7---ArdhadhAtukaprakaraNam/17---luT-lakAraH-dvitiiyabhAgaH: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(12 intermediate revisions by 2 users not shown)
Line 18:
|-
|<big>७) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/347_luT-lakAraH---ha-kArAnta-anit-veT-dhAtavaH_2023-02-14.mp3 luT-lakAraH---ha-kArAnta-anit-veT-dhAtavaH_2023-02-14]</big>
|-
|<big>[https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/348_luT-lakAraH---ha-kArAnta-anit-veT-dhAtavaH_%2B_Nijanta-sannanta-yanganta-yangluganta-kyac-kyash-kyang-ityebhyaH-luT_2023-02-21.mp3 ८) luT-lakAraH---ha-kArAnta-anit-veT-dhAtavaH_+_Nijanta-sannanta-yanganta-yangluganta-kyac-kyash-kyang-ityebhyaH-luT_2023-02-21]</big>
|-
|<big>९) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/349_luT-lakAraH---sAdhAraNa-dhAtUnaM-rUpAbhyAsaH-prathamapuruShe-uttamapuruShe-ekavacane-bahuvacane_2023-02-28.mp3 luT-lakAraH---sAdhAraNa-dhAtUnaM-rUpAbhyAsaH-prathamapuruShe-uttamapuruShe-ekavacane-bahuvacane_2023-02-28]</big>
|-
|<big>१०)</big> <big>[https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/350_luT-lakAraH---sAdhAraNa-dhAtUnaM-rUpAbhyAsaH-_%2B_kutra-luTaH-vyavahAraH_2023-03-07.mp3 luT-lakAraH---sAdhAraNa-dhAtUnaM-rUpAbhyAsaH-_+_kutra-luTaH-vyavahAraH_2023-03-07]</big>
|-
|<big>११)</big> <big>[https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/351_luT-lakAraH---sAdhAraNa-dhAtUnAM-rUpAbhyAsaH_%2B_kutra-luTaH-vyavahAraH_2023-03-14.mp3 luT-lakAraH---sAdhAraNa-dhAtUnAM-rUpAbhyAsaH_+_kutra-luTaH-vyavahAraH_2023-03-14]</big>
|-
|'''<big>2019 वर्गः</big>'''
Line 69 ⟶ 77:
<big>'''अनुदात्तस्य चर्दुपधस्यान्यतरस्याम्''' (६.१.५९) = उपदेशे अनुदात्तः यः ऋदुपधः तस्य अम्‌-आगमः विकल्पेन भवति झलादौ अकिति प्रत्यये परे | तृप्‌, दृप्‌, सृप्‌, मृश्‌, स्पृश्‌, कृष्‌ (भ्वादि,तुदादि च) इति सप्त धातवः अनुदात्ताः च ऋदुपधाः | ऋत्‌ उपधायां यस्य सः ऋदुपधः बहुव्रीहिः, तस्य ऋदुपधस्य | अनुदात्तस्य षष्ठ्यन्तं, च अव्ययपदम्‌, ऋदुपधस्य षष्ठ्यन्तम्‌, अन्यतरस्यां सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''आदेच उपदेशेऽशिति''' (६.१.४५) इत्यस्मात्‌ '''उपदेशे''' इत्यस्य अनुवृत्तिः | '''सृजिदृशोर्झल्यमकिति''' (६.१.५८) इअत्यस्मात्‌ '''झलि''', '''अम्‌''', '''अकिति''' इत्येषाम्‌ अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''उपदेशे अनुदात्तस्य ऋदुपधस्य अम्‌ झलि अकिति अन्यतरस्याम्‌''' |</big>
 
==== <big> '''सृप्‌, स्पृश्‌, मृश्‌, कृष्‌ इत्येते चत्वारः धातवः अनिटः'''</big> ====
<big><br /></big>
 
<big>सृप्‌, स्पृश्‌, मृश्‌, कृष्‌ इत्येते चत्वारः धातवः अनिटः; तृप्‌, दृप्‌ इत्येतौ द्वौ धातू वेटौ |</big>
 
==== <big> '''तृप्‌, दृप्‌ इत्येतौ द्वौ धातू वेटौ'''</big> ====
<big><br /></big>
 
<big>तृप्‌, दृप्‌ इत्येतौ द्वौ धातू तौ एव यौ अनिट्‌-हलन्तधातुपाठे उक्तौ— तृपँ प्रीणने दि प० (तृप्यति), दृपँ हर्षमोहनयोः दि प० (दृप्यति) | तर्हि कथम्‌ अत्र वेट्‌-धातुषु अपि पठितौ ? वस्तुतस्तु एतौ द्वौ धातू मूलतः 'अनुदात्तौ' | अनुदात्तः नाम कः अपि च कथं जानीमः के के धातवः अनुदात्ताः ? अनुदात्तः धातोः एका संज्ञा; अत्र पाणिनिना प्रसङ्गवशात्‌ द्वयोः सूत्रयोः अस्याः संज्ञायाः उपयोगः कृतः— '''एकाच उपदेशेऽनुदात्तात्‌''' (७.२.१०), '''अनुदात्तस्य चर्दुपधस्यान्यतरस्याम्''' (६.१.५९) | तर्हि 'अनुदात्तः' इति संज्ञा उपयुज्यते अष्टाध्याय्यां, किन्तु अस्मिन्‌ ग्रन्थे के के धातवः अनुदात्ताः इति नोक्तम ‌| प्रायः पाणिनेः धातुपाठे दत्तं स्यात्‌ परन्तु तादृशग्रन्थः आधुनिकयुगे लुप्तः | तर्हि सूत्रद्वयस्य दर्शनेन प्रकटमस्ति यत्‌ अस्याः संज्ञायाः महत्त्वमस्ति | अधुना किं प्रमाणं कस्य कस्य धातोः अनुदात्तसंज्ञा ?</big>
 
