7---ArdhadhAtukaprakaraNam/16---luT-lakAraH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1,034:
<big>वृष्‌ →</big>
 
<big>क्लृप्‌ → अत्र रूपद्वयं यतोहि अयं धातुः स्वभावतः सेट्‌, किन्तु '''तासि च क्लृपः''' (७.२.६०) इति सूत्रेण कृप्‌-धातोः परस्य परस्मैपदसंज्ञक-तासः इडागमो न भवति | (कृपू-धातुः उपदेशे आत्मनेपदी, किन्तु '''लुटि च क्लृपः''' (१.३.९३) इत्यनेन तासि परे अयं कृप्‌-धातुः विकल्पेन परस्मैपदी अपि भवति |) तर्हि 'क्लृप्‌ + इता’ अपि भवति, 'क्लृप्‌ + ता’ अपि भवति; उभयत्र गुणकार्यम्‌ | कल्पिता/कल्प्ता |</big>
 
<big><br /></big>