7---ArdhadhAtukaprakaraNam/17---luT-lakAraH-dvitiiyabhAgaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 35:
<big><br /></big>
 
==== <big>दश सामान्यपकारान्ताः अनिट्‌-धातवः—</big> ====
 
<big><br /></big>
 
Line 125 ⟶ 126:
<big><br /></big>
 
==== <u><big>तृप्‌, दृप्‌, इति द्वौ धातू वेटौ</big></u> ====
 
<big>यथोक्तम्‌ इडादि-तास्‌-प्रत्यये परे अम्‌-आगमः न भवति यतोहि '''अनुदात्तस्य चर्दुपधस्यान्यतरस्याम्''' (६.१.५९) इत्यनेन अम्‌-आगमो भवति झलादि-प्रत्यये परे | इडादि-तास्‌-प्रत्ययः झलादिः नास्ति | अतः आहत्य तृप्‌-धातोः त्रीणि रूपाणि भवन्ति; तथैव च दृप्‌-धातोः |</big>
 
Line 355 ⟶ 357:
<big><br /></big>
 
=== <u><big>मकारान्तधातवः</big></u> ===
 
<big>चत्वारः मकारान्तधातवः अनिटः - गम्‌, नम्‌, यम्‌, रम्‌,</big>
 
Line 373 ⟶ 374:
<big><br /></big>
 
=== <u><big>एकः मकारान्तधातुः वे‍ट्‌ - क्षम्‌</big></u> ===
 
<big><br /></big>
 
Line 387 ⟶ 389:
 
=== <u><big>उष्मान्तधातवः</big></u> ===
<big><br /></big>
 
==== <big> शकारान्तधातवः - १० धातवः अनिटः</big> ====
==== <u><big>षकारान्तधातवःशकारान्तधातवः - १२१० धातवः अनिटः</big></u> ====
 
<big><br /></big>
 
Line 484 ⟶ 487:
<big>'''मस्जिनशोर्झलि''' (७.१.६०) = मस्ज्‌-धातोः च नश्‌-धातोः च नुम्‌‍-आगमो भवति झालादि-प्रत्यये परे | मस्जिश्च नश्‌ च तयोरितरेतरद्वन्द्वः मस्जिनशौ, तयोर्मस्जिनशोः | मस्जिनशोः षष्ठ्यन्तं, झलि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''इदितो नुम्‌ धातोः''' (७.१.५८) इत्यस्मात्‌ '''नुम्‌''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः, येन 'प्रत्यय'-पदस्यापि सूत्रार्थे आक्षेपः | अनुवृत्ति-सहितसूत्रम्‌— '''मस्जिनशोः''' '''अङ्गस्य''' '''नुम्‌ झलि प्रत्यये''' |</big>
 
==== <big> <u>षकारान्तधातवः</u></big> ====
<big><br /></big>
<u><big>षकारान्तधातवः - १२ धातवः अनिटः</big></u>
 
==== <u><big>षकारान्तधातवः - १२ धातवः अनिटः</big></u> ====
<big><br /></big>
 
Line 601 ⟶ 604:
<big>'''चक्षिङः ख्याञ्‌''' (२.४.५४) = चक्षिङः ख्याञादेशो भवति आर्धधातुके | चक्षिङः षष्ठ्यन्तं, ख्याञ्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''आर्धधातुके''' (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''चक्षिङः ख्याञ्‌''' '''आर्धधातुके''' |</big>
 
==== <big> <u>एकाच्‌-सकारान्तधातवः - द्वौ धातू अनिटौ</u> [वस्‌, घस्‌]</big> ====
<big><br /></big>
<big><u>एकाच्‌-सकारान्तधातवः - द्वौ धातू अनिटौ</u> [वस्‌, घस्‌]</big>
 
==== <big><u>एकाच्‌-सकारान्तधातवः - द्वौ धातू अनिटौ</u> [वस्‌, घस्‌]</big> ====
<big><br /></big>
 
Line 624 ⟶ 627:
<big>'''अस्तेर्भूः''' (२.४.५२) = आर्धधातुकविवक्षायाम्‌ अस्‌-धातोः स्थाने भू-आदेशो भवति | '''अनेकाल्शित्‌ सर्वस्य''' (१.१.५५) इत्यनेन आदेशः सर्वस्य स्थाने न तु अन्त्यस्य | अस्तेः षष्ठ्यन्तं, भूः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''आर्धधातुके''' (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अस्तेः भूः आर्धधातुके''' |</big>
 
==== <big> <u>हकारान्तधातवः</u></big> ====
<big><br /></big>
=== <u><big>एकाच्‌-हकारान्तधातवः - ८ धातवः अनिटः, १२ धातवः वेटः (११ सामान्य-वेट्‌-धातवः + सह्‌-धातुः)</big></u> ===
 
=== <u><big>एकाच्‌-हकारान्तधातवः - ८ धातवः अनिटः, १२ धातवः वेटः (११ सामान्य-वेट्‌-धातवः + सह्‌-धातुः)</big></u> ===
<big><br /></big>
 
Line 944 ⟶ 947:
<big><br /></big>
 
==== <u><big>यङ्‌-प्रत्ययात्‌ पूर्वं यः वर्णः सः अच्‌-वर्णः चेत्‌ लुट्‌-लकारस्य रूपमेवम्‌—</big></u> ====
 
<big><br /></big>
 
Line 966 ⟶ 968:
<big><br /></big>
 
==== <u><big>यङ्‌-प्रत्ययात्‌ पूर्वं यः वर्णः सः हल्‌-वर्णः चेत्‌ लुट्‌-लकारस्य रूपमेवम्‌—</big></u> ====
 
<big><br /></big>
 
page_and_link_managers, Administrators
5,094

edits