7---ArdhadhAtukaprakaraNam/17---luT-lakAraH-dvitiiyabhAgaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 35:
<big><br /></big>
 
==== <big>दश सामान्यपकारान्ताः अनिट्‌-धातवः—</big> ====
 
<big><br /></big>
 
Line 61 ⟶ 60:
<big><br /></big>
 
==== <big>तृप्‌, दृप्‌, सृप्‌ एते त्रयः धातवः अनुदात्ताः च ऋदुपधाः</big> ====
<big>तृप्‌, दृप्‌, सृप्‌ एते त्रयः धातवः अनुदात्ताः च ऋदुपधाः च इत्यतः विकल्पेन तेषाम्‌ अमागमो भवति | अधस्थसूत्रद्वयं दृश्यताम्‌—</big>
 
===== <big> '''एकाच उपदेशेऽनुदात्तात्‌''' (७.२.१०)</big> =====
<big><br /></big>
 
<big>'''एकाच उपदेशेऽनुदात्तात्‌''' (७.२.१०) = यः औपदेशिकधातुः एकाच्‌ अपि अनुदात्तः अपि अस्ति, तस्मात् विहितस्य प्रत्ययस्य इडागमो न भवति |</big>
 
===== <big> '''अनुदात्तस्य चर्दुपधस्यान्यतरस्याम्''' (६.१.५९)</big> =====
<big><br /></big>
 
<big>'''अनुदात्तस्य चर्दुपधस्यान्यतरस्याम्''' (६.१.५९) = उपदेशे अनुदात्तः यः ऋदुपधः तस्य अम्‌-आगमः विकल्पेन भवति झलादौ अकिति प्रत्यये परे | तृप्‌, दृप्‌, सृप्‌, मृश्‌, स्पृश्‌, कृष्‌ (भ्वादि,तुदादि च) इति सप्त धातवः अनुदात्ताः च ऋदुपधाः | ऋत्‌ उपधायां यस्य सः ऋदुपधः बहुव्रीहिः, तस्य ऋदुपधस्य | अनुदात्तस्य षष्ठ्यन्तं, च अव्ययपदम्‌, ऋदुपधस्य षष्ठ्यन्तम्‌, अन्यतरस्यां सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''आदेच उपदेशेऽशिति''' (६.१.४५) इत्यस्मात्‌ '''उपदेशे''' इत्यस्य अनुवृत्तिः | '''सृजिदृशोर्झल्यमकिति''' (६.१.५८) इअत्यस्मात्‌ '''झलि''', '''अम्‌''', '''अकिति''' इत्येषाम्‌ अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''उपदेशे अनुदात्तस्य ऋदुपधस्य अम्‌ झलि अकिति अन्यतरस्याम्‌''' |</big>
 
Line 103 ⟶ 101:
<big>धेयं यत्‌ यद्यपि एतौ द्वौ धातू वेटौ—नाम इडामः भवति विकल्पेन—तथापि अम्‌-आगमपक्षे इडागमसहितरूपं न भवति—यतोहि झलादौ प्रत्यये परे एव अमागमः विधीयते | '''अनुदात्तस्य चर्दुपधस्यान्यतरस्याम्''' (६.१.५९) इत्यनेन उपदेशे अनुदात्तः यः ऋदुपधः तस्य अम्‌-आगमः विकल्पेन भवति झलादौ अकिति प्रत्यये परे | तर्हि '''रधादिभ्यश्च''' (७.२.४५) इत्यनेन एताभ्यां द्वाभ्यां धातुभ्याम्‌ इडागमः विकल्पेन विधीयते, किन्तु इडागमः न भवति चेदव अमागमः विधीयते |</big>
 
===== <big> '''रधादिभ्यश्च''' (७.२.४५)</big> =====
<big><br /></big>
 
<big>'''रधादिभ्यश्च''' (७.२.४५) = रध्‌, नश्‌, तृप्‌, दृप्, द्रुह्‌, मुह्‌, ष्णुह्‌, ष्णिह्‌ इत्येभ्यः धातुभ्यः वलादेरार्धधातुकस्येड्‌ वा स्यात्‌ |</big>
 
