7---ArdhadhAtukaprakaraNam/16---luT-lakAraH: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(26 intermediate revisions by 2 users not shown)
Line 38:
|-
|<big>१७) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/336_luT-lakAraH---i-I-u-U-kArAnta-dhAtUnAM-luT-lakAraH_2022-11-15.mp3 luT-lakAraH---i-I-u-U-kArAnta-dhAtUnAM-luT-lakAraH_2022-11-15]</big>
|-
|<big>१</big><big>८</big>) <big>[https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/337_luT-lakAraH---U-Ru-RU-kArAnta-dhAtUnAM_%2B_seTAM-halanTAnAM-dhAtUnAm-luT-lakAraH_2022-11-22.mp3 luT-lakAraH---U-Ru-RU-kArAnta-dhAtUnAM_+_seTAM-halanTAnAM-dhAtUnAm-luT-lakAraH_2022-11-22]</big>
|-
|'''<big>2019 वर्गः</big>'''
Line 68 ⟶ 70:
|}
 
=== <big>'''अद्यतनकालःअनद्यतनकालः'''</big> ===
<big>गतरात्रेः अन्तिमप्रहरात्‌ आगम्यमानरात्रेः प्रथमप्रहरपर्यन्तम्‌ अद्यतनकालः इत्युच्यते | न विद्यते अद्यतनं यस्मिन्‌ अनद्यतनम्‌ | अनद्यतनभविष्यत्कालस्य विवक्षायां धातुभ्यः लुट्‌-लकारो विधीयते | यथा 'श्वः देवदत्तः कर्ता' | 'देवदत्तः श्वः भोक्ता' | यदा अद्यतनकालश्च अनद्यतनकालश्च इति अवधिद्वयं विवक्षायाम्‌ अन्तर्भूतं, तदा लृट्‌-लकारः उपयुज्यते— 'अद्य वा श्वः देवदत्तः करिष्यति’; 'अद्य वा श्वः वा देवदत्तः खादिष्यति' इति |</big>
 
Line 86 ⟶ 88:
 
 
=== <big><u>'''लुटः व्यवहारः कुत्र ?'''</u></big> ===
<big>'''अनद्यतने लुट्‌''' (३.३.१५) इत्यस्य प्रसङ्गे काशिकायां दत्तमस्ति—</big>
 
Line 108 ⟶ 110:
 
 
<big>'भुक्त्वा गच्छति' इत्यादिषु स्थितिषु सामान्यतया अव्यवहिततया आनन्तर्यं विवक्षितम्‌ | सूत्रे नोक्तं, किन्तु  '''समानकर्तृकयोः पूर्वकाले''' (३.४.२१) इत्यनेन समानः कर्ता ययोः तौ समानकर्तृत्कौ | अनेन समानकर्तृकव्यापारद्वयम्‌ इति यदा उच्यते, तदानीं तौ च समानकर्तृत्कौ व्यापारौ '''प्रत्यासत्तिन्यायेन''' यदि चिन्त्यते, अव्यवहितौ इति लभ्यते | '''प्रत्यासत्तिन्यायः''' '''नाम प्रत्यासन्ने बुद्धिरन्तरङ्गा भवति''' | इत्युक्ते समीपवर्तिनि पदार्थे बुद्धिः झटिति प्रवर्तते | धातुव्यापाराश्रयः कर्ता इयनेनइत्यनेन यदा कोऽपि पचति, पच्‌-धात्वर्थव्यापाराश्रयः, यदा पाकं कुर्वन्‌ अस्ति तदानीं तस्मिन्‌ कर्तरि गम्‌-धात्वर्थव्यापाराश्रयत्वं नास्ति खलु | तर्हि सः कर्ता कीदृशः भवति ? प्रकृतधात्वर्थव्यापाराश्रयत्वं कर्तृत्वम्‌ इति उच्यते | अत्र वक्तव्यं यत्‌ '''प्रत्यासत्तिन्यायः''' इत्युक्ते '''प्रत्यासन्ने बुद्धिरन्तरङ्गा भवति''' | समीपवर्तिनि पदार्थे बुद्धिः शीघ्रं प्रवर्तते | एवं च समानकर्तृकौ तौ व्यापारौ इत्युक्ते प्रत्यासन्नौ एव तौ व्यापारौ ग्राह्यौ | प्रत्यासन्नौ इत्युक्ते अव्यवहितौ | उदाहरणार्थम्‌ 'अद्य विरामः' इत्युक्तम्‌ | तर्हि श्रुत्वा छात्रः पुस्तकं स्यूते संस्थाप्य उत्थाय गन्तुम्‌ उद्युक्तः जातः | तदानीं तस्य बुद्धिः कथं कार्यं करोति इति चेत्‌, ‘अद्य विरामः' इत्युक्ते अत्रत्यः संस्थायाः एव विरामः | यतः इदानीम्‌ अस्माकं सन्निहिततया इयमेव संस्था अस्ति अतः अत्रैव विरामः इति आशयेन अनेन उक्तम्‌ | इति अवगत्य सः पुस्तकं स्यूते संस्थाप्य गन्तुम्‌ उद्युक्तः |</big>
 
