7---ArdhadhAtukaprakaraNam/17---luT-lakAraH-dvitiiyabhAgaH: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(36 intermediate revisions by 2 users not shown)
Line 14:
|-
|<big>५) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/345_luT-lakAraH---pa-bha-ma-sha-kArAnta-anit-veT-dhAtavaH_2023-01-31.mp3 luT-lakAraH---pa-bha-ma-sha-kArAnta-anit-veT-dhAtavaH_2023-01-31]</big>
|-
|<big>६) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/346_luT-lakAraH---Sa-sa-ha--anit-veT-dhAtavaH_2023-02-07.mp3 luT-lakAraH---Sa-sa-ha--anit-veT-dhAtavaH_2023-02-07]</big>
|-
|<big>७) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/347_luT-lakAraH---ha-kArAnta-anit-veT-dhAtavaH_2023-02-14.mp3 luT-lakAraH---ha-kArAnta-anit-veT-dhAtavaH_2023-02-14]</big>
|-
|<big>[https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/348_luT-lakAraH---ha-kArAnta-anit-veT-dhAtavaH_%2B_Nijanta-sannanta-yanganta-yangluganta-kyac-kyash-kyang-ityebhyaH-luT_2023-02-21.mp3 ८) luT-lakAraH---ha-kArAnta-anit-veT-dhAtavaH_+_Nijanta-sannanta-yanganta-yangluganta-kyac-kyash-kyang-ityebhyaH-luT_2023-02-21]</big>
|-
|<big>९) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/349_luT-lakAraH---sAdhAraNa-dhAtUnaM-rUpAbhyAsaH-prathamapuruShe-uttamapuruShe-ekavacane-bahuvacane_2023-02-28.mp3 luT-lakAraH---sAdhAraNa-dhAtUnaM-rUpAbhyAsaH-prathamapuruShe-uttamapuruShe-ekavacane-bahuvacane_2023-02-28]</big>
|-
|<big>१०)</big> <big>[https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/350_luT-lakAraH---sAdhAraNa-dhAtUnaM-rUpAbhyAsaH-_%2B_kutra-luTaH-vyavahAraH_2023-03-07.mp3 luT-lakAraH---sAdhAraNa-dhAtUnaM-rUpAbhyAsaH-_+_kutra-luTaH-vyavahAraH_2023-03-07]</big>
|-
|<big>११)</big> <big>[https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/351_luT-lakAraH---sAdhAraNa-dhAtUnAM-rUpAbhyAsaH_%2B_kutra-luTaH-vyavahAraH_2023-03-14.mp3 luT-lakAraH---sAdhAraNa-dhAtUnAM-rUpAbhyAsaH_+_kutra-luTaH-vyavahAraH_2023-03-14]</big>
|-
|'''<big>2019 वर्गः</big>'''
Line 24 ⟶ 36:
|}
 
=== <big> <u>'''पवर्गान्तधातवः'''</u></big> ===
<big><br />
<u>पवर्गान्तधातवः</u></big>
 
<big><br /></big>
 
<big>एकाच्‌-पकारान्तधातवः - १३ धातवः अनिटः | एषु दश धातवः सामान्याः; त्रयः ये ऋदुपधधातवः, तेषां विशिष्टकार्यम्‌ |</big>
 
==== <big> '''दश सामान्यपकारान्ताः अनिट्‌-धातवः'''</big> ====
<big><br /></big>
 
<big>दश सामान्यपकारान्ताः अनिट्‌-धातवः—</big>
 
Line 59 ⟶ 68:
<big><br /></big>
 
==== <big>'''तृप्‌, दृप्‌, सृप्‌ एते त्रयः धातवः अनुदात्ताः च ऋदुपधाः'''</big> ====
<big>तृप्‌, दृप्‌, सृप्‌ एते त्रयः धातवः अनुदात्ताः च ऋदुपधाः च इत्यतः विकल्पेन तेषाम्‌ अमागमो भवति | अधस्थसूत्रद्वयं दृश्यताम्‌—</big>
 
