7---ArdhadhAtukaprakaraNam/16---luT-lakAraH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 998:
<u><big>इगन्तधावः</big></u>
 
<big>नी + लुट्‌ → नी + तास्‌ + तिप्‌ → नी + ता → '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) → नेता</big>
 
<big>अग्रे गत्वा सर्वत्र सिद्धतिङ्‌-प्रत्ययः प्रदर्श्यते</big>
Line 1,004:
<big>हु + ता → '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) → होता</big>
 
<big>कृ + ता → '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) → कर्ता</big>
 
<big><br /></big>
Line 1,084:
<big><br /></big>
 
<big>नू + इता → '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन गुणप्रसक्तिः → '''गाङ्कुटादिभ्योऽञ्णिन्ङित्''' (१.२.१) इत्यनेन कुटादिगणीयेभ्यः धातुभ्यः ‌ञित्‌-णित्‌-भिन्न-प्रत्ययः ङिद्वत्‌ → तास्‌-प्रत्ययः ञित्‌-णित्‌-भिन्न अतः ङिद्वत्‌ → '''क्क्ङिति च''' (१.१.५) इत्यनेन गुणनिषेधः → नू + इता → '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यनेन इकारान्त-उकारान्तधातुरूपि-अङ्गस्य इकारस्य उकारस्य च स्थाने क्रमेण इयङ्‌ उवङ्‌ आदेशो भवति अजादि-प्रत्यये परे → नुव्‌ + इता → नुविता</big>
 
<big><br /></big>
Line 1,363:
<big><br /></big>
 
<big>(प्र +) मीञ्‌ + ता → मी + ता → '''मीनाति-मिनोति-दीङां ल्यपि च''' (६.१.५०) इत्यनेन स्वादौ डुमिञ् प्रक्षेपणे इत्यस्य धातोः अन्त्यस्य अलः स्थाने आकारादेशो भवति एच्‌-निमित्त-शिद्भिन्न-प्रत्ययस्य च विषये → प्र + मा + ता → प्रमाता</big>
 
<big><br /></big>
 
<big>(उप +) दीङ्‌ + ता → दी + ता → '''मीनाति-मिनोति-दीङां ल्यपि च''' (६.१.५०) इत्यनेन स्वादौ डुमिञ् प्रक्षेपणे इत्यस्य धातोः अन्त्यस्य अलः स्थाने आकारादेशो भवति एच्‌-निमित्त-शिद्भिन्न-प्रत्ययस्य च विषये → उप + दा + ता → उपदाता</big>
 
<big><br /></big>