7---ArdhadhAtukaprakaraNam/17---luT-lakAraH-dvitiiyabhAgaH: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(9 intermediate revisions by 2 users not shown)
Line 18:
|-
|<big>७) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/347_luT-lakAraH---ha-kArAnta-anit-veT-dhAtavaH_2023-02-14.mp3 luT-lakAraH---ha-kArAnta-anit-veT-dhAtavaH_2023-02-14]</big>
|-
|<big>[https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/348_luT-lakAraH---ha-kArAnta-anit-veT-dhAtavaH_%2B_Nijanta-sannanta-yanganta-yangluganta-kyac-kyash-kyang-ityebhyaH-luT_2023-02-21.mp3 ८) luT-lakAraH---ha-kArAnta-anit-veT-dhAtavaH_+_Nijanta-sannanta-yanganta-yangluganta-kyac-kyash-kyang-ityebhyaH-luT_2023-02-21]</big>
|-
|<big>९) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/349_luT-lakAraH---sAdhAraNa-dhAtUnaM-rUpAbhyAsaH-prathamapuruShe-uttamapuruShe-ekavacane-bahuvacane_2023-02-28.mp3 luT-lakAraH---sAdhAraNa-dhAtUnaM-rUpAbhyAsaH-prathamapuruShe-uttamapuruShe-ekavacane-bahuvacane_2023-02-28]</big>
|-
|<big>१०)</big> <big>[https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/350_luT-lakAraH---sAdhAraNa-dhAtUnaM-rUpAbhyAsaH-_%2B_kutra-luTaH-vyavahAraH_2023-03-07.mp3 luT-lakAraH---sAdhAraNa-dhAtUnaM-rUpAbhyAsaH-_+_kutra-luTaH-vyavahAraH_2023-03-07]</big>
|-
|<big>११)</big> <big>[https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/351_luT-lakAraH---sAdhAraNa-dhAtUnAM-rUpAbhyAsaH_%2B_kutra-luTaH-vyavahAraH_2023-03-14.mp3 luT-lakAraH---sAdhAraNa-dhAtUnAM-rUpAbhyAsaH_+_kutra-luTaH-vyavahAraH_2023-03-14]</big>
|-
|'''<big>2019 वर्गः</big>'''
Line 525 ⟶ 533:
<big><br /></big>
 
===== <big>'''<u>षकारान्तधातवः - ७ धातवः वेटः</u> [इष्‌, रुष्‌, रिष्‌, निर्‌-उपसर्गपूर्वक-कुष्‌, अक्षू, तक्षू, त्वक्षू]'''</big> =====
<big><br /></big>
 
Line 585 ⟶ 593:
 
==== <big> <u>'''सकारान्तधातवः'''</u></big> ====
<big><u>एकाच्‌-सकारान्तधातवः - द्वौ धातू अनिटौ</u> [वस्‌, घस्‌]</big>
 
===== <big>'''<u>एकाच्‌-सकारान्तधातवः - द्वौ धातू अनिटौ</u> [वस्‌, घस्‌]'''</big> =====
<big><br /></big>
 
Line 617 ⟶ 625:
<big><br /></big>
 
====== <big>'''त्रयः सामान्यहकारान्तधातवः अनिटः - मिह्‌, लिह्‌, रुह्‌'''</big> ======
 
<font size="4"></font>
* <big>गुणकार्यं यथासङ्गम्‌ |</big>
Line 640 ⟶ 647:
<big><br /></big>
 
====== <big>'''षड्‌ सामान्यहकारान्तधातवः वेटः - तृह्‌, स्तृह्‌, वृह्‌, तृंह्‌, गृह्‌, गाह्‌'''</big> ======
 
<u><big>इडादिपक्षे</big></u>
 
Line 710 ⟶ 716:
<big><br /></big>
 
<big>'''दादेर्धातोर्घः''' (८.२.३२) = दकारादिधातोः हकारस्य स्थाने घकारादेशो भवति झलि पदान्ते च | दः आदौ यस्य स दादिः, तस्य दादेः, बहुव्रीहीः | दादेः षष्ट्यन्तंषष्ठ्यन्तं, धातोः षष्ठ्यन्तं, घः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | '''हो ढः''' (८.२.३१) इत्यस्मात्‌ '''हः''' इत्यस्य अनुवृत्तिः | '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''दादेः धातोः हः घः झलि पदस्य अन्ते च''' |</big>
 
<big><br /></big>
 
<big>'''झलां जश्‌ झशि''' (८.४.५३) = झलां स्थाने जशादेशो भवति झशि परे | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यनेन जश्‌-वर्णेषु वर्णनिर्धारणम्‌ | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्‌, झशि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | झश्‌-प्रत्याहारे वर्गाणां तृतीयचतुर्थाः च वर्णाः अन्तर्भूताः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''झलां जश्‌ झशि संहितायाम्''' |</big>
 
 
===== <big>३. '''चत्वारः धातवः येषां विकल्पेन हकारस्य घकारादेशः ढकारादेशः च - द्रुह्‌, मुह्‌, ष्णुह्‌, ष्णिह्‌'''</big> =====
Line 838 ⟶ 845:
<big><br /></big>
 
<big>इति भ्वादिगणात्‌ आरभ्य क्र्यादिगण-पर्यन्तं सर्वेषां वेटाम्‌ अनिटां च हलन्तधातूनां लुट्‌-लकारस्य रूपसिद्धिः समाप्तःसमाप्ता |</big>
 
<big><br /></big>
Line 1,035 ⟶ 1,042:
<big><br /></big>
 
<big>इति सर्वेषां धातूनां लुट्‌-लकारस्य रूपसिद्धिः समाप्तःसमाप्ता |</big>
 
<big><br /></big>
page_and_link_managers, Administrators
5,094

edits