===== <big> '''एकाच उपदेशेऽनुदात्तात्‌''' (७.२.१०)</big> =====
<big><br /></big>
 
<big>'''एकाच उपदेशेऽनुदात्तात्‌''' (७.२.१०) = यः औपदेशिकधातुः एकाच्‌ अपि अनुदात्तः अपि अस्ति, तस्मात् विहितस्य प्रत्ययस्य इडागमो न भवति |</big>
 
===== <big> '''अनुदात्तस्य चर्दुपधस्यान्यतरस्याम्''' (६.१.५९)</big> =====
<big><br /></big>
 
<big>'''अनुदात्तस्य चर्दुपधस्यान्यतरस्याम्''' (६.१.५९) = उपदेशे अनुदात्तः यः ऋदुपधः तस्य अम्‌-आगमः विकल्पेन भवति झलादौ अकिति प्रत्यये परे | तृप्‌, दृप्‌, सृप्‌, मृश्‌, स्पृश्‌, कृष्‌ (भ्वादि,तुदादि च) इति सप्त धातवः अनुदात्ताः च ऋदुपधाः | ऋत्‌ उपधायां यस्य सः ऋदुपधः बहुव्रीहिः, तस्य ऋदुपधस्य | अनुदात्तस्य षष्ठ्यन्तं, च अव्ययपदम्‌, ऋदुपधस्य षष्ठ्यन्तम्‌, अन्यतरस्यां सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''आदेच उपदेशेऽशिति''' (६.१.४५) इत्यस्मात्‌ '''उपदेशे''' इत्यस्य अनुवृत्तिः | '''सृजिदृशोर्झल्यमकिति''' (६.१.५८) इअत्यस्मात्‌ '''झलि''', '''अम्‌''', '''अकिति''' इत्येषाम्‌ अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''उपदेशे अनुदात्तस्य ऋदुपधस्य अम्‌ झलि अकिति अन्यतरस्याम्‌''' |</big>
 
==== <big> '''सृप्‌, स्पृश्‌, मृश्‌, कृष्‌ इत्येते चत्वारः धातवः अनिटः'''</big> ====
<big><br /></big>
 
<big>सृप्‌, स्पृश्‌, मृश्‌, कृष्‌ इत्येते चत्वारः धातवः अनिटः; तृप्‌, दृप्‌ इत्येतौ द्वौ धातू वेटौ |</big>
 
==== <big> '''तृप्‌, दृप्‌ इत्येतौ द्वौ धातू वेटौ'''</big> ====
<big><br /></big>
 
<big>तृप्‌, दृप्‌ इत्येतौ द्वौ धातू तौ एव यौ अनिट्‌-हलन्तधातुपाठे उक्तौ— तृपँ प्रीणने दि प० (तृप्यति), दृपँ हर्षमोहनयोः दि प० (दृप्यति) | तर्हि कथम्‌ अत्र वेट्‌-धातुषु अपि पठितौ ? वस्तुतस्तु एतौ द्वौ धातू मूलतः 'अनुदात्तौ' | अनुदात्तः नाम कः अपि च कथं जानीमः के के धातवः अनुदात्ताः ? अनुदात्तः धातोः एका संज्ञा; अत्र पाणिनिना प्रसङ्गवशात्‌ द्वयोः सूत्रयोः अस्याः संज्ञायाः उपयोगः कृतः— '''एकाच उपदेशेऽनुदात्तात्‌''' (७.२.१०), '''अनुदात्तस्य चर्दुपधस्यान्यतरस्याम्''' (६.१.५९) | तर्हि 'अनुदात्तः' इति संज्ञा उपयुज्यते अष्टाध्याय्यां, किन्तु अस्मिन्‌ ग्रन्थे के के धातवः अनुदात्ताः इति नोक्तम ‌| प्रायः पाणिनेः धातुपाठे दत्तं स्यात्‌ परन्तु तादृशग्रन्थः आधुनिकयुगे लुप्तः | तर्हि सूत्रद्वयस्य दर्शनेन प्रकटमस्ति यत्‌ अस्याः संज्ञायाः महत्त्वमस्ति | अधुना किं प्रमाणं कस्य कस्य धातोः अनुदात्तसंज्ञा ?</big>
 
