारे परे हल्‌-सन्धिः यथा भवति, तथैव अत्र सर्वत्र चिन्तनीयम्‌ अस्ति |</big>
 
<big><br /></big>
 
<u><big>कवर्गान्तधातवः</big></u>
 
===== <u><big>'''कवर्गान्तधातवः'''</big></u> =====
<big><br /></big>
 
<big>धातोः अन्तिमवर्णः ककारः, खकारः, अथवा गकारः चेत्‌, '''खरि च''' (८.४.५५) इत्यनेन चर्त्वं कृत्वा रूपसिद्धिः क्रियते |</big>
 
====== <big> '''एक एव एकाच्‌ कवर्गान्तधातुः शक्'''</big> ======
<big><br /></big>
 
<big>एक एव एकाच्‌ कवर्गान्तधातुः अनिट्‌ अस्ति—</big>
 
Line 1,958 ⟶ 1,903:
<big><br /></big>
 
===== <u><big>'''चवर्गान्तधातवः'''</big></u> =====
 
<big><br /></big>
 
====== <u><big>'''एकाच्‌-चकारान्तधातवः - षड्‌ धातवः अनिटः'''</big></u> ======
 
<big><br /></big>
 
Line 1,992 ⟶ 1,935:
<big><br /></big>
 
====== <u><big>'''वेट्‌-चकारान्तधातवः—तञ्चू, व्रश्च्‌'''</big></u> ======
 
<big><br /></big>
 
Line 2,026 ⟶ 1,968:
<big><br /></big>
 
====== <u><big>'''व्रश्च-धातुः'''</big></u> ======
<big> </big>
 
<big><br /></big>
 
<big>इडादिपक्षे—</big>
Line 2,042 ⟶ 1,983:
<big><br /></big>
 
<big>प्रश्नः उदेति कथं '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यनेन शकारलोपः यदा सूत्रेण सकारलोपस्य विधानम्‌ | सामान्यतया वदामः यत्‌ 'वस्तुतः अत्र मूले सकारः आसीत्‌; श्चुत्वसन्धिना एव शकारः जातः' | अस्तु, तत्तु सत्यं; किन्तु अधुना शकारः अस्ति किल न तु सकारः | इति चेत्‌ कथं वा '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यनेन सकारलोपः स्यात्‌ ? '''अकृतव्यूहाः पाणिनीयाः''' (५६) इति परिभाषया नशिष्यमाणं निमित्तं न स्वीकर्तव्यम्‌ इत्यस्मात्‌ '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इत्यनेन श्चुत्वसन्धेः निमित्तचकारस्य जायमानात्‌ नाशात्‌ '''स्तोः श्चुना श्चुः''' (८.४.४०) इति सूत्रं न प्रवर्तनीयमेव | अतः स्कारःसकारः तिष्ठति | व्रस्च्‌ + ता → '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) → व्रच्‌ + ता |</big>
 
<big><br /></big>
Line 2,060 ⟶ 2,001:
<big><br /></big>
 
====== <u><big>'''व्यच्‌-धातुः'''</big></u> ======
 
<big><br /></big>
 
<big>व्यच्‌-धातुः सेट्‌ | अत्र विशेषवार्ता एवं यत्‌ '''व्यचेः कुटादित्वमनसीति वक्तव्यम्‌''' इति वार्तिकेन व्यच्‌-धातोः परं यावन्तः अस्‌-भिन्न-कृत्‌-प्रत्ययाः सन्ति, ते सर्वे ङिद्वत्‌ भवन्ति | परन्तु तिङ्‌-प्रत्ययाः तथा न भवन्ति | प्रत्ययः ङिद्वत्‌ अस्ति चेत्‌ व्यच्‌ इति प्रकृतौ सम्प्रसारणं भवति | तिङ्‌-प्रत्ययाः वार्तिकस्य अन्तर्गते न सन्ति अतः ङिद्वत्‌ न सन्ति | तदर्थं सम्प्रसारणं न भवति | व्यच्‌ + इता → व्यचिता |</big>
 
===== <big>'''छकारान्तधातुः'''</big> =====
 
 
<big>एकाच्‌-छकारान्तधातुः - एक एव छकारन्तधातुः अनिट्‌ अस्ति |</big>
 
Line 2,074 ⟶ 2,013:
<big>'''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इत्यनेन शत्वं, तदा '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इत्यनेन षत्वम्‌</big>
 
====== <big><br />'''प्रच्छ्'''</big> ======
 
<big>प्रच्छ्‌ + ता → '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) → प्रश्‌ + ता → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) → प्रष्‌ + ता → '''ष्टुना ष्टुः''' (८.४.४१) → प्रष्टा</big>
 
Line 2,084 ⟶ 2,022:
<big><br /></big>
 
===== <u><big>'''जकारान्तधातवः'''</big></u> =====
 
<big><br /></big>
 
====== <big>'''एकाच्‌-जकारान्तधातवः - १५ धातवः अनिटः'''</big> ======
 
<big><br />
एषु केचन सामान्याः, केचन च विशेषाः | ये सामान्याः सन्ति ते लघूपधाः चेत्‌ '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणकार्यं भवति; सामान्यानां सर्वेषां हल्सन्धिः भवति '''चोः कुः''' (८.२.३०) च '''खरि च''' (८.४.५५) चेति सूत्राभ्याम्‌ |</big>
Line 2,119 ⟶ 2,055:
<big><br /></big>
 