 
Line 130 ⟶ 132:
 
 
<big>लृट्‌ भवति कुत्र ? काशिकायाम्‌ ‘अनद्यतने' इति बहुव्रीहिः इति यदा उक्तं तदानीं व्यामिश्रे लुट्‌ न भवति | विग्रहवाक्यम्‌ अस्ति 'अविद्यमानः अद्यतनः यस्मिन्‌ सः'| अद्यतन-अनद्यतनभविष्यतोः संयोगः यत्र भवति तत्र व्यामिश्रः | तत्पुरुषः उच्यते चेत्‌, विग्रहवाक्यम्‌ अस्ति ‘न अद्यतनः' इत्युक्ते अद्यतनमात्रं न, किन्तु अन्यः अपि भवितुमर्हति |  अद्यतनभेदः अद्यतन-अनद्यतनव्यामिश्रे अपि अस्ति | अतः तत्पुरुषः अस्ति चेत्‌, व्यामिश्रे अपि भवति | इत्युक्ते अद्यतनकालः अस्ति चेत्‌, एवम्‌ अनद्यतनकालः अस्ति चेत्‌, नाम अद्यतन-अनद्यतनव्यामिश्रः अस्ति चेत्‌, तदानीं सः केवलम्‌ अद्यतनः न, अनद्यतनः अपि अस्ति | अतः अद्यतनभेदः अस्ति | अद्यतनभिन्नत्वे सति तत्रापि (व्यामिश्रे) लृट्‌लुट्‌-लकारः स्यात्‌ | तस्य निवारणार्थं बहुव्रीहिसमासः—'अविद्यमानः अद्यतनः यस्मिन्‌ सः' इत्यनेन अद्यतनस्य निषेधः एव उच्यते | अनेन व्यामिश्रः न सम्भवति |</big>
 
 
Line 140 ⟶ 142:
 
<big>अतः वयम्‌ अनुमानं कृत्वा भावयामः यत्‌ अर्थः एतादृशः स्यात्‌ | नो चेत्‌ अद्य अपि बहवः एतादृशजनाः सन्ति ये चिन्तयन्ति यत्‌ 'अनद्यतन' इत्युक्ते "अद्य त्यक्त्वा अग्रे गत्वा यावत्‌ अस्ति तावत्‌ सर्व‍म्‌" | किन्तु तथा सूत्रकारस्य आशयः न स्यात्‌ | अद्यतनं त्यक्त्वा सर्वोऽपि अनद्यतनः भवति चेत्‌, पुनः भविष्यत्सामान्ये लृट्‌-लकारः इति कथं वा 'सामान्यम्‌' वदेम ? अपि च भविष्यत्सामान्ये लृट्‌-लकारः, अनद्यतने भविष्यत्‌ लुट्‌-लकारः इति भेदं किमर्थं वक्ष्यति सूत्रकारः ? स्वारस्यम्‌ अत्र नास्ति | नाम "भवान्‌ आगच्छतु, किन्तु अद्य न" इति यदा उच्यते तदा तस्य आशयः अद्यतनभिन्नश्वोभावी इति समीपे एव | दशानां वर्षाणाम्‌ अनन्तरम्‌ इति नार्थः | अद्यतनस्य प्रतिषेधात्‌ अयं समीपकालः इति अर्थः ग्रहीतुं युज्यते इति प्रतिभाति | आहत्य लुट्‌-लकारस्य व्यवहारः अतीव विशिष्टः न तु लृट्‌-लकारस्य | लृट्‌-लकारः सामान्यं न तु लुट्-लकारः | 'अनद्यतन' इत्यनेन "अद्य त्यक्त्वा अग्रे गत्वा यावत्‌ अस्ति सर्व‍म्‌" इति स्वीक्रियते चेत्‌, लुट्‌-लकारः एव सामान्यं भवति | किन्तु लुट्‌-लकारः एव विशिष्टः | प्रत्येकं भाषायाम्‌ एकः विशिष्टः व्यवहारः भवति "quite recently completed actions”, अपि च "that which is very soon to take place” इत्यर्थम्‌ | संस्कृतभाषायां तदेव 'अनद्यतन' इत्यनेन उक्तं, नाम अनद्यतनभूते लङ्‌-लकारः, अनद्यतनभविष्यति लुट्‌-लकारश्च | एवं कृत्वा "recently finished actions”, “about to come future actions” | यत्‌ ह्यः जातं तदर्थं लङ्‌-लकारः, यत्‌ श्वः जायमानमस्ति तदर्थं लुट्‌-लकारः | अथवा यत्र तादृशभावः अध्यारोपितः वर्तते, यथा निश्चितविवाहे |</big>
 
 
<big>सारांशत्वेन अस्माकं शुकवनम्‌ महोदयः एतत्‌ कोष्ठकं निर्मितवान्‌—</big>
 
[[File:Updated version of verb tense table by Shukavanam Mahodaya.jpg|center|thumb|1200x1200px]]
 