Line 101 ⟶ 107:
<big>धेयं यत्‌ यद्यपि एतौ द्वौ धातू वेटौ—नाम इडामः भवति विकल्पेन—तथापि अम्‌-आगमपक्षे इडागमसहितरूपं न भवति—यतोहि झलादौ प्रत्यये परे एव अमागमः विधीयते | '''अनुदात्तस्य चर्दुपधस्यान्यतरस्याम्''' (६.१.५९) इत्यनेन उपदेशे अनुदात्तः यः ऋदुपधः तस्य अम्‌-आगमः विकल्पेन भवति झलादौ अकिति प्रत्यये परे | तर्हि '''रधादिभ्यश्च''' (७.२.४५) इत्यनेन एताभ्यां द्वाभ्यां धातुभ्याम्‌ इडागमः विकल्पेन विधीयते, किन्तु इडागमः न भवति चेदव अमागमः विधीयते |</big>
 
===== <big> '''रधादिभ्यश्च''' (७.२.४५)</big> =====
<big><br /></big>
 
<big>'''रधादिभ्यश्च''' (७.२.४५) = रध्‌, नश्‌, तृप्‌, दृप्, द्रुह्‌, मुह्‌, ष्णुह्‌, ष्णिह्‌ इत्येभ्यः धातुभ्यः वलादेरार्धधातुकस्येड्‌ वा स्यात्‌ |</big>
 
Line 111 ⟶ 116:
<big><br /></big>
 
==== <u><big>'''सृप्‌-धातुः अनिट्‌'''</big></u> ====
 
<big><br />
सृप्‌ + ता → '''अनुदात्तस्य चर्दुपधस्यान्यतरस्याम्''' (६.१.५९) इत्यनेन अम्‌-आगमः विकल्पेन भवति झलादौ अकिति प्रत्यये परे → सृ + अम्‌ + प्‌ + ता → सृ + अ + प्‌ + ता → '''इको यणचि''' (६.१.७६) → स्रप्‌ + ता → '''खरि च''' (८.४.५५) → स्रप्ता</big>
Line 174 ⟶ 178:
<big><br /></big>
 
==== <u><big>'''गुपू-धातुः'''</big></u> ====
 
<big><br /></big>
 
===== <big> '''स्वरतिसूतिसूयतिधूञूदितो वा''' (७.२.४४)</big> =====
<big>'''स्वरतिसूतिसूयतिधूञूदितो वा''' (७.२.४४) इति सूत्रेण 'स्वृ शब्दोपतापयोः',षूङ्‌ प्राणिगर्भविमोचने' अदादिगणे, ‘षूङ्‌ प्राणिप्रसवे' दिवादिगणे, ‘धूञ्‌ कम्पने' (स्वादौ क्र्यादौ च), अपि च येषाम्‌ ऊकारस्य इत्संज्ञा, एभ्यः सर्वेभ्यः धातुभ्यः परस्य वलादेरार्धधातुकस्येड्‌ वा स्यात्‌ |</big>
 
Line 235 ⟶ 238:
<big><br /></big>
 
==== <u><big>'''त्रप्‌ इति वेट्‌-धातुः'''</big></u> ====
 
<big><br /></big>
 
Line 253 ⟶ 255:
<big><br /></big>
 
==== <u><big>'''कृपू इति वे‍ट्‌-धातुः'''</big></u> ====
 
<big><br /></big>
 
Line 283 ⟶ 284:
<big><br /></big>
 
=== <u><big>'''भकारान्तधातवः'''</big></u> ===
 
<big><br /></big>
 
==== <big> <u>'''एकाच्‌-भकारान्तधातवः - ३'''</u></big> ====
<u><big>एकाच्‌-भकारान्तधातवः - ३ धातवः अनिटः</big></u>
 
Line 318:
<big>लभ्‌ + ता →</big>
 
==== <big> <u>'''एकः भकारान्तधातुः वे‍ट्‌ - लुभ्‌'''</u></big> ====
<big><br />
<u>एकः भकारान्तधातुः वे‍ट्‌ - लुभ्‌</u></big>
 