<u><big>'''विशिष्ट-अनिट्‌-जकारान्तधातवः'''</big></u>
 
<big><br /></big>
Line 2,131 ⟶ 2,067:
<big><br /></big>
 
====== <u><big>'''मस्ज्‌-धातुः'''</big></u> ======
 
<big><br /></big>
 
Line 2,163 ⟶ 2,098:
<big><br /></big>
 
====== <u><big>'''सृज्‌-धातुः'''</big></u> ======
 
<big><br /></big>
 
Line 2,189 ⟶ 2,123:
<big><br /></big>
 
====== <u><big>'''भ्रस्ज्‌-धातुः'''</big></u> ======
 
<big><br />
'''भ्रस्जो रोपधयोः रमन्यतरस्याम्‌''' (६.४.४७) | भ्रस्ज्‌ → भर्ष्टा, भ्रष्टा |</big>
Line 2,208 ⟶ 2,141:
<big>भ्रस्ज्‌ + ता → '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यनेन '''संयोगाद्योः स्कोः लोपः झलि''' → भ्रज्‌ + ता → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इत्यनेन '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' '''झलि''' → भ्रष्‌ + ता → '''ष्टुना ष्टुः''' (८.४.४१) → भ्रष्टा</big>
 
====== <big> '''अज् - धातुः'''</big> ======
<big><br /></big>
 
<big>अज्‌ + लुट्‌ → वेता |</big>
 
<big>'''अजेर्व्यघञपोः''' (२.४.५६) = अजेर्धातोः वी इत्ययमादेशः स्यादार्धधातुकविषये घञ्‌ च अप्‌ च वर्जयित्वा | अजेः षष्ठ्यन्तं, वी प्रथमान्तम्‌, अघञपोः सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''आर्धधातुके''' (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अजेः''' '''वी आर्धधातुके अघञपोः''' |</big>
 
<big><br /></big>
 
====== <big> '''तुदादिगणीय-विज्‌-धातुः'''</big> ======
<big>'''विज इट्‌''' (१.२.२) = तुदादिगणीय-विज्‌-धातुतः ('ओविजी भयचलनयोः' इत्यस्मात्‌) सर्वे विधीयमानाः इडादि-प्रत्ययाः ङिद्वत्‌ भवन्ति | उद्विजिता, उद्विजितुम्, उद्विजितव्यम् | इटिति किम् ? उद्वेजनम्, उद्वेजनीयम् | विजः पञ्चम्यन्तम्‌, इट्‌-प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''गाङ्कुटादिभ्योऽञ्णिन्ङित्''' (१.२.१) इत्यस्मात्‌ '''ङित्‌''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्‌— '''विजः इट्‌ ङित्‌''' |</big>
 
Line 2,226 ⟶ 2,158:
<big><br /></big>
 
====== <u><big>'''यज्‌-धातुः - सन्धिविशेषः'''</big></u> ======
 
<big><br /></big>
 
Line 2,237 ⟶ 2,168:
<big><br /></big>
 
====== <u><big>'''वे‌ट्‌-धातवः - अञ्जू, मृजू'''</big></u> ======
 
<big><br /></big>
 
Line 2,257 ⟶ 2,187:
<big><br /></big>
 
====== <u><big>'''मृज्‌-धातुः'''</big></u> ======
 
<big><br />
'''मृजेर्वृद्धिः''' (७.२.११४) इत्यनेन मृज्‌-धातोः इकः वृद्धिः भवति सार्वधातुके च आर्धधातुके च प्रत्यये परे |</big>
Line 2,280 ⟶ 2,209:
<big><br /></big>
 
==== <u><big>'''तवर्गान्तधातवः'''</big></u> ====
 
<big><br /></big>
 
===== <big> '''‌तकारान्ताः थकारान्ताः च धातवः सर्वे सेटः'''</big> =====
<big>‌तकारान्ताः थकारान्ताः च धातवः सर्वे सेटः |</big>
 
===== <big> '''एकाच्‌-दकारान्तधातवः - १५ धातवः अनिटः'''</big> =====
<big><br /></big>
 
<big>एकाच्‌-दकारान्तधातवः - १५ धातवः अनिटः | एते सर्वे सामान्याः— लघूपधाः चेत्‌ '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणकार्यं भवति; सर्वेषां हल्सन्धिः भवति '''खरि च''' (८.४.५५) इति सूत्रेण |</big>
 
Line 2,322 ⟶ 2,249:
<big><br /></big>
 
====== <big>'''दकारान्तधातुषु द्वौ धातू वेटौ - क्लिद्‌, स्यन्द्‌'''</big> ======
 
<big>क्लिद्-धातुः</big>
 
Line 2,348 ⟶ 2,274:
<big>स्यन्द्‌ + ता →</big>
 
===== <big> '''एकाच्‌-धकारान्तधातवः - १० धातवः'''</big> =====
<big><br /></big>
 
<big>एकाच्‌-धकारान्तधातवः - १० धातवः अनिटः | एते सर्वे सामान्याः— लघूपधाः चेत्‌ '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणकार्यं भवति; सर्वेषां हल्सन्धिः भवति '''झषस्तथोर्धोऽधः''' (८.२.४०), '''झलां जश्‌ झशि''' (८.४.५३) इति सूत्राभ्याम्‌ |</big>
 
Line 2,392 ⟶ 2,317:
<big><br /></big>
 
====== <big>'''द्वौ धकारान्तौ वेटौ धातू - सिध्‌, रध्‌'''</big> ======
 
<big>सिध्‌-धातुः</big>
 
Line 2,424 ⟶ 2,348:
<big>रध्‌ + ता →</big>
 
===== <big> '''एकाच्‌-नकारान्तधातवः - द्वौ धातू अनिटौ - मन्, हन्'''</big> =====
<big><br /></big>
<big>एकाच्‌-नकारान्तधातवः - द्वौ धातू अनिटौ | मन्‌, हन्‌ |</big>
 
<big>एकाच्‌-धकारान्तधातवः - द्वौ धातू अनिटौ | मन्‌, हन्‌ |</big>
 
<big><br /></big>