7---ArdhadhAtukaprakaraNam/17---luT-lakAraH-dvitiiyabhAgaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 799:
<big><br /></big>
 
<big>'''सहिवहोरोदवर्णस्य''' (६.३.११२) = ढकारस्य लोपश्चेत्‌, सह्‌ वह्‌ इति धात्वोः अकारस्य स्थाने ओकारादेशो भवति | सहिश्च वह्‌ च तयोरितरेतरद्वन्द्वः सहिवहौ, तयोः सहिवहोः | सहिवहोः षष्ठ्यन्तम्‌, ओत्‌ प्रथमान्तम्‌, अवर्णस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) इत्यस्मात्‌ '''ढलोपे''' इत्यस्य अनुवृत्तिः (रेफस्य कार्यं अत्र न भवति एव अतः सेफःरेफः नानीतः) | अनुवृत्ति-सहितसूत्रम्‌—'''सहिवहोः अवर्णस्य ओत्‌ ढलोपे''' इति |</big>
 
<big><br /></big>