<big><br /></big>
 
Line 336 ⟶ 334:
 
<big><br />
'''तीषसहलुभरुषरिषः''' (७.२.४८) = दिवादिगणे इष्‌-धातुः (तुदादौ क्र्यादौ) च, सह्‌, लुभ्‌, रुष्‌, रिष्‌ इत्येभ्यः पञ्चभ्यः धातुभ्यः तकारादि-आर्धधातुकप्रत्ययाः विकल्पेन इडागमानुकूलाः | ति सप्तम्यन्तम्‌, इषसहलुभरुषरिषः पञ्चम्यन्तं, द्विपदमिदं सूत्रम्‌ |</big>
 
<big><br /></big>
Line 356 ⟶ 354:
<big><br /></big>
 
=== <u><big>'''मकारान्तधातवः'''</big></u> ===
 
<big>चत्वारः मकारान्तधातवः अनिटः - गम्‌, नम्‌, यम्‌, रम्‌,</big>
 
==== <big>'''चत्वारः मकारान्तधातवः अनिटः - गम्‌, नम्‌, यम्‌, रम्‌,'''</big> ====
<big>अत्र '''नश्चापदान्तस्य झलि''' (८.३.२४), '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इति सूत्राभ्याम्‌ अनुस्वारः, तदा परसवर्णादेशः |</big>
 
Line 374 ⟶ 371:
<big><br /></big>
 
==== <u><big>'''एकः मकारान्तधातुः वे‍ट्‌ - क्षम्‌'''</big></u> ====
 
<big><br /></big>
 
Line 388 ⟶ 384:
<big><br /></big>
 
=== <u><big>'''उष्मान्तधातवः'''</big></u> ===
 
<big><br /></big>
 
==== <big> '''शकारान्तधातवः'''</big> ====
<big>शकारान्तधातवः - १० धातवः अनिटः</big>
 
===== <big> '''सप्त धातवः सामान्याः'''</big> =====
<big><br /></big>
 
<big>एषु दशसु, सप्त धातवः सामान्याः | तेषां कृते '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणकार्यं तदा '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इत्यनेन शकारान्तानां झलि परे षत्वं, तदा '''ष्टुना ष्टुः''' (८.४.४१) इत्यनेन ष्टुत्वम्‌ |</big>
 
Line 414 ⟶ 408:
<big><br /></big>
 
===== <u><big>'''दृश्‌-धातुः'''</big></u> =====
 
<big>दृश्‌-धातुः अनिट्‌, परन्तु अमागमः विकल्पेन '''अनुदात्तस्य चर्दुपधस्यान्यतरस्याम्''' (६.१.५९) इत्यनेन न भवति यतोहि साक्षात्‌ इति '''सृजिदृशोर्झल्यमकिति''' (६.१.५८) उक्तः, अनेन च अमागमः नित्यः |</big>
 
Line 429 ⟶ 422:
<big><br /></big>
 
===== <u><big>'''मृश्‌, स्पृश्‌ धातू'''</big></u> =====
 
<big><br /></big>
 
Line 457 ⟶ 449:
<big><br /></big>
 
===== <u><big>'''त्रयः धातवः वेटः— अशू, क्लिशू, नश'''</big></u> =====
 
 
Line 488 ⟶ 480:
<big>'''मस्जिनशोर्झलि''' (७.१.६०) = मस्ज्‌-धातोः च नश्‌-धातोः च नुम्‌‍-आगमो भवति झालादि-प्रत्यये परे | मस्जिश्च नश्‌ च तयोरितरेतरद्वन्द्वः मस्जिनशौ, तयोर्मस्जिनशोः | मस्जिनशोः षष्ठ्यन्तं, झलि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''इदितो नुम्‌ धातोः''' (७.१.५८) इत्यस्मात्‌ '''नुम्‌''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः, येन 'प्रत्यय'-पदस्यापि सूत्रार्थे आक्षेपः | अनुवृत्ति-सहितसूत्रम्‌— '''मस्जिनशोः''' '''अङ्गस्य''' '''नुम्‌ झलि प्रत्यये''' |</big>
 
