7---ArdhadhAtukaprakaraNam/17---luT-lakAraH-dvitiiyabhAgaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 64:
<big><br /></big>
 
===== <big>'''एकाच उपदेशेऽनुदात्तात्‌''' (७.२.१०) = यः औपदेशिकधातुः एकाच्‌ अपि अनुदात्तः अपि अस्ति, तस्मात् विहितस्य प्रत्ययस्य इडागमो न भवति |</big> =====
 
<big><br /></big>
 
===== <big>'''अनुदात्तस्य चर्दुपधस्यान्यतरस्याम्''' (६.१.५९) = उपदेशे अनुदात्तः यः ऋदुपधः तस्य अम्‌-आगमः विकल्पेन भवति झलादौ अकिति प्रत्यये परे | तृप्‌, दृप्‌, सृप्‌, मृश्‌, स्पृश्‌, कृष्‌ (भ्वादि,तुदादि च) इति सप्त धातवः अनुदात्ताः च ऋदुपधाः | ऋत्‌ उपधायां यस्य सः ऋदुपधः बहुव्रीहिः, तस्य ऋदुपधस्य | अनुदात्तस्य षष्ठ्यन्तं, च अव्ययपदम्‌, ऋदुपधस्य षष्ठ्यन्तम्‌, अन्यतरस्यां सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''आदेच उपदेशेऽशिति''' (६.१.४५) इत्यस्मात्‌ '''उपदेशे''' इत्यस्य अनुवृत्तिः | '''सृजिदृशोर्झल्यमकिति''' (६.१.५८) इअत्यस्मात्‌ '''झलि''', '''अम्‌''', '''अकिति''' इत्येषाम्‌ अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''उपदेशे अनुदात्तस्य ऋदुपधस्य अम्‌ झलि अकिति अन्यतरस्याम्‌''' |</big> =====
 
<big><br /></big>
 
Line 123 ⟶ 125:
<big><br /></big>
 
==== <u><big>तृप्‌, दृप्‌, इति द्वौ धातू वेटौ</big></u> ====
 
<big>यथोक्तम्‌ इडादि-तास्‌-प्रत्यये परे अम्‌-आगमः न भवति यतोहि '''अनुदात्तस्य चर्दुपधस्यान्यतरस्याम्''' (६.१.५९) इत्यनेन अम्‌-आगमो भवति झलादि-प्रत्यये परे | इडादि-तास्‌-प्रत्ययः झलादिः नास्ति | अतः आहत्य तृप्‌-धातोः त्रीणि रूपाणि भवन्ति; तथैव च दृप्‌-धातोः |</big>
 
Line 282 ⟶ 283:
<big><br /></big>
 
=== <u><big>भकारान्तधातवः</big></u> ===
 
<big><br /></big>
 
Line 373:
<big><br /></big>
 
=== <u><big>एकः मकारान्तधातुः वे‍ट्‌ - क्षम्‌</big></u> ===
 
<big><br /></big>
 
Line 387 ⟶ 386:
<big><br /></big>
 
=== <u><big>उष्मान्तधातवः</big></u> ===
 
<big><br /></big>
 
==== <big>शकारान्तधातवः - १० धातवः अनिटः</big> ====
 
<big><br /></big>
 
Line 489 ⟶ 486:
<big><br /></big>
 
==== <u><big>षकारान्तधातवः - १२ धातवः अनिटः</big></u> ====
 
<big><br /></big>
 
Line 607 ⟶ 603:
<big><br /></big>
 
==== <big><u>एकाच्‌-सकारान्तधातवः - द्वौ धातू अनिटौ</u> [वस्‌, घस्‌]</big> ====
 
<big><br /></big>
 
Line 631 ⟶ 626:
<big><br /></big>
 
=== <u><big>एकाच्‌-हकारान्तधातवः - ८ धातवः अनिटः, १२ धातवः वेटः (११ सामान्य-वेट्‌-धातवः + सह्‌-धातुः)</big></u> ===
 
<big><br /></big>
 
Line 867 ⟶ 861:
<big><br /></big>
 
=== <big>४) णिजन्तधातूनां लुट्‌-लकारस्य रूपसिद्धिः</big> ===
 
<big><br /></big>
 
Line 923 ⟶ 916:
|}
 
=== <big> ५) सन्नन्तधातूनां लुट्‌-लकारस्य रूपसिद्धिः</big> ===
<big><br />
५) सन्नन्तधातूनां लुट्‌-लकारस्य रूपसिद्धिः</big>
 
<big><br /></big>
 
Line 946 ⟶ 937:
<big><br /></big>
 
=== <big>६) यङन्तधातूनां लुट्‌-लकारस्य रूपसिद्धिः</big> ===
 
<big><br /></big>
 
Line 1,024 ⟶ 1,014:
<big><br /></big>
 
=== <big>७) यङ्लुगन्तधातूनां लुट्‌-लकारस्य रूपसिद्धिः</big> ===
 
<big><br /></big>
 
Line 1,054 ⟶ 1,043:
<big><br /></big>
 
=== <big>८) क्यच्‌, क्यष्‌, क्यङ्‌-प्रत्ययान्तधातूनां लुट्‌-लकारस्य रूपसिद्धिः</big> ===
 
<big><br /></big>
 
page_and_link_managers, Administrators
5,097

edits