7---ArdhadhAtukaprakaraNam/17---luT-lakAraH-dvitiiyabhAgaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1,022:
 
<big>यदा '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन उपधायां स्थितस्य लघु-इकः गुणः जायमानः, तदा 'तास्‌' निमित्तं मत्वा अल्लोपः स्थानिवत्‌ भवति अतः उपधागुणः न सम्भवति |</big>
 
 
 
<big>'''यस्य हलः''' (६.४.४९) = हलुत्तरस्य यशब्दस्य लोपो भवति आर्धधातुकप्रत्यये परे | यस्य षष्ठ्यन्तं, हलः पञ्चम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''अतो लोपः''' (६.४.४८) इत्यस्मात्‌ '''लोपः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१), '''आर्धधातुके''' (६.४.४६) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌ '''हलः यस्य अङ्गस्य लोपः आर्धधातुके''' |</big>
 
<big><br /></big>