==== <big> <u>'''षकारान्तधातवः'''</u></big> ====
<big><br /></big>
 
<u><big>षकारान्तधातवः - १२ धातवः अनिटः</big></u>
 
===== <big> '''दश धातवः सामान्याः'''</big> =====
<big><br /></big>
 
<big>एषु द्वादशसु, दश धातवः सामान्याः | तेषां कृते '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणकार्यं तदा '''ष्टुना ष्टुः''' (८.४.४१) इत्यनेन ष्टुत्वम्‌ |</big>
 
Line 520 ⟶ 510:
<big><br /></big>
 
===== <u><big>'''अनिट्‍-धातुषु विशिष्टौ द्वौ धातू - कृष्‌ भ्वादौ तुदादौ च'''</big></u> =====
 
<big><br /></big>
 
Line 544 ⟶ 533:
<big><br /></big>
 
===== <big>'''<u>षकारान्तधातवः - ७ धातवः वेटः</u> [इष्‌, रुष्‌, रिष्‌, निर्‌-उपसर्गपूर्वक-कुष्‌, अक्षू, तक्षू, त्वक्षू]'''</big> =====
 
<big><br /></big>
 
Line 562 ⟶ 550:
<big><br /></big>
 
===== <u><big>'''अक्षू, तक्षू, त्वक्षू'''</big></u> =====
 
<big><br /></big>
 
Line 582 ⟶ 569:
<big><br /></big>
 
===== <u><big>'''चक्ष्‌-धातुः - धात्वादेशः'''</big></u> =====
 
<big><br /></big>
 
Line 600 ⟶ 586:
<big><br /></big>
 
<big>चक्षिङ्-धातोः आर्धधातुकप्रत्यये परे ख्याञ्‌-आदेशः | किन्तु अत्र भाष्यकारो वदति यत्‌ '''क्शादिरयमादेशः''', इत्युक्तौ आदेशः 'ख्या' न अपि तु 'ख्शा', तदा चर्त्वादेशेन 'क्शा' भवति | अपि चा '''पूर्वत्रासिद्धम्‌''' (८.२.१) इति अधिकारे एकं वार्तिकम्‌ अस्ति '''ख्शाञः शस्य यो वा वक्तवयः''' | अनेन ख्शाञ्‌ इति आदेशस्य शकारस्य विकल्पेन यकारादेशो भवति | फलितार्थः अयं यत्‌ आर्धधातुकप्रत्यये परे चक्षिङ्-धातोः स्थाने ख्याञ्‌, ख्शाञ्‌ इति द्वौ आदेशौ सिद्धौ | एकवारं ख्याञ्‌, अपरस्मिन्‌ पक्षे ख्शाञ्‌ |</big>
 
<big><br /></big>
Line 606 ⟶ 592:
<big>'''चक्षिङः ख्याञ्‌''' (२.४.५४) = चक्षिङः ख्याञादेशो भवति आर्धधातुके | चक्षिङः षष्ठ्यन्तं, ख्याञ्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''आर्धधातुके''' (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''चक्षिङः ख्याञ्‌''' '''आर्धधातुके''' |</big>
 
==== <big> <u>'''सकारान्तधातवः'''</u></big> ====
<big><br /></big>
 
<big><u>एकाच्‌-सकारान्तधातवः - द्वौ धातू अनिटौ</u> [वस्‌, घस्‌]</big>
 
===== <big>'''<u>एकाच्‌-सकारान्तधातवः - द्वौ धातू अनिटौ</u> [वस्‌, घस्‌]'''</big> =====
<big><br /></big>
 
Line 630 ⟶ 615:
<big>'''अस्तेर्भूः''' (२.४.५२) = आर्धधातुकविवक्षायाम्‌ अस्‌-धातोः स्थाने भू-आदेशो भवति | '''अनेकाल्शित्‌ सर्वस्य''' (१.१.५५) इत्यनेन आदेशः सर्वस्य स्थाने न तु अन्त्यस्य | अस्तेः षष्ठ्यन्तं, भूः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''आर्धधातुके''' (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अस्तेः भूः आर्धधातुके''' |</big>
 