Line 176 ⟶ 173:
<big><br /></big>
 
==== <u><big>गुपू-धातुः</big></u> ====
 
<big><br /></big>
 
===== <big> '''स्वरतिसूतिसूयतिधूञूदितो वा''' (७.२.४४)</big> =====
<big>'''स्वरतिसूतिसूयतिधूञूदितो वा''' (७.२.४४) इति सूत्रेण 'स्वृ शब्दोपतापयोः',षूङ्‌ प्राणिगर्भविमोचने' अदादिगणे, ‘षूङ्‌ प्राणिप्रसवे' दिवादिगणे, ‘धूञ्‌ कम्पने' (स्वादौ क्र्यादौ च), अपि च येषाम्‌ ऊकारस्य इत्संज्ञा, एभ्यः सर्वेभ्यः धातुभ्यः परस्य वलादेरार्धधातुकस्येड्‌ वा स्यात्‌ |</big>
 
Line 237 ⟶ 233:
<big><br /></big>
 
==== <u><big>त्रप्‌ इति वेट्‌-धातुः</big></u> ====
 
<big><br /></big>
 
Line 255 ⟶ 250:
<big><br /></big>
 
==== <u><big>कृपू इति वे‍ट्‌-धातुः</big></u> ====
 
<big><br /></big>
 
Line 286 ⟶ 280:
 
=== <u><big>भकारान्तधातवः</big></u> ===
<big><br /></big>
 
==== <big> <u>एकाच्‌-भकारान्तधातवः - ३</u></big> ====
<u><big>एकाच्‌-भकारान्तधातवः - ३ धातवः अनिटः</big></u>
 
Line 319 ⟶ 313:
<big>लभ्‌ + ता →</big>
 
==== <big> <u>एकः भकारान्तधातुः वे‍ट्‌ - लुभ्‌</u></big> ====
<big><br />
<u>एकः भकारान्तधातुः वे‍ट्‌ - लुभ्‌</u></big>
 
<big><br /></big>
 
Line 358 ⟶ 350:
 
=== <u><big>मकारान्तधातवः</big></u> ===
<big>चत्वारः मकारान्तधातवः अनिटः - गम्‌, नम्‌, यम्‌, रम्‌,</big>
 
==== <big>चत्वारः मकारान्तधातवः अनिटः - गम्‌, नम्‌, यम्‌, रम्‌,</big> ====
<big>अत्र '''नश्चापदान्तस्य झलि''' (८.३.२४), '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इति सूत्राभ्याम्‌ अनुस्वारः, तदा परसवर्णादेशः |</big>
 
Line 374 ⟶ 366:
<big><br /></big>
 
==== <u><big>एकः मकारान्तधातुः वे‍ट्‌ - क्षम्‌</big></u> ====
 
<big><br /></big>
 
Line 393 ⟶ 384:
<big>शकारान्तधातवः - १० धातवः अनिटः</big>
 
===== <big> सप्त धातवः सामान्याः</big> =====
<big><br /></big>
 
<big>एषु दशसु, सप्त धातवः सामान्याः | तेषां कृते '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणकार्यं तदा '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इत्यनेन शकारान्तानां झलि परे षत्वं, तदा '''ष्टुना ष्टुः''' (८.४.४१) इत्यनेन ष्टुत्वम्‌ |</big>
 
Line 413 ⟶ 403:
<big><br /></big>
 
===== <u><big>दृश्‌-धातुः</big></u> =====
 
<big>दृश्‌-धातुः अनिट्‌, परन्तु अमागमः विकल्पेन '''अनुदात्तस्य चर्दुपधस्यान्यतरस्याम्''' (६.१.५९) इत्यनेन न भवति यतोहि साक्षात्‌ इति '''सृजिदृशोर्झल्यमकिति''' (६.१.५८) उक्तः, अनेन च अमागमः नित्यः |</big>
 