 
=== <u><big>'''पञ्च उपाङ्गानि'''</big></u> ===
 
<big><br /></big>
 
Line 1,233 ⟶ 1,241:
<big><br /></big>
 
====== <u><big>'''सामान्याः इकारान्तधातवः'''</big></u> ======
<big><br /></big>
 
Line 1,578 ⟶ 1,586:
<big><br /></big>
 
<big>इति सर्वेषाम्‌ अजन्तधातूनां लुट-लकारस्य रूपसिद्धिः समाप्तःसमाप्ता |</big>
 
<big><br /></big>
Line 1,806 ⟶ 1,814:
<big><br /></big>
 
<big>'''ग्रहोऽलिटि दीर्घः''' (७.२.३७) = एकाच्‌-ग्रहेः विहितस्य इटः दीर्घः स्यात्‌ न तु लिटि ।</big>
 
<big><br /></big>
Line 1,866 ⟶ 1,874:
<big><br /></big>
 
<big>इति भ्वादिगणात्‌ आरभ्य क्र्यादिगण-पर्यन्तं सर्वेषां सेटां हलन्तधातूनां लुट्‌-लकारस्य रूपसिद्धिः समाप्तःसमाप्ता |</big>
 
<big><br /></big>
Line 1,975 ⟶ 1,983:
<big><br /></big>
 
<big>प्रश्नः उदेति कथं '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यनेन शकारलोपः यदा सूत्रेण सकारलोपस्य विधानम्‌ | सामान्यतया वदामः यत्‌ 'वस्तुतः अत्र मूले सकारः आसीत्‌; श्चुत्वसन्धिना एव शकारः जातः' | अस्तु, तत्तु सत्यं; किन्तु अधुना शकारः अस्ति किल न तु सकारः | इति चेत्‌ कथं वा '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यनेन सकारलोपः स्यात्‌ ? '''अकृतव्यूहाः पाणिनीयाः''' (५६) इति परिभाषया नशिष्यमाणं निमित्तं न स्वीकर्तव्यम्‌ इत्यस्मात्‌ '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इत्यनेन श्चुत्वसन्धेः निमित्तचकारस्य जायमानात्‌ नाशात्‌ '''स्तोः श्चुना श्चुः''' (८.४.४०) इति सूत्रं न प्रवर्तनीयमेव | अतः स्कारःसकारः तिष्ठति | व्रस्च्‌ + ता → '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) → व्रच्‌ + ता |</big>
 
<big><br /></big>
Line 1,998 ⟶ 2,006:
<big>व्यच्‌-धातुः सेट्‌ | अत्र विशेषवार्ता एवं यत्‌ '''व्यचेः कुटादित्वमनसीति वक्तव्यम्‌''' इति वार्तिकेन व्यच्‌-धातोः परं यावन्तः अस्‌-भिन्न-कृत्‌-प्रत्ययाः सन्ति, ते सर्वे ङिद्वत्‌ भवन्ति | परन्तु तिङ्‌-प्रत्ययाः तथा न भवन्ति | प्रत्ययः ङिद्वत्‌ अस्ति चेत्‌ व्यच्‌ इति प्रकृतौ सम्प्रसारणं भवति | तिङ्‌-प्रत्ययाः वार्तिकस्य अन्तर्गते न सन्ति अतः ङिद्वत्‌ न सन्ति | तदर्थं सम्प्रसारणं न भवति | व्यच्‌ + इता → व्यचिता |</big>
 
===== <big>'''एकाच्‌-छकारान्तधातुः - प्रच्छ्'''</big> =====
<big>एकाच्‌-छकारान्तधातुः - एक एव छकारन्तधातुः अनिट्‌ अस्ति |</big>
 
Line 2,005 ⟶ 2,013:
<big>'''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इत्यनेन शत्वं, तदा '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इत्यनेन षत्वम्‌</big>
 
====== <big><br />'''प्रच्छ्'''</big> ======
 
<big>प्रच्छ्‌ + ता → '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) → प्रश्‌ + ता → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) → प्रष्‌ + ता → '''ष्टुना ष्टुः''' (८.४.४१) → प्रष्टा</big>
 
Line 2,134 ⟶ 2,141:
<big>भ्रस्ज्‌ + ता → '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यनेन '''संयोगाद्योः स्कोः लोपः झलि''' → भ्रज्‌ + ता → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इत्यनेन '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' '''झलि''' → भ्रष्‌ + ता → '''ष्टुना ष्टुः''' (८.४.४१) → भ्रष्टा</big>
 
====== <big> '''अज्‌अज् - धातुः'''</big> ======
<big>अज्‌ + लुट्‌ → वेता |</big>
 
Line 2,242 ⟶ 2,249:
<big><br /></big>
 
====== <big>'''दकारान्तधातुषु द्वौ धातू वेटौ - क्लिद्‌, स्यन्द्‌'''</big> ======
<big>क्लिद्-धातुः</big>