==== <big> <u>'''हकारान्तधातवः'''</u></big> ====
<big><br /></big>
 
 
<u><big>एकाच्‌-हकारान्तधातवः - ८ धातवः अनिटः, १२ धातवः वेटः</big></u>
<u><big>एकाच्‌-हकारान्तधातवः - ८ धातवः अनिटः, १२ धातवः वेटः (११ सामान्य-वेट्‌-धातवः + सह्‌-धातुः)</big></u>
 
<big><br /></big>
 
===== <big>'''१. <u>सामान्यहकारान्तधातवः</u>'''</big> =====
 
<big><br /></big>
 
====== <big>'''त्रयः सामान्यहकारान्तधातवः अनिटः - मिह्‌, लिह्‌, रुह्‌'''</big> ======
 
<font size="4"></font>
* <big>गुणकार्यं यथासङ्गम्‌ |</big>
Line 663 ⟶ 647:
<big><br /></big>
 
====== <big>'''षड्‌ सामान्यहकारान्तधातवः वेटः - तृह्‌, स्तृह्‌, बृह्‌वृह्‌, तृंह्‌, गृह्‌, गाह्‌'''</big> ======
 
<u><big>इडादिपक्षे</big></u>
 
Line 671 ⟶ 654:
<big>स्तृह्‌ + इता →</big>
 
<big>बृह्‌वृह्‌ + इता →</big>
 
<big>तृंह्‌ + इता → तृंहिता</big>
Line 687 ⟶ 670:
<big>स्तृह्‌ + ता →</big>
 
<big>बृह्‌वृह्‌ + ता →</big>
 
<big>तृंह्‌ + ता → तृण्ढा</big>
Line 709 ⟶ 692:
<big><br /></big>
 
===== <big>'''२. त्रयः दकारादिहकारान्तधातवः - दह्‌, दिह्‌, दुह्‌'''</big> =====
<big>२. त्रयः दकारादिहकारान्तधातवः - दह्‌, दिह्‌, दुह्‌ | एते सर्वे अनिटः |</big>
 
<big><br /></big>
Line 732 ⟶ 716:
<big><br /></big>
 
<big>'''दादेर्धातोर्घः''' (८.२.३२) = दकारादिधातोः हकारस्य स्थाने घकारादेशो भवति झलि पदान्ते च | दः आदौ यस्य स दादिः, तस्य दादेः, बहुव्रीहीः | दादेः षष्ट्यन्तंषष्ठ्यन्तं, धातोः षष्ठ्यन्तं, घः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | '''हो ढः''' (८.२.३१) इत्यस्मात्‌ '''हः''' इत्यस्य अनुवृत्तिः | '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''दादेः धातोः हः घः झलि पदस्य अन्ते च''' |</big>
 
<big><br /></big>
Line 738 ⟶ 722:
<big>'''झलां जश्‌ झशि''' (८.४.५३) = झलां स्थाने जशादेशो भवति झशि परे | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यनेन जश्‌-वर्णेषु वर्णनिर्धारणम्‌ | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्‌, झशि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | झश्‌-प्रत्याहारे वर्गाणां तृतीयचतुर्थाः च वर्णाः अन्तर्भूताः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''झलां जश्‌ झशि संहितायाम्''' |</big>
 
<big><br /></big>
 
===== <big>३. '''चत्वारः धातवः येषां विकल्पेन हकारस्य घकारादेशः ढकारादेशः च - द्रुह्‌, मुह्‌, ष्णुह्‌, ष्णिह्‌'''</big> =====
<big>३. चत्वारः धातवः येषां विकल्पेन हकारस्य घकारादेशः ढकारादेशः च - सर्वे चत्वारः वेटः</big>
 
