7---ArdhadhAtukaprakaraNam/17---luT-lakAraH-dvitiiyabhAgaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 160:
<big><br /></big>
 
<big>नूनं सार्वधातुकलकारेषु कोऽपि कित्‌-प्रत्ययः एव नास्ति, अतः यङ्लुकि, लटि लोटि लङि विधिलिङि च, त्रिषु अपि वचनेषु, त्रिषु अपि पुरुषेषु सर्वत्र अमागमो भविष्यति | अनेन महती समस्या | अस्याः समस्यायाः निवारणार्थं प्रसज्यप्रतिषेधः न भवेत्‌; अपि तु पर्युदासः एव स्वीकर्तव्यः | अमागमस्य विधानार्थं प्रत्ययः अपेक्षितः; स च प्रत्ययः झालादिः भवेत्‌, कित्‌ न स्यात्‌ | अनेन अजादिप्रत्ययाः यकारादिप्रत्ययाः च निवार्यन्ते |</big>
 
<big><br /></big>