Line 110 ⟶ 116:
<big><br /></big>
 
==== <u><big>'''सृप्‌-धातुः अनिट्‌'''</big></u> ====
 
<big><br />
सृप्‌ + ता → '''अनुदात्तस्य चर्दुपधस्यान्यतरस्याम्''' (६.१.५९) इत्यनेन अम्‌-आगमः विकल्पेन भवति झलादौ अकिति प्रत्यये परे → सृ + अम्‌ + प्‌ + ता → सृ + अ + प्‌ + ता → '''इको यणचि''' (६.१.७६) → स्रप्‌ + ता → '''खरि च''' (८.४.५५) → स्रप्ता</big>
Line 528 ⟶ 533:
<big><br /></big>
 
===== <big>'''<u>षकारान्तधातवः - ७ धातवः वेटः</u> [इष्‌, रुष्‌, रिष्‌, निर्‌-उपसर्गपूर्वक-कुष्‌, अक्षू, तक्षू, त्वक्षू]'''</big> =====
 
<big><br /></big>
 
Line 589 ⟶ 593:
 
==== <big> <u>'''सकारान्तधातवः'''</u></big> ====
<big><u>एकाच्‌-सकारान्तधातवः - द्वौ धातू अनिटौ</u> [वस्‌, घस्‌]</big>
 
===== <big>'''<u>एकाच्‌-सकारान्तधातवः - द्वौ धातू अनिटौ</u> [वस्‌, घस्‌]'''</big> =====
<big><br /></big>
 
Line 621 ⟶ 625:
<big><br /></big>
 
====== <big>'''त्रयः सामान्यहकारान्तधातवः अनिटः - मिह्‌, लिह्‌, रुह्‌'''</big> ======
 
<font size="4"></font>
* <big>गुणकार्यं यथासङ्गम्‌ |</big>
Line 644 ⟶ 647:
<big><br /></big>
 
====== <big>'''षड्‌ सामान्यहकारान्तधातवः वेटः - तृह्‌, स्तृह्‌, वृह्‌, तृंह्‌, गृह्‌, गाह्‌'''</big> ======
 
<u><big>इडादिपक्षे</big></u>
 
Line 690 ⟶ 692:
<big><br /></big>
 
===== <big>'''२. त्रयः दकारादिहकारान्तधातवः - दह्‌, दिह्‌, दुह्‌'''</big> =====
<big>२. त्रयः दकारादिहकारान्तधातवः - दह्‌, दिह्‌, दुह्‌ | एते सर्वे अनिटः |</big>
 
Line 714 ⟶ 716:
<big><br /></big>
 
<big>'''दादेर्धातोर्घः''' (८.२.३२) = दकारादिधातोः हकारस्य स्थाने घकारादेशो भवति झलि पदान्ते च | दः आदौ यस्य स दादिः, तस्य दादेः, बहुव्रीहीः | दादेः षष्ट्यन्तंषष्ठ्यन्तं, धातोः षष्ठ्यन्तं, घः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | '''हो ढः''' (८.२.३१) इत्यस्मात्‌ '''हः''' इत्यस्य अनुवृत्तिः | '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''दादेः धातोः हः घः झलि पदस्य अन्ते च''' |</big>
 
<big><br /></big>
Line 720 ⟶ 722:
<big>'''झलां जश्‌ झशि''' (८.४.५३) = झलां स्थाने जशादेशो भवति झशि परे | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यनेन जश्‌-वर्णेषु वर्णनिर्धारणम्‌ | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्‌, झशि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | झश्‌-प्रत्याहारे वर्गाणां तृतीयचतुर्थाः च वर्णाः अन्तर्भूताः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''झलां जश्‌ झशि संहितायाम्''' |</big>
 
 
===== <big>३. '''चत्वारः धातवः येषां विकल्पेन हकारस्य घकारादेशः ढकारादेशः च - द्रुह्‌, मुह्‌, ष्णुह्‌, ष्णिह्‌'''</big> =====
<big>३. चत्वारः धातवः येषां विकल्पेन हकारस्य घकारादेशः ढकारादेशः च - सर्वे चत्वारः वेटः</big>
 
Line 761 ⟶ 764:
<big><br /></big>
 
===== <big>'''. सह्‌ वह्‌ इति द्वौ धातू - वह्‌-धातुः अनि‌ट्‌; सह्‌-धातुः वे‌ट्‌'''</big> =====
<font size="4"></font><font size="4"></font>
* <big>तकारादि प्रत्यये परे, धात्वन्तस्य हकारस्य स्थाने ढकारादेशो भवति, '''हो ढः''' इत्यनेन सूत्रेण |</big>
Line 796 ⟶ 799:
<big><br /></big>
 
===== <big>'''. नह्‌-धातुः - अनिट्‌'''</big> =====
<big><br /></big>
 
Line 807 ⟶ 810:
<big><br /></big>
 
===== <big>'''. गुहू-धातुः - वेट्‌'''</big> =====
<big><br /></big>
 
Line 842 ⟶ 845:
<big><br /></big>
 
<big>इति भ्वादिगणात्‌ आरभ्य क्र्यादिगण-पर्यन्तं सर्वेषां वेटाम्‌ अनिटां च हलन्तधातूनां लुट्‌-लकारस्य रूपसिद्धिः समाप्तःसमाप्ता |</big>
 
<big><br /></big>
Line 1,039 ⟶ 1,042:
<big><br /></big>
 
<big>इति सर्वेषां धातूनां लुट्‌-लकारस्य रूपसिद्धिः समाप्तःसमाप्ता |</big>
 
<big><br /></big>
page_and_link_managers, Administrators
5,094

edits