7---ArdhadhAtukaprakaraNam/17---luT-lakAraH-dvitiiyabhAgaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 340:
 
<big><br />
'''तीषसहलुभरुषरिषः''' (७.२.४८) = दिवादिगणे इष्‌-धातुः (तुदादौ क्र्यादौ) च, सह्‌, लुभ्‌, रुष्‌, रिष्‌ इत्येभ्यः पञ्चभ्यः धातुभ्यः तकारादि-आर्धधातुकप्रत्ययाः विकल्पेन इडागमानुकूलाः | ति सप्तम्यन्तम्‌, इषसहलुभरुषरिषः पञ्चम्यन्तं, द्विपदमिदं सूत्रम्‌ |</big>
 
<big><br /></big>