7---ArdhadhAtukaprakaraNam/16---luT-lakAraH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 137:
<big><br /></big>
 
<big>तास्‌ + झि → '''लुटः प्रथमस्य डारौरसः''' (२.४.८५), झि-स्थाने रस्‌-आदेशः → तास् + रस्‌ → '''रि च''' (७.४.५१) इत्यनेन तास्‌-प्रत्ययस्य सकारलोपः → ता + रस्‌ → तारस्‌ → '''ससजुषो रुः''' (८.२.६६), '''करवसानयोर्विसर्जनीयःखरवसानयोर्विसर्जनीयः''' (८.३.१५) → तारः</big>
 
<big><br /></big>
Line 145:
<big><br /></big>
 
<big>'<nowiki/>'''''तासस्त्योर्लोपः'''''' (७.४.५०) = तास्-प्रत्ययस्य च अस्-धातोः सकारलोपो भवति सकारे परे । तासस्त्योः षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''सः स्यार्द्धधातुके''' (७.४.४९) इत्यस्मात्‌ '''सि''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''तास्-अस्त्योः अङ्गस्य लोपः सि''' |</big>
 
<big><br /></big>
page_and_link_managers, Administrators
5,162

edits