Line 780 ⟶ 764:
<big><br /></big>
 
===== <big>'''४. सह्‌ वह्‌ तिइति द्वौ धातू - वह्‌-धातुः अनि‌ट्‌; सह्‌-धातुः वे‌ट्‌'''</big> =====
 
<font size="4"></font><font size="4"></font>
* <big>तकारादि प्रत्यये परे, धात्वन्तस्य हकारस्य स्थाने ढकारादेशो भवति, '''हो ढः''' इत्यनेन सूत्रेण |</big>
Line 799 ⟶ 782:
<big><br /></big>
 
<big>'''सहिवहोरोदवर्णस्य''' (६.३.११२) = ढकारस्य लोपश्चेत्‌, सह्‌ वह्‌ इति धात्वोः अकारस्य स्थाने ओकारादेशो भवति | सहिश्च वह्‌ च तयोरितरेतरद्वन्द्वः सहिवहौ, तयोः सहिवहोः | सहिवहोः षष्ठ्यन्तम्‌, ओत्‌ प्रथमान्तम्‌, अवर्णस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) इत्यस्मात्‌ '''ढलोपे''' इत्यस्य अनुवृत्तिः (रेफस्य कार्यं अत्र न भवति एव अतः सेफःरेफः नानीतः) | अनुवृत्ति-सहितसूत्रम्‌—'''सहिवहोः अवर्णस्य ओत्‌ ढलोपे''' इति |</big>
 
<big><br /></big>
Line 807 ⟶ 790:
<big>सह्‌-धातुः</big>
 
<big><br /></big>
 
<big>सह्‌ + इता → सहिता</big>
 
<big><br /></big>
 
<big>४. नह्‌-धातुः - अनिट्‌</big>
 
<big>'''तीषसहलुभरुषरिषः''' (७.२.४८) = इष्, सह्, लुभ्, रुष्, रिष् इत्येतेभ्यः पञ्चभ्यः धातुभ्यः तकारादेः आर्धधातुकप्रत्ययस्य इडागमो विकल्पेन भवति | इच्छत्यादेः परस्य तादेरार्धधातुकस्येड्वा स्यात् | एते पञ्च धातवः नियमेन सेटः; अनेन सूत्रेण तकारादि-आर्धधातुकप्रत्यये परे वेटः | इष्‌ एष्टा, एषिता | सह सोढा, सहिता | लुभ लोब्धा, लोभिता | रुष रोष्टा, रोषिता | रिष रेष्टा, रेषिता | तीति किम् ? एषिष्यति | इष्‌ इत्यनेन तुदादिगणीयः च क्र्यादिगणीयः च न तु दिवादिगणीयः | '''इषेस्तकारे श्यन्प्रत्ययात् प्रतिषेधः''' इति वार्तिकेन प्रकृतसूत्रस्य कार्यं दिवादिगणीय-इष्‌-धातोः न भवति | इषश्च सहश्च लुभश्च रुषश्च रिषश्च तेषां समाहारद्वन्द्वः इषसहलुभरुषरिष्‌, तस्मात्‌ इषसहलुभरुषरिषः | ति सप्तम्यन्तम्‌, इषसहलुभरुषरिषः पञ्चम्यन्तं, द्विपदमिदं सूत्रम्‌ | विभक्ति-परिणाम इति सिद्धान्तेन प्रसङ्गवशात्‌ ति इत्यस्य षष्ठ्यन्तत्वं जायते, तः इति | '''आर्धधातुकस्येड् वलादेः''' (७.२.३५) इत्यस्मात्‌ '''आर्धधातुकस्य''', '''इट्''' इत्यनयोः अनुवृतिः | '''स्वरतिसूतिसूयतिधूञूदितो वा''' (७.२.४४) इत्यस्मात्‌ '''वा''' इत्यस्य अनुवृतिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌—'''इषसहलुभरुषरिषः अङ्गात्‌ तः आर्धधातुकस्य वा इट्''' इति |</big>
 