Line 428 ⟶ 417:
<big><br /></big>
 
===== <u><big>मृश्‌, स्पृश्‌ धातू</big></u> =====
 
<big><br /></big>
 
Line 456 ⟶ 444:
<big><br /></big>
 
===== <u><big>त्रयः धातवः वेटः— अशू, क्लिशू, नश</big></u> =====
 
 
Line 490 ⟶ 478:
<u><big>षकारान्तधातवः - १२ धातवः अनिटः</big></u>
 
===== <big> दश धातवः सामान्याः</big> =====
<big><br /></big>
 
<big>एषु द्वादशसु, दश धातवः सामान्याः | तेषां कृते '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणकार्यं तदा '''ष्टुना ष्टुः''' (८.४.४१) इत्यनेन ष्टुत्वम्‌ |</big>
 
Line 518 ⟶ 505:
<big><br /></big>
 
===== <u><big>अनिट्‍-धातुषु विशिष्टौ द्वौ धातू - कृष्‌ भ्वादौ तुदादौ च</big></u> =====
 
<big><br /></big>
 
Line 560 ⟶ 546:
<big><br /></big>
 
===== <u><big>अक्षू, तक्षू, त्वक्षू</big></u> =====
 
<big><br /></big>
 
Line 580 ⟶ 565:
<big><br /></big>
 
===== <u><big>चक्ष्‌-धातुः - धात्वादेशः</big></u> =====
 
<big><br /></big>
 
Line 628 ⟶ 612:
 
==== <big> <u>हकारान्तधातवः</u></big> ====
 
 
<u><big>एकाच्‌-हकारान्तधातवः - ८ धातवः अनिटः, १२ धातवः वेटः (११ सामान्य-वेट्‌-धातवः + सह्‌-धातुः)</big></u>
 
<big><br /></big>
 
===== <big>१. <u>सामान्यहकारान्तधातवः</u></big> =====
 
<big><br /></big>
 
Line 705 ⟶ 690:
<big><br /></big>
 
===== <big>त्रयः दकारादिहकारान्तधातवः - दह्‌, दिह्‌, दुह्‌</big> =====
<big>२. त्रयः दकारादिहकारान्तधातवः - दह्‌, दिह्‌, दुह्‌ | एते सर्वे अनिटः |</big>
 
Line 734 ⟶ 720:
<big>'''झलां जश्‌ झशि''' (८.४.५३) = झलां स्थाने जशादेशो भवति झशि परे | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यनेन जश्‌-वर्णेषु वर्णनिर्धारणम्‌ | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्‌, झशि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | झश्‌-प्रत्याहारे वर्गाणां तृतीयचतुर्थाः च वर्णाः अन्तर्भूताः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''झलां जश्‌ झशि संहितायाम्''' |</big>
 
===== <big> चत्वारः धातवः येषां विकल्पेन हकारस्य घकारादेशः ढकारादेशः च - द्रुह्‌, मुह्‌, ष्णुह्‌, ष्णिह्‌</big> =====
<big><br /></big>
 
<big>३. चत्वारः धातवः येषां विकल्पेन हकारस्य घकारादेशः ढकारादेशः च - सर्वे चत्वारः वेटः</big>
 
Line 776 ⟶ 761:
<big><br /></big>
 
===== <big>३. सह्‌ वह्‌ तिइति द्वौ धातू - वह्‌-धातुः अनि‌ट्‌; सह्‌-धातुः वे‌ट्‌</big> =====
 
<font size="4"></font><font size="4"></font>
* <big>तकारादि प्रत्यये परे, धात्वन्तस्य हकारस्य स्थाने ढकारादेशो भवति, '''हो ढः''' इत्यनेन सूत्रेण |</big>
Line 812 ⟶ 796:
<big><br /></big>
 
===== <big>४. नह्‌-धातुः - अनिट्‌</big> =====
 
<big><br /></big>
 
Line 824 ⟶ 807:
<big><br /></big>
 
===== <big>५. गुहू-धातुः - वेट्‌</big> =====
 
<big><br /></big>
 
page_and_link_managers, Administrators
5,097

edits