<big><br /></big>
 
===== <big>'''५. नह्‌-धातुः - अनिट्‌'''</big> =====
<big><br /></big>
 
Line 825 ⟶ 810:
<big><br /></big>
 
===== <big>'''६. गुहू-धातुः - वेट्‌'''</big> =====
 
<big><br /></big>
 
Line 861 ⟶ 845:
<big><br /></big>
 
<big>इति भ्वादिगणात्‌ आरभ्य क्र्यादिगण-पर्यन्तं सर्वेषां वेटाम्‌ अनिटां च हलन्तधातूनां लुट्‌-लकारस्य रूपसिद्धिः समाप्तःसमाप्ता |</big>
 
<big><br /></big>
 
=== <big>'''४) णिजन्तधातूनां लुट्‌-लकारस्य रूपसिद्धिः'''</big> ===
 
<big><br /></big>
 
Line 921 ⟶ 904:
|}
 
=== <big> '''५) सन्नन्तधातूनां लुट्‌-लकारस्य रूपसिद्धिः'''</big> ===
<big><br />
५) सन्नन्तधातूनां लुट्‌-लकारस्य रूपसिद्धिः</big>
 
<big><br /></big>
 
Line 944 ⟶ 925:
<big><br /></big>
 
=== <big>'''६) यङन्तधातूनां लुट्‌-लकारस्य रूपसिद्धिः'''</big> ===
 
<big><br /></big>
 
Line 952 ⟶ 932:
<big><br /></big>
 
==== <big> <u>'''यङ्‌-प्रत्ययात्‌ पूर्वं यः वर्णः सः अच्‌-वर्णः चेत्‌ लुट्‌-लकारस्य रूपमेवम्'''</u></big> ====
<u><big>यङ्‌-प्रत्ययात्‌ पूर्वं यः वर्णः सः अच्‌-वर्णः चेत्‌ लुट्‌-लकारस्य रूपमेवम्‌—</big></u>
 
Line 972 ⟶ 953:
<big>बोभूय + इता → बोभूयिता</big>
 
==== <big> <u>'''यङ्‌-प्रत्ययात्‌ पूर्वं यः वर्णः सः हल्‌-वर्णः चेत्‌ लुट्‌-लकारस्य रूपमेवम्'''</u></big> ====
<big><br /></big>
 
<u><big>यङ्‌-प्रत्ययात्‌ पूर्वं यः वर्णः सः हल्‌-वर्णः चेत्‌ लुट्‌-लकारस्य रूपमेवम्‌—</big></u>
 
Line 1,016 ⟶ 996:
<big>यदा '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन उपधायां स्थितस्य लघु-इकः गुणः जायमानः, तदा 'तास्‌' निमित्तं मत्वा अल्लोपः स्थानिवत्‌ भवति अतः उपधागुणः न सम्भवति |</big>
 
<big><br /></big>
 
<big>७) यङ्लुगन्तधातूनां लुट्‌-लकारस्य रूपसिद्धिः</big>
 
<big>'''यस्य हलः''' (६.४.४९) = हलुत्तरस्य यशब्दस्य लोपो भवति आर्धधातुकप्रत्यये परे | यस्य षष्ठ्यन्तं, हलः पञ्चम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''अतो लोपः''' (६.४.४८) इत्यस्मात्‌ '''लोपः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१), '''आर्धधातुके''' (६.४.४६) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌ '''हलः यस्य अङ्गस्य लोपः आर्धधातुके''' |</big>
 
<big><br /></big>
 
=== <big>'''७) यङ्लुगन्तधातूनां लुट्‌-लकारस्य रूपसिद्धिः'''</big> ===
<big><br /></big>
 
Line 1,048 ⟶ 1,031:
<big><br /></big>
 
=== <big>'''८) क्यच्‌, क्यष्‌, क्यङ्‌-प्रत्ययान्तधातूनां लुट्‌-लकारस्य रूपसिद्धिः'''</big> ===
 
<big><br /></big>
 
Line 1,060 ⟶ 1,042:
<big><br /></big>
 
<big>इति सर्वेषां धातूनां लुट्‌-लकारस्य रूपसिद्धिः समाप्तःसमाप्ता |</big>
 
<big><br /></big>
page_and_link_managers, Administrators
5,094

edits